________________
(१३२१) बावस्म अभिधानराजेन्डः।
बाहिरिया बावल-द्वापश्चाशत्-श्रीका व्यधिकायां पश्चाशति,स०५२समा बाहिसंका--बहिःसंवक्का-खी० । गोचरचर्याभव, पं०१. पावत्तरि-द्वासप्तति-स्त्री० । द्वयधिकायां सप्तती, "बायसरिक २द्वार । लापंडिया।"लेखाऽऽचाः शकुनरुतपर्यम्ता गणितप्रधानाः बाहिज्ज-बाधिर्य-न । बधिरस्वे, विशे । लाः प्रायः पुरुषाणामेवाभ्यासयोग्याः, स्त्रीणां तु विझया एवं बाहि जमाण--माध्यमान-वि० । पीब्यमाने, प्राचा० १६०५ ति । बिपा०१० २० श्री.भ० प्रज्ञा०"वायत्तरि भ०४ उ० । सम्धसुमिणा। " द्विगृद्धिदशानां चतुर्थमध्ययनम् । स्थान
बाहिर-बाह्य--त्रि०। बहिर्भवं बाह्यम् । बहिर्जाते, स्था०२ १०ठा।
ठा० १ उ० । अप्रत्यासन्ने,स्था० ८ ठा. नगराऽऽदेहि कृते बावल्लि चावल्लि-स्त्री. पल्लिभेदे, प्रशा० १ पद ।
स्वाऽऽचारपरिभ्रंशा विशिष्टजन बहिर्तिनि विपा०१ श्रु०३ बावीस-द्वाविंशति-स्त्री० । द्वयधिकायां विंशती, याविशति- प्र०।" सम्भितरबाहिरए, तबोकम्मसि उज्जुश्रो।" उ. संख्येषु, उत्त० २५०।
त०१६ ०" बहिसो बाहिं बाहिरौ"॥८।२।१४० ।।
इति बाहिराऽऽदेशः । प्रा०२ पाद । पासहि-द्वापष्टि-स्त्री० । चधिकायां षष्टिसंख्यायाम्, रा.।
बाहिरणियंसिपी--पायनिवसनी--स्त्री०। सायुपकरणभेदे, बाह-बाष्प-पुं० । "बाष्पे होऽश्रुणि" ॥१२॥७॥ वापशब्दे
"बाहिरगा जा खलुंगो कडीए दोरण पडिबद्धा।" नि. संयुक्तम्य हो भवति। इति पस्य हः। अवभिधेये नेत्रजले,
| चू०५ उ०। बाधा निवसनी यावस्खलस्तावत्कटयां दबर. प्रा०२पाद । अश्रुणि, "बष्फ बाहो य नयणजलं । "पा केण प्रतिबद्या भवतीति । पं०५०३द्वार। ना०११२ गाथा।
पाहिरतव-बाबतपस्-न०। बाह्यमित्यालेव्यमानस्य लौकि. बाहगदोस-बाधकदोष-पुं० । यैर्यदोषैरर्थकामरागाऽऽदिभिः
कैरपि तपस्तयाज्ञायमानरवास्पायो बहिः शरीरस्य तास धर्माधिकारी पुरुषो बाध्यते कुशलानुष्ठानतश्च्याप्यते । पकत्वात् वा तपसि दुनोति शरीरकर्माणि पत्तत् तप इति । तेषु, पश्चा० १ विष०।
स्था० ६ ठा० । पा० । स०। पं०व.भ.। पाहगदोसविचक्रव-पाधकदोषविपक्क-पुं० । बाधकदोषप्रति
पाहिरपुक्खरद्ध-बाह्य पुष्कराई- न० । मानुषोत्तरपर्वतात् पतभाषनायाम् , पश्चा० १ विषः।
परतः पुष्करीपस्या, सू०प्र० १६ पाहु। पाहप्पमोयण-वाष्पप्रमोचन-न । मधुविमोचने, डा. १
बाहिरप्प-बाबाऽऽत्मन्-० । काये, तस्य स्वाऽऽत्मधिया धु०१८ अ०।
