________________
(१३१२) बादर निधानराजेन्द्रः।
बारसंगी पाणा । उडालोगे पंच बादरा एए चेव तिरियलोगे पावरनिगोदजीवानामौदारिकतैजसकार्मणेषु शरीरमामकपंच पायरा पमत्ता । तं जहा-एगिदिया जाव पंचिंदिया। मसु प्रत्येकं ये जीकानम्तगुणाः पुद्गला. विसापरिक्षा"भो" स्यादि सुगमम्, नबरमधऊर्वलोकयोस्तैजसा पा.
मेनोपचयमायाम्ति । तेषु.पं.सं.५ द्वार।क । दरानसम्तीति पीते उका, अन्यथा षट स्यरिति.पो.पादनादि-बादरबोन्दि-पुं० । बादरा बोदिः शरीरं ये लोकप्रापयेबावरासातपतया विचितार ते पादरबोन्दवः। बादरनामकर्मोदयवर्तिपुजीफेष०१ चोर्सकपाटबये ते उपयुकामस्वेनोत्पत्तिमानास्थितत्वादिति।
३०३ प्रका (उराला तस ति) प्रसत्वं तेजोवायुम्वपि प्रसिद्धमस्ततद बादरबोंदिधर-बादरपोन्दिधर-०। पर्याप्तत्वेन स्थूलाऽऽकार व्यवच्छेदेन द्वीन्द्रियाऽऽदिप्रतिपस्यर्थमोरालग्रहणम्,अोरालाः धरे,यादराऽऽकारधारिणि, भ०१८२०४३०ासू०प्र० स्थान स्थूला एकान्द्रयापत्तयति,एकमिन्द्रिय करण स्पशेनल क्षणमे बादरमंपराय-बादरसम्पराय-पुं०। बादरा प्रकिट्टीकृताः केन्द्रियजातिनामकोश्यासदावरणक्षयोपशमाच्च येषां ते
सम्परायाः सज्वलनक्रोधाऽऽदयो यस्मिन् सः । स्था० ८ एकेन्द्रियाः पृथिव्याऽऽदयः एवंद्वीन्द्रियादयोऽपि, नवरमि
ठा०। समयेयानि लोभखण्डान्युपशमयति । मा०मा १ न्द्रियविशेषो जातिविशेषश्च वाच्य इति केन्द्रिया इत्युक्तमि
प्र० । अनिवृत्तिबायराऽऽक्षयनवमगुणस्थानयर्तिजीधे, स. ति । स्था०५ ठा०३ उ.। (बादराः पृथ्व्यप्तेजोवायुवन
१४ सम। उत्त०। स्पतिकायाः पृथिव्यादिशब्देषु ) असारे, शा०१धु०१०
बायरअपज्जस-बादराऽपयात पुं०। 'बादरअपजत्त" शप्पा. एयस्स णं भंते ! पुढवीकाइयस्स पाउकाइयस्स तेउ
थे , स०१३ समः। काइयस्स बाउकाइयस्स वणम्सइकाइयस्स कयरे काए
बायरणाम-बादरनामन्-न० । 'बादरणाम 'शमा, कर्म सुब्वचादरे, कयरे काए सव्ववादरतराए । गोयमा! । वणस्सइकाइप सम्यवादरे, वणस्सइकाइए सन्च- बायरणिगोयदब्यवग्गणा-वारदनिगोदद्रव्यवर्गणा-स्त्री० । बादरतराए १। एयस्स सं भंते ! पुढवीकाइयस्स | 'बादरणिगोयदब्यवग्गणा' शब्दार्थे, पं०सं०५ द्वार । माऊकाइयस्स तेककाइयस्स बाउकाइयस्स कयरे वायरबोंदि-बादरबोन्दि-पुं० । यादरबोधि' शम्बार्थे, वृ० १ सचचादरे, कयरे काए सम्यवादरतराए ? | गोयमा! उ०३ प्रक०। पुतवीकाइए सव्ववादरे, पुढवीकाइए सम्बबादरतगए । बायरबोदिधर-बादरवोन्दिधर-पुं०। बादरबोदिधर 'शमा पयस्स णं भंते ! भाअकाइयरस तेऊकाइयस्स बाउका
थे, भ०१८श.४। इयस्स कयो काए सम्ववादरे, कयरे कार सववादरत.
