________________
प्रक०।
बाहिरिया अनिधानराजेन्धः।
बिंबफल त्ययः । प्राकारबहिर्वतिभ्यां गृहपद्धती, वृ०१ उ०२प्रक०। सन्धिविकल्पः । विहो । बीो । द्वित्वसङ्ख्यापूरणे, श्रीघ
| प्रा०१पाद। . पाहु-बाहु-पुं० । स्त्री० । भुजे, स्था० १० ठा० । ऋषभपूर्व विइयंतर-द्वितीयान्तर-न०। प्रतिवृक्षमूलक्षेत्रयोरपान्तराले , भवजीवस्य महाविदेहे पुण्डरीकिरायां नगर्या वैरनाभच. ०१ उ. २ प्रक०। क्रवर्विनो भ्रातरि, श्रा०म० ११०। पश्चा। आ०चू। बिडयदय-द्वितीयद्रय-नाद्वयोः पूरणे द्वये, दश०१०। ऋषभदेवस्य सुमङ्गलायां जाते पुणे. प्रा० म०१०।।
विइयपय-द्वितीयपद-न० । उत्सर्गपदापेक्षयाऽपवादपदे, ग. बम्र-पुं०। नकुले.शा.१श्रु०१७ अ०। भुजायाम्, "भु. २अधिका श्रा बाहू।" पाइ० ना०२५१ गाथा।
बिइयसमोसरण-द्वितीयसमवसरण-न० ऋतुबद्धकाले, वृ० बाहुजुद्ध-बायुद्ध-न । योधप्रतियोधयोरन्योन्यं सारियाहोरवनि_सया वल्गने, जं०२ वक्षः। शा० ।।
बिइया-द्वितीया-स्त्री० । द्वितीय दिवससम्बन्धियां रात्री, बाहुजोहि (ण)-पाहुयोधिन्-पुं० । बाहुभ्यां युध्यत इति चं०प्र० १० पाहु. १४ पाहु०पाहु० । अमौटशसितिबाहुयोधी । बाहुयुद्धकर्त्तरि, शा०१ श्रु०१०।
वचनत्रयरूपे विभक्तिभेदे, “विया उपसणे।" उपदेशने बाहुत्तरण--बाहूत्तरण--नाभुजाभ्यां पारगमने, पश्चा०६विवा। कर्मणि द्वितीया । यथा-भण इमं श्लोकं, कुरु वातं, ददा.
ति तं, याति ग्रामम् । स्था०८ ठा। बाहु तरणकप्प--बाहूत्तरणकल्प--पुं० । भुजपारगमनतुल्ये, पवा०६ विव०।
चियाएस-द्वितीयादेश-: । द्वितीये प्रकारे, वृ० १ उ० ३ बाहुपसिण-बाहुप्रश्न--पुं०। बाहवो भुजास्तद्विषयाः प्रश्नाः
बिउण-द्विगुण-त्रि० । द्वौ गुणौ यत्रेति । “सर्वत्र लव. यत्र । प्रश्नव्याकरणानां दशमे अध्ययने, प्रश्न।
रामबन्द्रे"मा७६॥ इति दलुक । प्रा०२ पाद । "त. बाइप्पमदि (ण)-बाहप्रमर्दिन-पुं० । बाहुभ्यां प्रमृदनाती- हिवसं बिउणो लाहो।"श्राव०१०। ति बाहुप्रमर्दी । बाहुभ्यां प्रमर्दके, औ०। शा० ।
विझ-बिन्ध्य-पुं० । “साध्वस- ध्य-ह्यां झः"॥८।२।२६ ॥ बाहुबलि-बाहुबलि- पुं० । सुन्दरीसहजे ऋषभदेवपुत्रे, प्रा.
इति ध्यस्य झः । प्रा०२पाद । " उ-प्र-ण-नो व्यजने"॥८ म०१०। कल्प।
।१।२५ ॥ इत्यनुस्वाराऽऽदेशः। प्रा० १ पाद । "न दीर्घानुस्वा. बाहुबली पंचधणुसयाई उड्ढें उच्चत्तेणं पसत्ता । स्था० रात्" ।। २।। ६२ ॥ इति झस्य द्वित्वनिषेधः। ५ठा० उ० । आचा। आ०म० ।
स्वनामख्याते गङ्गादक्षिणकूलस्थे पर्वतविशेषे, दशपुरनगरे (सच बाहलीदेशे तक्षशिलायामभिषिक्त इति । 'उसह
आर्यरक्षितसूरेः स्वनामख्याते गणप्रधाने शिष्ये, यस्य अप.
