________________
बाल
(१३१३) बारसंगी
अभिधानराजेन्द्रः। न भवति, न कदाचिन भविष्यति, भूता भवति भविष्यति
पुण ते वारिता करेति तं केरिसं ?। गाहाच ध्रुवा नित्या शाश्वती। दशा. १०।
छिदंतमछिंदता, तिमि वि हरिताऽऽदि वारिता । पारससमजिय-द्वादशसमर्जित-पुं०। एकत्र समय ये समुत्प
उकोसा जति छिदति,तणाणि पुण ठाति तोदिहा।।२३०॥ धन्ते तेषां यो राशिः स द्वादशप्रमाणः स्यात् तेषु । उत्पती प्रादिसद्दातो पुढवादिसु भालिंपणसिंचनावणवीयणसंध. द्वादशवृन्दपिण्डितेषु, भ० २० श०१० उ०।
हणाऽऽदि दट्ठव्या । उक्कोसो अति तेसु छेदणाऽऽदिसु पयट्टति पारसावत्त-द्वादशावत-नाद्वादशाऽऽवती सूत्राभिधानगर्भाः तो गरुणा अमेण वा दिट्ठमेत्तीचेव प्रवारिओ ठायति।मज्झिकायच्यापारविशेषाः यति जनप्रसिद्धा यस्मिस्तद् द्वादशाऽऽय. | मो पुण यदा वारितो तदा ठायति । जहालवालो जदा हत्थे तम् । स०१२समाद्वादशभिः कायव्यापारैर्युक्त कृतिकर्मणि, घेत्तुं धरितो तदा ठायति , तहा वि वामहत्थेणं छिदति, पा. प्रव. २द्वार । प्रावध०।।
देण वा। बारसाह-द्वादशाऽऽख्य-पुंसद्वादशानामां समाहारे, शा०१ इयाणि ते केरिसं बाले मेरं करेंति, तिविहं बालल
क्खणं च भमतिश्रु०१०।
मंडलगम्मि वि चरितो, एवं वा चिट्ठ चिट्ठति तहेव । वारसाहदिवस-द्वादशा(ख्य)हदिवस-पुं० । द्वादशानां पूरणो
मज्झिमओ मा छिंदसु,ठाइति ठाणं ण हिं चिट्टे ॥२३१॥ द्वादशः स एवाऽऽख्यो यस्य स द्वादशाऽस्यः। स चासो दिवसति विग्रहः। अथवा-द्वादशं च तदहश्चेति द्वाद
मंडलं मा लिहत्ति मेरं अलंघित्ता एत्थ चिट्ठह त्ति भणितो शाहः । तन्नामको दिवसो द्वादशाहदिवसः । स्था० ।
ठिया निसन्ना निचिन्ना बा। हरिताऽऽदि वा अछिदंता उ. ठा० । द्वादशाऽऽख्यो दिवसो द्वादशाऽऽख्यदिवसः। अथवा.
कोसो जहेव भणितो तहेव ठितो। मज्झिमो वि हरिताss.
दि छिदं तो जदा पारितो तदा चिति । मंडले वि निरुतो द्वादशानामहां समाहारः द्वादशाहस्तस्य दिवसो, येन द्वादशाहः पूर्यते । जन्मदिनाद् द्वादशे ऽहि "बारसाहदिवसे अय.
