________________
बालय
बालय- बालज - न० | बालेभ्य ऊरखिकाऽऽदिलोमभ्यो जातं बालजम् । बालनिष्पत्रे सूत्रभेदे, अनु० ।
बालयं पंचविहं पठतं । तं जहा- उष्मियं वहियं, मियलोमियं, कोतवं किट्टिसं । से तं बालयं ।
बाल पंचविहमित्यादि) बालेभ्य ऊरक्षिका 55दिलोम भ्यो जातं बाजं तत्पञ्चविधं महतम् । तद्यथा-ऊर्णाचा
3
मोकिम् उष्ट्राद्यामिक पते है अपि प्रये मृगेभ्यो इस्वका मृगाऽऽकृतयो बृहत्तुच्छा आटविकजीवधि | शेषास्तलोम निष्य मृगलनिकम उम्ररोमविष्य की तवम् ऊर्णाऽऽदीनां यदुद्धरितं किट्टिसं तनिष्पर्ण सूत्रमपि फिट्टियम् अथवा कादिसंयोग निष्पक्षं सूत्रं किट्टिसम्। अथवा उक्तशेषपश्वादिजीव लोमनिष्पनं किट्टिसं । से तमित्यादि निगमनम् । अनु० अ० म० पं०मा० ०० ० नि०यू० बालया - बालता - स्त्री० । मूर्खतायाम्, माचा० १ ० ६ ४ उ० । अज्ञानतायाम्, आाचा० १० ५० १० । बालरज्जु-बालरज्जु-श्री० [गवादिवामय्यां रखी
०
०३
श्राश्र०द्वार ।
- बालव - बालव - नः । कालकरण भेदे, विशे० | ववाऽऽदिष्वन्यतमे, आ०म० १ ० आ०यू० । उत० । सू०प्र० । सूत्र० । बालोभनि बाललोभनीय
येतं ।
बालवा बालपरसा-श्री० [म्योपजीविका याम्, पिं० ।
बालपणी बालवचनीय चि० प्राकृतपुरुषाणामपि यहाँ,
( १३२० ) अभिधान राजेन्द्रः ।
श्राचा० १ ० ६ ० ४ उ० ।
9
बालविश्वा-बालविधवाखी बाला स्त्रियाम् औ०। बालवीय पाववीजनक १० चामरविशेष०१० ३० स्था० बालेर पिरचिते न सूत्र० १ ० ६ श्र० ।
बालवीर - बालवीर्य १० मिथ्यामचिरखित सामध्यै तच्च श्रभव्यानामनाद्यपर्यवसितं भग्यानां स्वनादि सपर्य, सितम् ०१०००० (बीरिय शब्दे एत व्याख्यास्यते)
बालपीरियल द्वि-बालदीपि पुं० [असंयते घ००
탕
-
२३० ।
बालहाण बालधान न० पुरुछ, शा० १ ० ३ ० म० । बालाहि - बालधि- पुं० पुरके, आबा० १० २ ० ५३० । बाला - पाला स्त्री० [वालस्येय मवस्था धर्मधर्मिणोरभेदादू बाला
१०४०
Jain Education International
दादा
"
जायमित्तस्स जंतुस्स जा सा पढमिया दसा | न तत्थ सुहं दुक्खं वा, न हु जाणंति बालया ॥ १ ॥ जातमात्रस्य जन्तोः - जीवस्य या सा प्रथमिका दशा द· पावस्था (तत्) तस्य प्रथमदशा
प्रा.
बालुयाजस
येण सुखं वा नेति बस्ति तथा म परेषां
[व] जाति बालका जातिस्मरणादिवानविकला इति । तं० । “ बेडी दिलिदिलिश्रा व दुद्धगंधिअमुद्दी बाला । ' पाइ०ना० ५८ गाथा ।
99
बालागणिते गुण पालाश तेजोगुख-त्रि० बालोऽभिनय त्योऽग्निस्तेन तेजोऽभितापः स एव गुणो यस्य स तथा । परेण प्रकर्षेण तप्से, सूत्र० १० ५ श्र० १० ।
बालावबोहण - बालावबोधन न० । मन्दमतीनां प्रतारेख,
द्रव्या० ६ अध्या० ।
०
बालि ( य्) - बालिन् -त्रि बालप्रधाने, अनु०। सुप्रीषभ्रानरि वानरराजे वाला शास्ते श्याम निश्चित कुश्चागु पेता येषां ते बालिनः । सुकेशेषु वृ० १३०३ प्रक० नामस्याभिदे च येन कृतकायोत्सर्गे पादपपीडनीयापरमुत्तम्भयन् रायसोनीकृतः । ती० ४७ कल्प |
बालिखिल्ल - बालिखिल्य पुं० । स्वनामख्यातेषु ऋषिगणेषु, सम्यग्दृष्टिराजभेदे च सम्प्रापुरन शत्रुञ्जये । ती० १ कल्प । बालिस बालिश त्रि० आहे. सू० १.७० पूर्वे बाला मूढा मंदा, अयाणया बालिसा जडा मुक्खा ॥ " पाइ● ना० ७१ गाथा ।
-
**
बाली-राली श्री गविशेषेरा० ० ० बालु पालु पुं०द्वा परमधार्मिकः काकासुजाकारासु वा वैकियानुकाकारा
कानिव नारकान् पचति । स० १५ सम० | प्रब० । सूत्र० । ततस्स भजंति, भजणे कलंबुबालुगापट्टे । बालूगा खेरइया, लोती तलम् ॥ ८१ ॥ बालुकाया परमाथामिका मारकाप्राण स्तितवः सुफाभृतभाजने चणकानिय ( तडतड त्ति ) स्फुटतः ( भज्जति ) सृजति पचन्ति । केत्याह-कदम्बपुष्पाऽकृतिबालुका कदम्बबालुका तस्याः पृष्ठमुपरितलं तस्मिन् पातयित्वा अम्बरतले च खोलयन्तीति सूत्र० १० ५० १३० । प्रश्न० आ० चू० । प्राष० ।
1
बालुबाङ्गपुं०बिटविशेषरूपे अनाजीवयनस्यतिभेदे, शा० १ ० ६ अ० नि० खू० । श्राचा० भा०क० । बालुट बालुएट पुं० शरीराव बालुयग्गाम-- बालुका ग्राम - पुं० | स्वनामख्याते प्रामे यत्र छाम स्थिक विहारेण भगवान् वीरस्वामी लगोशालः समवसृतः । ०क० १ अ० अ० चू० । अ० म० ।
•
बालुमप्पमा वालुकाममा श्री० बालुकायाः परुषपर रूपायाः प्रभा यस्यां सा वालुकाप्रभा । प्रव० १७४ द्वार तृती नरक पृथिव्याम् भ० १ ० ४ उ० । प्रज्ञा० । अनु० | स्था०| बालुवा बालुका-श्रीसिकतायाम् ०१० प्र० । प्रा० क० जी० रा० रेणुकणेषु तं० । बालुवा कवले चेव, निस्सारे उ य संजमे ॥ " उत्त० १६ श्र० । बालुयाजल - बालुकाजल न० । बालुकाया उपरि वद्दति ज ले, घोघ० ।
"
For Private & Personal Use Only
www.jainelibrary.org