________________
६१३११) बहेडअ
अभिघानराजेन्दः । बहेडम-विमीतक-पुं० । वृत्तविशेषे, "मक्खा बहेडमी ।" | शनैशनैस्तदर्पण एव यतते, अन्यथा विश्वासहाम्या पाइ0 ना. २४१ गाथा ।
यवहारमनप्रसङ्गः। ध०२ अधि० । अन्यत्रापि व्यवहारे बहेडय-विभीतक-पुं०। “पधि-पृथिवी-प्रतिवन्मूषिक-हरि. निजस्वस्थाऽवलने धमार्थमिदमिति चिस्य, धर्माधिनात
साधभिरेव सह मुख्यवृत्या व्यवहारो म्याथ्यस्तस्पाय द्वा-विभीतकेचत्" ॥८१॥८॥ इतोऽत् । प्रा० १ पाद ।
स्थितस्य निजस्वस्य धर्मोपयोगिस्वसंभवात् , तथा-पर. "पत्पीयूषाऽऽपीड-विभीतक-कीरशेरशे" ॥८।१।१०५ ॥
मत्सरमपि न कुर्यात्, कर्माऽऽयसादिभूतयः, कि मुधा मला इतीत पत् । प्रा०१पाद । स्वनामख्याते वृक्षभेदे, "श्रा. मलकानि हरीतक्यो बिभीतकानि च त्रिफखाशम्देन व्यवहि
रेण भवद्वयेऽपि दुःखकरेण. तथा-धाभ्योषधवनाऽदिवा यन्ते भिषग्भिः । वाचा
स्तुविक्रयावपि दुर्भिक्षव्याधिद्धिवनाऽऽदिवस्तक्षथाs.
दि जगदुःखकृत्सर्वथा नाभिलषेत्. नापि दैवात्तवातमनुमो. बाउली-पतली स्त्रीपुत्तलिकायाम् , पारना० ११७ गाथा।
देत, मुधा मनोमालिन्यायापत्तेः। तदाहु:बाह-बाट-न। एकधान्यनिष्पन्ने लोकप्रसिद्ध साधभेदे, ध.
"उचिअं मुसूण कलं, दव्बाइकमागयं च उकरिसं। २अधि०।
निवडियमपि जाणतो, परस्स संतं न गिणिहजा॥१॥" बाह-बाढ-त्रि० । घनीभूते, " गाढं बाढ़ बलियं . धणियं दद उचितं कलाशतं प्रति चतुष्पचकवृद्धधादिरूपा " व्याजे अइसरण अश्वत्थं।" पाइ० ना०६० गाथा।
स्याद् द्विगुणं वित्तम्" इत्युक्तदिगुगद्रव्ये त्रिगुणधान्या
विरूपा वा तां, तथा-द्रव्यं गणिमधरिमाऽऽदि, आदिशब्दात. बाण-देशी। सुभग-पनसयोः, देना०६ वर्ग १७ गाथा।
सद्गतानेकभेदग्रहः, तेषां द्रव्याऽऽदीनां क्रमेण द्रव्यक्षयलक्षबाणिज-बाणिज्य-न०। वणिरजनोचिते, तं० । क्रयविक्रयः | णेनाऽगतः संपन्नो य उत्कर्षोंऽर्थवृद्धिरूपस्तं मुक्त्वा शेषं न स्वरूपे, ( प्रय० ६ द्वार । ध० ) व्यापार, ध० । बणिजां गृणहीयात्, कोऽर्थः?. यदि कथञ्चित्पूगफलाऽऽविद्रव्याण क्ष. बाणिज्यमेव मुख्यवृत्त्याऽर्थार्जनोपायः श्रेयान् । पठ्यतेऽपि याद् विगुणाऽऽदिलाभः स्यात्तदा तमदुष्टाऽऽशयतया गृण्हाति "महमहणस्स य वच्छे, न चेव कमलायरे सिरी वसई। न स्वेतचिन्तयेत्सुन्दरं जातं.यत्पूगफलाऽऽदीनां क्षयोऽभूदि. किंतु पुरिसाण षषसा-यसायरे तीरसुहडाणं ॥१॥" | ति। तथा निपतितमपि परसत्कं जानन गृहीयात् , कलाऽन्तवाणिज्यमपि स्वसहायनीबीबलस्वभाग्योदयकालाऽद्यनुरूपमेव | राऽऽदो क्रयविक्रयाऽऽदी च देशकालाऽऽद्यपेक्षया य उचितः कुर्याद् अन्यथा सहसा त्रुट्याद्यापत्तेः। वाणिज्ये व्यवहारशु । शिष्टजनानिन्दितो लाभः स एव प्राधः। ध०२ अधिक। द्धिश्च द्रव्य क्षेत्रकामभावभेदाचतुर्दो-तत्र द्रव्यता दञ्चदश- (परवञ्चने का हानिरिति । परपंचण 'शोऽस्मिन्नेच कम्र्माऽऽदानाऽऽदि बारम्भाऽऽविनिदानं भाएई सर्वाss. भागे ५४५ पृष्ठे दर्शितम्) स्मना त्याज्यं, स्वल्पाऽऽरम्भ एव वाणिज्ये यतनीयम्, दुर्भिः वाणियकम्पंत-बाणिजकान्त-न०। यत्र वाणिज्याथै वहयो क्षाऽऽदावनिर्वाहे तु यदि बहारम्भ खरकर्माऽऽप्याचर. मिलन्ति लोकास्ताहशे स्थाने, दशा०१०अ०। ति, तदाऽनिच्छुः स्वं निन्दन् सशूकतयैव करोति ।
बाणियग-बाणिजक-पुं० । पणिजि, प्रश्न. २ मानवार । यदुक्तं भावभावकलक्षणे
प्राचा० । वृ• "पिडुडे ववहरंतस्सवाणियो देशध्यरं।" "बजातिवाऽऽरंभ, कुणइ अकामो अनिव्वहंतो। उत्त० २१ अ कल्प० । प्रा०म० । धुणा निरारंभजणं, दयालुश्रो सम्बजीयेसुं ॥ १: वाणियग्गाम-वाणिजग्राम-पुं० । दूतीपलाशकचैत्योपशोभिते धमा य महामुखिणो, मणसा वि करंति जेन परपीडं।
मगधदेशीये नगरे, भ०११ श० ३ । निश्चया द्वादशवप्रारंभपापविरया, भुंजप्ति तिकोडिपरिसुद्धं ॥२॥"
र्षारात्रान् ( कल्प० १ अधि० ६ क्षण । प्रा०चू०) यत्रोअष्टमपरीक्षितं च परायं न स्वीकार्य, समुदितं शङ्कास्पद
ज्झिनकपुत्र आसीत् (स्था० १० ठा० । प्रा० म० विपा०) च समुदितैरेव माद्यं, न स्वेकाकिना, विषमपाते तथैव स. प्रानन्दनामा थमणोपासकश्वासीत् । उपा० १० हायकाऽऽविभावात् । क्षेत्रतः स्वचक्रपरचक्रमान्धव्यसनाss प्रा.चू० युपद्रवरहिते धर्मसामग्रीसहिते च क्षेत्र व्यवहार्य, म त्वम्यत्र वाणियधम्म-बणिगधर्म-पुं० । वणिन्याये, वृ.। ('अबहलाभेऽपि कालतोऽष्टाहिकात्रयपर्वतिथ्यादी ब्यापारस्त्या. | हजाय' शब्दे प्रथमभागे २४१ पृष्ठे एको बणिग्न्याय उदाहता) श्या, तथा वषोऽदिकालविरुद्धोऽपि व्यापारस्त्याज्यः, भावाणी-बाणी-स्त्री० । बचने, दश० ७०। वतस्वनेकधा क्षत्रियाऽऽदिभिः सायुधैः सह व्यवहारः स्व.।
बादर-बादर-वि० । अतिवहलतरे, जी०३ प्रति०४ अधिः । रूपोऽपि प्रायोन गुणाय, उद्धार के च नटविटाऽऽदिविरोध.
भ० । नि०० बादरनामकर्मोदयाच्चक्ष यतां गते पृथि. कारिभिः सहन व्यवहार्य,कलाऽन्तरव्यवहारोऽपि समधिकप्र. हणकाऽऽदानाऽऽदिनैवोचितोन्यथा तन्मार्गणादिहेतुलेश.
बीकायाऽऽदी, प्रज्ञा० १ पद । प्रश्न । पा०। स्थूरे, था। विरोधधर्महान्याधनेकानर्थप्रसमात्, अनिर्वस्तु यदि उद्धा.
येषां बादरः परिणामः । स्था०२ ठा०३ उ०। रके व्यवहरति,तवासस्थवादिभिरेव सह कलान्तरमपि देश
अधोलोकाऽऽदिषु बादराः । बादरजीयकायान् प्ररूपयन् कालावधपेक्षयकतिकत्रिकचतुष्कपश्चकवृक्षादिरूपं विशि
सूत्रनयमाह-जनानिन्दितमेव प्रायं, स्वयं या वृद्ध्या धने गृहीते वदायः
. भहेलोगे थे पंच बादरा पसत्ता । तं जहा-पुढधिकाइया,
महलागण करस्यायप्रागेन देयं, जातु धनहान्याधिना तथा शोभे भाउकाइया, बाउकाइया, वयस्सइकाइया, उसला तसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org