________________
(१३२३) बिंबनूय अभिधानराजेन्द्रः।
बीनच्छ बिंबभूय--बिम्बभूत--न । जलचन्द्रवत्तदर्थशून्ये, कूटकार्षापा | बिल्ल-बिल्व-नः । वृक्षविशेषे, "मालू सिरिफलं बिल्लं।" पाइo रणवद् वाऽसत्ये, सूत्र.१ श्रु०१३ अ०।
ना० १४८ गाथा। बहुबीजफल के वृक्षभेदे, पुं० प्रज्ञा०१ पद । विवसल-चिम्नमल्य..न । प्रतिमाघेलने, पश्चा०८विव०।बिस-विस-न। कमलनालसूचमतन्तुषु, "विसं मुणालं ।" बिंबवय-न। भिलावानाम्नि मोषधौ,"विवयं भल्लायं।" पा• पाइना० २५६ गाथा । हना.१४८ गाथा।
विसरीर-द्विशरीर-त्रि० । द्वे शरीरे येषां ते द्विशरीराः। द्विती. विंबी--विम्बी-स्त्री।बिम्बफलके गोल्हास्ये लताभेदे,प्रा0 यभवे सेत्स्यमानेषु, " बिसरीरेसु नागेसु उववजेजा।" वे क०१०।
शरीरे येषां ते द्विशरीरास्तेषु ये हि नागशरीरं त्यस्ता बिंबोवणव-देशप-क्षोभ-विकागेच्छीर्षकेषु, देना०६ वर्ग मनुष्यशरीरमवाप्य सेत्स्यन्ति ते द्विशरीराः। भ० १२ श. ६७ गाथा।
७ उ० । दश । स्था। बिज्जुप्पभ-विद्युत्प्रभ-पुं० । वक्षस्कारपर्वतभेदे, स्था। उलोए णं चत्तारि बिसरीरा पत्ता । तं जहा-पूढविचिट्टि-पुत्रिका-खो०।"शीघ्राऽऽदीनां वहिल्लाऽऽदयः"।४। काइया, श्राउकाइया, वणस्सइकाइया, पोरालतसपाणा । ४२२ ॥ इति पुत्रिकास्थाने बिट्टि श्रादेशः । प्रा०४ पाद । त
(उलेत्यादि) द्वे शरीरे येषां ते द्विशरीराः, एकं पृथिवी. नुजायाम् , "बिट्टीए मह भणि तुहुँ, मा करु वंकी दिट्टि ।"
कायिकाऽऽविशरीरमेव,द्वितीयं जन्मान्तरभावि मनुष्यशरीरं, प्रा०४पाद।
ततस्तृतीयं केषाञ्चिन्न भवत्यनन्तरमेव सिदिगमनात् । विदल-द्विदल-पुं० । तुबरीफला55देरीभागे,प्रा०म०१०।।
(ोरालतस त्ति) उदारा: स्थूला द्वीन्द्रियाऽदयो न तु
सूदमास्तेजोवायुलक्षणास्तेषामनन्तरभवे मानुष्यत्वाप्राप्त्या माचा।
सिद्धिर्न भवतीति शरीरान्तरसम्भवात्तथोदारप्रसग्रहणेन द्वी. विदलकड-द्विदलकट-पुं० द्विदलं वंशवलं, तन्मयः कटो द्वि
न्द्रियाऽऽदिप्रतिपादनेऽपीह द्विशरीरतया पश्चेन्द्रिया एव प्रा. दलकटः । वंशमये कटे, वृ०१ उ०३ प्रक०। प्राचा०। वंश
द्यार,विकलेन्द्रियाणामनन्तरभवे सिद्धरभावात् । उक्तं च-"वि. शफलकृते कटे, स्था०४ ठा०४ उ०।
गला लभेज विरं, ण हुकिंचि लभेज सुहमतसत्ति।" लो. विदलचडुलगच्छिन्न-द्विदलचटुलकच्छिन्न-त्रि.। मध्यपा
कसम्बन्धाऽऽयातेऽधोलोकतिर्यग्लोकयोरतिदेशस्त्रे गतार्थे टिते वण्डशश्छिन्ने, सूत्र०१ श्रु०५१०१ उ० ।
इति । स्था० ४ ठा० ३ उ० । वियवर-द्विजवर-पुं० । ब्राह्मणमुख्ये, पं०व०४ द्वार बिसरीरि (ण)--द्विशरीरिन् पुं०। द्वयोः शरीरयोः समाहारो विराली-विडाली- स्त्री० । मार्जारजातिविशिष्टायां खियाम्।। द्विशरीरं तक्षेपामस्तीति । शरीरद्वयवत्सु, स्था०२ ठा०२ " मज्जारीश्री बिरालीश्रो।" पाइन्ना० १५० गाथा ।
उ०। (देवो महर्द्धिको द्विशरीरेषु उपपद्यते , तस्य वक्त. बिल-बिल-न० । रन्ध्र, शा० १७० १६ अ० । भ०। "बिल
व्यता' उववाय ' शन्दे द्वितीयभागे ९६% पृष्ठे गता)
बीअ--द्वितीय-त्रि.। "सर्वत्र लवरामवन्द्रे"॥८॥२॥७॥ मिव पन्नगभूए । " चिलं बिलमिव असंस्पर्शनात् नागो हि बिलमसंस्पृशन् आत्मानं तत्र प्रवेशयत्येवं भगवानप्याहार.