प्रतीयमानस्याई स्थूलोऽहं कृश इस्यायुल्लेखेनाधिष्ठायकपाइल-बाइल-पुं०। जनपदभेदे, "बाहलविसए एगो बमगो।"
स्वात् । द्वा० २०द्वान मा०म०१५.।
चाहिरप्पवहा-बहिःवहा- स्त्री० । शरीराद बहिः पूयाऽऽदि पाहल्ल-बाहम्य-न । बहलस्य भायो पाहल्यम् । पिएडभावे
क्षरम्त्यां नाज्याम् , विपा.१७.१म उत्सेधे, जी०३ प्रति०१अधि०२ उ० भ.1 प्रज्ञा पृथुरघे, बाहिरमंडमनोवगरणोपहि-बाह्यभाण्डमात्रोपकरणोपषि-पुंज विस्तारे, स्था०४ ठा०२ उ० । प्रमाणे.शा० १०३०।
बाधे कर्मशरीरव्यतिरिक्त ये भाण्डमात्रोपकरणे तपो य उ. बाहा-बाधा-स्त्री०। 'पा' लोडने । बाधते इति बाधा। कर्मण
पधिः स तथा । तत्र भाण्डमात्रा भाजनरूपा, परि. उदये, स०७० सम । व्यवधाने, स०५२ समाचा। छछद उपकरणं च बलादीति । उपधिभेदे, भ०१८ श. प्रा०म०। चं०प्र० । माक्रमणे, रा०। पीडायाम् , आव०४ ७ उ०। अ० परस्परं संश्लेषत: पीडने, जं०१ पक्ष ।
बाहिरबत्ति बाह्यव्याप्ति-स्त्री० पक्षीकृत एष विषये साध. वाह-स्त्री० । "बाहोरात्" ॥८।१।३६ ॥ बाहुशब्दस्य नसाध्यतेरव्याप्तिरस्ताप्तिरम्यत्र तु बहिप्तिरिति । व्या. खियामाकारान्ताऽऽदेशः । याहा । बाढू । प्रा०१पाद । "स्व. प्तिभेदे, रत्ना० ३ परि०।। राणां स्वराः प्रायोऽपभ्रंशे"।८४।३२६ ॥ इति बाहुस्थाने बाहा । प्रा०४ पाद । 'बहया धणुपट्टाश्रो ग्रह पगं सो
चाहिराबाहिराणुयोग-बाह्याबाह्यानुयोग-पुं० । अनुयोगभेदे, हियाण धणुपटुं। जं तत्थ हवा सेसं, तस्सऽद्धे निहिसे
स्था०। "बाहिराबाहिरे । " बाह्याधाचं, तत्र जीवद्रव्यं बाह्य, बाहं ॥१॥" जं.।
चैतम्यधर्मेणाऽऽकाशास्तिकायाऽऽदिभ्यो विलक्षणत्वात, तदे
वाचाह्यममूर्सत्वाऽऽदिना धर्मेणामूर्सत्याभेयषामपि चैतम्या बाहि-बहिस- अध्यक। "बहिसो बाहि-बाहिरौ"८२१४० ॥
न बाबाचं जीवास्तिकायाच्चैतन्यलक्षणस्वादुभयोरप्यथषा बहिःशब्दस्य वाहि बाहिर इत्यादेशौ भवतः । बाहिं । बा- घटादि द्रव्यं बाह्यं कर्म चैतन्याऽऽदित्वमबाह्यमाध्यात्मिक. हिरं। " अनाभ्यन्तरे, प्रा० १ पाद ।
मिति यावदित्येवमन्यो द्रव्यानुयोग इति । स्था० १० ठा। वाहिखरियता-बहिःखरिकता..स्त्री० । नगरबहिर्वतिवेश्यात्वे बाहिरिया-बाहिरिका-स्त्री० । यहिर्भवा बाहिरिका । "प्रानजनवेश्यास्ये मा १५ श०।
ध्यात्माऽदिभ्य कस्" ॥ ६.३। 3 || इति इकण्प्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org