मेरं लंधित्तु पासे ण चिट्ठति, इमो जहमो । मेवारूवं गोणं गुणनिप्फ नामधिज करैति ।" स्था०६
गाहा
दाहिणकरम्मि गहितो, वापकरणं स छिंदति तणाणि । ठा० भ०। बारसी-द्वादशी-स्त्री०। पक्षस्य द्वादशेऽहोरात्रे, विशे०ज्योत न य ठाति तहिं ठाणे,अह हमति विस्सर रुयति॥२३॥ द०१०। पुराणेषु द्वादशीशब्देनकादशी उच्यते । स्था०पठा। हरिताऽऽदिसु पुन्वद्धं गतार्थ । जहन्नबालो मंडलेणं निरुद्ध. बारह-द्वादशन-त्रि०।"क-ग-च-ज-त-द-प-य-०" ण तम्मि मंडलठाणे ण चिट्ठति, पापण या मंडलं भजेति ।
.., अह बालो रुज्झति मंडले तो चडफडतो विस्सरं रोयति ॥ १७७॥इत्यादिना दलुक । प्रा०१पाद । "संख्यागद्दे रः", अब ॥८।१।२१६॥ इति दस्य राबधिकेषु दशसु, प्रा०१पाद ।।
एसवस्था इमाए गाहाए भमति
जह भणितो तह तु द्विय,पढमो वितिएण फेडियं ठाणं । बाल-बाल-पुं० । अभिनव प्रत्यग्रे, सूत्र० १ श्रु० ५ अ० १
ततियोण ठाति ठाणे,एस विही होति तिएडं पि॥२३३॥ १०। अचिरकालजाते, रा० । जन्मत श्रारभ्याटी वाणि
कंठा । एस तिराह वि बालाणं सरूवे वि परुवणाविही व. यावद् शिशी, ध०३ अधि० ग० । प्रव०। पि. नि०चू ।
खाश्राइम तिविहं बालं जो पब्वायेति तस्सं सिखातस्स विशे। पंचू । “श्रा षोडशात् भवेद् बालो, यावत्क्षीर न.
असिक्खाविंतस वा इमं पच्छित्तं । वर्तकः।"श्राचा०१श्रु० २०१ उ० / सूत्र।
गाहाबालप्रवज्या । बाल त्ति दारस्स इमा धक्खाणगादा
अउणतीसा वीसा, एगुणवीसा यतिविह बालम्मि । निविहो य होति बालो, उक्कोसो मज्झिमो जहामो य । पढमे तवो वितिऍ मीसो,ततिए तव एव मूलं च॥२३४॥ एतेसि पत्तेयं, तिएहं पि पावणं वोच्छं ।। २२७॥ उकोसवाले अउणनीसा, मज्झिमे घीसा, जवस एगणवीतिविहबालस्त पत्तेयं इमं वक्खाणं
सा । पढमे त्ति उक्कोसे जदा सधे तवाणगता तया तेसु सत्तऽगमुक्कोसो, छ पण मज्झो तु जा चतु जहाले ।
चेव ठाणेसु छेदो पयट्टेति , वितिए मज्झिमे तबछेदो जुगवं एवं वाणिप्फर्म, भावे उ वयाणुवत्ती वा ॥ २२० ।
गच्छति, एयं मीसं मलति । ततिए त्ति जहमेण तवा चेव
केवलो भवति, पवावेतरस वा मूलं चेव । जम्मणतो सत्तऽवरिसो जो सो उक्कोलो बालो,छपंच चरि.
उकोसबालस्स अउणत्तीसं तिजं वुत्तं तस्सिमा चारणविही. सो मज्झिमा, एगाऽऽदि जाव चउबरिसो एस जहमी । एयं या
एगुणतीसं दिवसे, सिक्वातस्स मासियं लहुयं । लत्तं वततो निष्पन्नं प्रायसो भाये बताणुवत्ती भवति, वास हो धयो णाणुवत्तति ॥२२८ कई?,जहा बालो सबालभावो। का
उकोसगभ्भि वाले,ते चेव असिक्खणे गुरुगा ॥२३५॥ रगनाहा । अहवासहतो रणव भेदो- जहन्नजहन्नो, जहन्नम अमे अउणत्तीसं,गुरुयो सिक्वमसिखे य च उलहगा। ज्झो, जहराणुकोसो। एवं मज्भुकोसेसु वि तिन्नि तिन्नि भेदा पुणरवि अउगातीसं, लहगा सिक्खेतरा गुरुगा ॥२३६॥ वत्तधा इमं तियिह बालकरणं लक्खणं च उक्कोसो गाधा। असे वि अउणतीसं, गुरुगा सिक्खे असिक्ख छल्लहगा। उकोसो दट्टणं, मज्झिमो वा निवारितो संतो। छलहुगा सिक्वम्मी,असिक्ख गुरुगा अउण तीसं।।२३७।। जो पुण जहणवालो, हस्थोवचिनो विण वि ठाति॥२२६॥ पमेव य वेदादी, लहगा गुरुगा य होति मासादी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org