पायरसंपगय-बादरसम्पराय-पुं० । 'बावरसंपराय 'शमा
स्था राए । गोयमा! भाउकाइए सम्बबादरे, भाउकाइए स
बायालीस-द्वाचत्वारिंशत-सी । अधिकायां चत्वारिंशत्स. ज्ववादरतराए एयरस यं भंते ! तेऊकाइयस्स पारफाइ.
ख्यायाम् , कल्प०१ अधि०१क्षण। यस्स कपरे काए सम्यवादरे, कयरे काए सम्ववादरतराए।
बार-द्वार-न। "सर्वत्र लवरामय (चन्द्रे" ॥ ८॥२७॥ इति गोयमा! तेऊकाए सम्वचादरे, तेऊकाए समयबादरतराए। चित्पर्यायेण (अर्चमधश्च ) वारं। दारं । गृहमुखे, प्रा. २ भ. १६ श०३ उ०।
पाद। मादरमपजत्त--बादराऽपर्याप्त--पुं० । वावरत्वषति अपर्या-चारतग-पास्त्रक-पुं । वारत्रकपुरराजस्याभयसेनस्यामारपे, प्तावस्थाऽऽपने जीवे, स. १३ समः।
। ०१०१ प्रक। माधुनिघू । पि०। (वारत्र. बादरणाम-बादरनामन्--न० । नामकर्मभेदे, यतुझ्याजीया कामास्यस्य प्रवज्यामहणम् 'छट्टिय' शमे वतीयभाग पादरा भवन्ति,वादस्वं च परिणामविशेषः । कर्म ।म ब. । १३४६ पृष्ठे उक्तम् ) सुखत्यामधं वावरस्याप्ये कैकस्य पृथिव्याविशरीरस्य चतु. वारत्तगपुर-बारकपुर-म । पारत्रकामात्याधिष्ठिते, नगरे प्रत्याभावात्तस्माजीवविपाकित्वेन जीवस्यैव कश्चिद्वादरप. पाव.४०। पाम जनयस्येतन पुजलेषु, किंतु जीवविषाक्यप्येतत् शरी बारवई-द्वारावती-स्त्री०1 सौराष्ट्रदेशराजधान्याम, पत्र - रलेष्वपि काश्चिदप्यभिव्यक्ति दर्शयति। तेन वावराणां व.
पणो बासुदेव मासीदरिष्टनेमिश्च । नि०११०३वर्ग १म। तरसमुदितपूधिम्यादीनां चक्षुषा प्रहणं भवति,न सक्माणा. । जीवविपाकिकर्मणः शरीरे स्वशक्तिप्रकटनमयुक्तमिति
मा०म. सूत्र.। प्रव०। मा०क। अन्त । मा०५०। चेत । ने.जीवविषाक्यपि क्रोधो धूभङ्गत्रिवलीतरहितालि
('णिसद' शब्द चतुर्थभागे २१३६ पृष्ट वर्णक उक्त) कफर.कक्षरत् स्वेदजलकणनेत्राचाताघ्रत्वपरुषवनबारस-द्वादशन-त्रि०ाधिकेषु दशसु,
प्रोत्सा प्रभृतिविकारं कुपितरशरीरऽपि दर्शयति. विचित्रत्वाकर्मःद्वादश-त्रि० । द्वादशसळ्यापूरके , प्रा० । शक्तेरिति । कर्म. १ कर्म पं० सं०। प्रव.।
बारसंगी-द्वादशाकी-स्त्री० । द्वादशानामङ्गानां समुदाय रूप वादरणिगोयदन्वयग्गणा-वादरनिगोदद्न्यवर्गणा-खी ।। प्रवचने, विशे० नैषा द्वादशानी कदाचिन्नासीत्, न कदाचिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org