इति दलुका द्वित्वसंख्यापूरके, प्रा०२ पाद । मसंस्पृशन् रसोपलम्भानपेक्षः सम्राहारयतीति । विपा.१
बीअप्र-देशी-असनवृते. देना० ६ वर्ग० ६३ गाथा। श्रु०७ अ०। कूपे, रा०।
बीअजमण--देशी-बीजमलनखले, देना०६ वर्ग ६३ गाथा। बिलकोलीकारग-विलकोलीकारक-पुं०ापरव्यामोहनाय वि- अय-बीजक-न० । अशनवृत्ते, " बीअयं असणं।" पाह. स्वरवचनवादिनि, विस्वरवचनकारिणि च । प्रश्न० ३ श्रा- ना० २५८ गाथा। श्रद्वार।
बीवाय--बीजवापक-पुं०। विकलेन्द्रियजीवविशेषे, अनु०। बिलस्थगण-बिलस्थगन-न। कोलाऽदिकृतविलेष्विप्रकाश
बीभच्छ-बीभत्स-त्रि.। द्रष्टुमयोग्यत्वात्। (शा० श्रु०८ अ०) कलाऽऽदिप्रक्षिप्योपरि गोमयमृत्तिकाऽऽदिना पिधाने, व्य०
जुगुप्सोत्पादके, भ० श. ३३ उ० । प्रश्न । दशा। शुक्र. ४ उ०।
शोणितोचारप्रश्रवणाद्यनिष्टे उद्वेजनीये वस्तुनि, तदर्शनबिलधम्म-बिलधर्म--पुं० । बिलाऽऽचारे, शा० १७०१०।
श्रवणादिप्रभवे जुगुप्साप्रकर्षरूपे रसे, अनु। एकस्यामेव वसती गृहस्थैः सम संवत्यै कषावस्थाने, वृ०१
अथ बीभत्सं हेतुतो लक्षणतश्चाहउ०३ प्रक० । भोघ०।
असुइ कुणिम दुइंसण-संजोगमासगंधनिष्फलो। चिलपंति-बिलपति -स्त्री० । बिलानीव बिलानि कृपास्तेषां
निव्वेऽविहिंसा ल-क्खणो रसो होइ बीमच्छो ॥१२॥ पक्कयो बिलपतयः । कूपततिषु, जं०१ वक्ष० । रा० ।
अशुषि-मूत्रपुरीषादि वस्तु कुणपं-शवः अपरमपि यद्छअनु० जी०। बिलमग्न-चिलमार्ग--पुं० । गुहाऽऽद्याकारेण विलेन गम्यमाने
ईर्शनं गलल्लालादिकरालं शरीरादि तेषां संयोगाभ्यासाद
अभीषणं तदर्शनादिरूपात्तद्धाच्च निष्पन्नो बीभरसो रसो मार्ग, सूत्र.१७० ११ अ०।
भवतीति संबन्धः , किंलक्षण इत्याह-निर्वेदग्ध कारस्य बिलवजिय-विलवर्जित-त्रि० वर्षाऽऽदिरहिते,पं०व०२द्वार।। लुप्तस्य दर्शनादषिहिंसा च तलतर्ण यस्य स तथा, तत्र निर्वे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org