________________
बीना
बीया
उद्वेग असा तुपातादिनिवृत्ति इह च शरीरा श्रीपास बीजम्यास पुं० पुषाऽनुबन्धियुपयस्य सम्य रसारामुपलभ्य हिंसादिपापेभ्यः कश्चि - साऽपि तज्ञक्षणश्नोक्रेति ।
क्वस्य वा निक्षेपे, "बीजम्यासः सोऽयं मुक्तौ विनिवेशितः परमः । " पो० = विष० ।
बीयपइट्ठिय- बीजप्रतिष्ठित त्रि० । शास्यादिवीजगते, माहाशयनाऽऽौ, दश० ४ ० | बीयबीय-बीजपी न० सम्यक्त्वाऽक्षेपक शासनप्रशंसाssदिके, पं०सू० ४ सूत्र ।
बीजबुद्धि - बीजबुद्धि- पुं० । बीजमात्रेणोपलम्भके, आ० खू० १ Wo | बीजमिव विविधार्थाधिगमरूप महातरुजननात् बुद्धिर्य स्वेति (श्री) ब्युपसे एवं रोषमि तथैव प्रभूततरमर्थप०१०२०१ "जो प्रत्थपण, अनुसरह स बीयबुद्धी । "पा०] उत्पा
ययौभ्ययुक्तं सदित्यादिवदर्थप्रधानं पद्मर्थपदं तेनैकेना
पिबीजभूतेनाधिगतेन योऽभ्यं प्रभूतमप्यर्थमनुसरति सबीअबुद्धिरिति । विशे० । प्रज्ञा० | नं० | प्रब० | आ०म० । बीयभूय- बीजभूत-पुं० । बीजकरुपे हेतौ पश्चा० १ विष० । बीजभोयण - बीजभोजन- न० । शालितिज्ञाऽऽदिभोजने, श्र०
भोषणा बीजभोजना स्त्री० बीजानि भोजनेसा बीजभजना | बीजभोजन परिहानायाम् प्रा० अ० बीयमित - बीजमात्र - बीजस्येष मात्रा परिमाणं यस्य सः ।
असुइमलभरिमनिकर-सभावदुगंधि सम्वकालं पि। घाउ सरीरकलि, बहुमतकविति ॥ १२ ॥ 'असुर'दाहरणाद्दा- ६६ कचिदुपलब्धशरीराय सारतास्वरूपः प्राह - कलिः - जघन्य कालविशेषः कलहो यात सर्वानियासलत्याद्वा शरीरमेव क लिः शरीरक शिस्तं मुमनमुनिकाले सा गया या मुलीः कथंभूतम् - विमलभृतानि निर्भराणि श्रोत्रादिविवराणि यस्य तथा, सर्वतो दुर्गन्धं तथा बहुपमिति, एवं वाचनान्तराण्यपि भावनीयानि । अनु० । तिरखां बीभरसाः, कामाः, जुगुप्सारमका भवन्ति- जुगुप्साप्रकृति बीभत्सो रस' इति । अनु० । बीभच्छदरिण - बीभत्स दर्शन - न० । बीभत्सं मयङ्करं दर्श. नमाकृतिरवलोकनं या रोगादिना कशावस्थायां यस्य ever बीभत्सदर्शनम् । तं । भयानकदर्शने, भयङ्करे, तं० बीदर बीभत्स दर्शनीय त्रिवि ०१ श्रश्रद्वार भयङ्कररूपे तं० ।
।
श्रीमच्छा - बीभत्सा - बी० । निन्दायाम् जी० ३ प्रति० १ अधि० २४० ।
|
बी (बी) व बीज-उपकार सू०२०३० विशे० । स्था० । शौकपुले, शौकाः पुत्रलाः । ते च द्विधा चि झापा तथा महा चिकणाः सस्निग्धा उच्यन्ते । ६० उ० उत्त० । अनङ्कुरितावस्थे ( पृ० ४ उ० ) शाहया दौ, सूत्र० १० ७ ० । स्था [आाचा हा उत्त० प्रश्न । बीजं द्विविधं भवति-योनि भूतम् अयोनिभूर्त च०० बी जोभिम्भू जी. षो वशमा लोप भनो घा" योग्यबस्थे बीजे योनि परिणाममजनीत्यर्थः । बीजस्य हि द्विधाऽपस्था योग्यवस्था
1
-
( १३२४ ) अभिधान राजेन्
1
योग्यवस्था च । यहा योग्यवस्थां न जहाति बीजमु कि जमुना तदा इत्पत्तिस्थानमनिष्टमिति तस्मिन् श्रीजे योनिभूते जीयो ब्युस्कामस्युपद्यते । प्राचा० १० ५ ० १ उ० कुसुमपुरोले बीजे मथुरायां समुद्भवति तस्य बीजं तत्रैवोत्पद्यते प्रसवः ॥ १ ॥ " सूत्र० २ ० ३ ० । नि०यू” वनस्पतीनां ततदूवनस्पतीनां नवोद्भिने किशलये, कल्प० ३ अधि० ६ क्षण । सम्यक्त्वे, पं०सू० ४ सूत्र । सम्पती दर्श०१ बीबीग बीजक पुं० खनामा पक्षिणि २०
Jain Education International
१३ श० उ० ।
बीयफाय - बीजकाय पुं० । बीजमेव कायो येशं ते तथा । ०२०३० २०३
मूली
बीग बीजक० असे आवा०
""या विषया संमुडमा बीया ।" सूत्र० २ ० ३ ० । बीय संसत्त- बीजसंसक्त - न० | बीजैः संस क्ले श्रोदनाऽऽदिके.बी. जेषु अपरेण संसक्तेषु चाऽऽरनालाऽऽनेिषु, दश० ६ श्र० । बीयसुहुम - बीजसूक्ष्म न० । शाल्यादिवीजस्य मुखमूले कणिकायाम्, लोके तुषमुखमित्युच्यमानायाम्, दश०८ अ० स्था से किं तंबी पंचविप जा किराडे० जाव सुकिल्ले । अस्थि बीमहुहुमे कमियासमासवरागए नाम पत्ते । जे छउमस्थे णं • जाव पहिलेहियन्त्र भव से बीमे प०२ अधि० चग ।
1
सुवर्णे. व्य० १० उ० । रा० ॥ जं० । मी० । मदमसुम - पीककुसुमपति रा० बीया द्वितीया स्त्री० प्रतिमन्तरिक्षायां तिथौ, "पा
स्वरूपतः स्वल्पे भ० ७ ० ६० ।
बीeos - बीअरुचि पुं० । बीजमिव बीजम् यदेकमध्यमेकार्थप्रतिबोधोत्पादकं यन्त्रस्तेन रुचिर्यस्य होकेनापि जीवाऽऽदिना पदार्थेषु पैतिस बीजदथि । स्था० १०डा० । प्रज्ञा० । उस० । एकेन पदे मानेक पदतदर्थप्रति संधानद्वारो के तैलबिन्दुत्प्रसरणशीला रुचिर्बीजरुचिः । ध० २ अधि० प्र० । "निस्सग्गुबरेस रुई, आणा सुतवीयह देव अभिगमवधारय किरियामेव धम्म ॥ १ ॥ " प्रज्ञा० १ पद ।
पीपरुह बीजरुह बीज रो
शायाश्विनस्पतिषु वश०४ अ० । स्था० । श्राचा० 1 बीयवकंति- बीजव्युत्क्रान्ति स्त्री० । बीजेभ्यो वनस्पतीनामु. स्पती, "वणस्लइकाइयाण पंचविद्या बीयवती माहि
For Private & Personal Use Only
www.jainelibrary.org