मकर्मप्रवादपाठश्रवणतो गोष्ठामाहिलो निहो जातः। श्रा० शब्दे द्वितीयभागे ११२६ पृष्ठे उक्तम् ) ( 'भरह 'शब्दे
क०१०।०चू० । प्रा०म०। भरतयाहुबलियुद्धं वीक्ष्यम् ) विमलाद्रौ, ती० १ कल्प।
बिंट-वृन्त-ना बन्धने, "बंधणं विटं।" पाइना०२२६ गाथा। ( वन्दनायागतः प्रभुम् । अदृष्टा धर्मचक्रमकरोदिति कथाशेष च 'उसभ' शब्दे द्वितीयभागे ११३८ पृष्ठे गतम् ।)
विंटसुरा-स्त्री० । मद्ये, "बिटसुरा पिटुख उरिश्रा मारा।" पा. बाया-बाहुका--स्त्री०।श्रीन्द्रियजीवभेदे , जी०१ प्रतिः। इना० २११ गाथा।
बिंदुइ-बिन्दुकित-त्रि० । बिन्दुयुक्त, " बिंदुराधे कणा क. बाडुलग-बाडु-पुं० । भुजे, तं०।
णायन ।" पाइना० १६५ गाथा। . बाटुलेय-बाहुलेय-पुं०। बाहुलाया गारपत्ये , अनु० ।
बिब-बिम्ब-न । पुं०। प्रतिरूपके, वृ०४ उ० । श्राव० । शा। बाहुवा-बभ्रवर्ण-त्रि० । पिङ्गले ,शा १०१७ अ.।
प्रतिमायाम, पञ्चा० ६ विव०। (जिनप्रतिमाकारणाऽऽद्यधिबाहय-बाहक-पुंगास्वानामख्याते शीतोदकपरिभोगेऽपि सिद्ध कारः'चेइय' शब्दे तृतीयभागे १२६६ पृष्ठे दर्शितः) गर्भप्रति. लौकिकमहर्षी ,सूत्र.१ श्रु०३०४ उ०।
बिम्ब गर्भाऽऽकृती आर्तवपरिणामे अगर्भे, "अवस्थितं लोहि.
तमङ्गनायाः, वातेन गर्भ ब्रुवतेऽनभिज्ञाः। गर्भाऽऽकृतित्वारक.' बिइज-द्वितीय-त्रि।" वोत्तरीयानीय-तीय-कृये जः"॥ ८
टुकोणतीक्ष्णैः, श्रुते पुनः केवल एव रक्त" ॥१॥ स्था० ४ ठा० ।१।२४८ ॥ इति यस्य द्विरुक्को जः। बिहजो । बीओ द्वि- ४उ०। फलविशेषे, "गोल्हफलं बिम्ब।" पाइना०२५५ गाथा। त्वसङ्ख्यापूरणे, प्रा० १पाद। "ज जस्ल हाह सारस,विध्यदेशी-भूषिते,आ०म०१०। तं तस्स बिइजियं देह ॥" प्रा०म०१०।।
चिंचपइट्ठा-विम्वप्रतिष्ठा-स्त्री०। सर्वक्ष प्रतिनिधेस्तद्गुणाध्याबिडज-द्वितीय-त्रि० । सहाये, "दुइओ बिइजो अणु-प्र.
रोपे, जी. १ प्रति०। रो सहाश्रो सहयरो य।" पार ना० ५६ गाथा ।
. विवफल-विफल-न । बिम्ख्याः सत्कं फलं बिम्बफलम् । विषय-दितीय-त्रि.।“पदयो। सन्धिों " ॥८॥१॥५॥ इति | प्रशा०२ पद । पक्कगोल्दाफले, जं. २ बक्ष.।जी। तं०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org