________________
बदुरसुयपूया
यथासामध्ये प्रवरा प्रधाना जम्बूर्नाम्ना अ भिधानेन सुदर्शना नाम सुदर्शना न हि यथायममृतोपमफला देवाऽऽद्याश्रयश्च तथा श्रन्यः कश्चिद् दुमोऽस्ति मत्वं
( १३१० )
अभिधानराजेन्रूः ।
फलव्यहारश्चास्यास्तत्प्रतिरूपतयैव, वस्तुतः पार्थिवत्वेनोक्ल स्वात् वज्रवैदूर्याऽऽदिमयानि हि तन्मूलाऽऽदीनि तत्र तत्रो लानि, सा च कस्येत्याह--अनादृतस्यानाहतनाम्नो देवस्य जम्बूद्वीपाधिपतेर्यन्तर सुरस्य श्राश्रयत्वेन संबन्धिनी, एवं भवति बहुश्रुतः सोऽपि मृतोपमफल कल्पश्रुति देवा ऽऽदीनामपि च यानी शेषोपमा च प्रधानः । इति सूत्रार्थः ।
श्रन्यच्च
जहा सा नई पपरा, सलिला सागरंगमा ।
9
सीया नीलवंत पहवा, एवं हवइ बहुस्सुए ॥ २८ ॥ यथा सा नदीनां सरितां प्रवरा प्रधाना सलिलं जलमस्यामस्तीति, अर्श श्रादेराकृतिगणत्वादचि, सलिला नदी, सागरं समुद्र गच्छतीति सागरङ्गमा समुद्रपातिनीत्यर्थः न तु क्षुद्रनदीपदान्तराल एव विशीर्यते, शीता शीतानामी नीयतरस्यां दिशि वर्षचरपर्वतस्ततः प्रभव ति पाठान्तरतः प्रवहति वा नीलवत्प्रभवा नीलवत्प्रववा एवं शीतानदीचद्भवति बहुश्रुतः असावपि सरितमिवाम्यसाधूनामशेषज्ञानिनां वा मध्ये प्रधा मोविमलजल कल्पनावि तथा सागरमित्र मु किमेवासी गच्छति, तदुचितानुष्ठान एवास्य प्रवृत्तत्वातू न ह्यन्यदर्शनिनामिव देवाऽऽदिभव एवास्य विवेकिनो वाञ्छा, तथा च कथमस्य तेषामित्र प्रायोपान्तरालावस्थानाम्नीला महाकुलादेवाय प्रसूतिः, कथमिवान्यथैवंविधयोग्यतासंभवः । इति सूत्रार्थः । किं च जहा से नगाय परे सुमहं मंदरे गिरी । नाणोसहिपलिए, एवं हवइ बहुस्सुए || २६ ॥ यथा स नगानां पर्वतानां मध्ये प्रवरोऽतिप्रधानः सुमहानतिशय गुरुरत्युच्य इति यावत् मन्दरो मन्दराऽमिचानः, कः पुनरसौ ?, इत्याह- गिरिः किमु भवति ? - मेरुपर्वतः मामीपथिभिः अनेकविधविशिमालयवनस्पतिविशेषरू
3
"
.
Jain Education International
"
पामिति
9
तिशायिन्यः प्रज्वलस्य एासते इति उद्योगाद सावपि प्र ज्वखित इत्युक्या प्रज्वलिता नानीयोऽस्मिनिति प्रा बिनानी प्रतिदस्य तु परनिपा
मिति मन्दर बद्भवति बहुश्रुतः, श्रुतमाहात्म्येन हा सावत्यन्तस्थिर इति शेषगिरिकस्या पर स्थिरसाध्यपेक्षया प्रचर ए भवति तथाऽन्धकारेऽपि प्रकाशन शकरपविता श्रामच बध्यादयः तत्रातिप्रतीता एव । इति सूत्रार्थः ॥ किं बहुना ?जहा से सयंभूरमणे, उदही अक्खदए । खारपणपडिपुत्रे एवं वस्तुएं ॥ ३० ॥ यथा स स्वयम्भूरमणः स्वयम्भूमा भाउ
बदुमुड
बहुतोऽयमपि यज्ञवखम्यग्ज्ञानोदको नानातिन वांश्च भवति, यदि वा श्रक्षत उदयः- प्रादुर्भावो यस्य सोडचतोदयः । इति सूत्रार्थः ।
साम्यगुणानुवादः फलादर्शन तस्व
गंभीरसमा दुगसथा,
चकिया के
दुष्पहंसया ।
सुयस्स पुष्पा त्रिउलस्स ताइयो, खवित्त कम्मं गड़मुत्तमं गया ।। ३१ ।। (समुद्रसमं तिर्थस्वाप्या35त्मकेन गुणेन समा गाम्भीर्यसमाः समुद्रस्य गाम्भीर्यसमाः समुद्रगाम्भसमाः (दुरासदुःखेनाश्रीयन्तेऽनि भययुद्ध्या आसायम्पासम्म केनापीनि दुराशया दुरासदा वा श्रत एव (अचक्किय त्ति) अकिता श्र शालिताः केचिदिति परीषादिना परवाना दुःखेन प्रधन्ते पराभिभूयन्ते केनापीति दुष्प्रधर्षाः त एव दुघर्षका के वाइबा (सुयस्स पुराना पिउन स्सप्ति) सुब्यत्ययात् श्रुतेनाऽऽगमेन पूर्णाः- परिपूर्णा वि. पुलेन अङ्गानाऽऽदितानि वा एवंविधाश्च बहुश्रुता एव तानेव फलतो विशेषपितुमाहाविनाश्यक ज्ञानार इति गतिस्तामुत्तर्मा प्रधान, सुद्धिमिति वापत् गता प्राप्ता उपलक्षणत्वाद्गच्छन्ति गमिष्यन्ति च । चैकव चनप्रक्रमेऽपि बहुवचननिर्देशः पूज्यताख्यापनार्थ व्याप्तिप्रदर्शनार्थे । इति सूत्रार्थः ।
माहात्म्यमाह
नात्मिकां पूजामभिधाय शिष्योपदेशमाह -
तम्हा सुयमहिञ्जा, उत्तमट्ठगवेसए । जेउप्पा परं चैव सिद्धि संपाठति ॥१२॥ त्ति वेमि ॥
9
मादमी मुक्तिगमनावसाना बहुश्रुतगुणास्तस्माच्छ्रुतम् श्रा गममधिनिश्वयन अवचिताऽऽदिनाऽऽयंत उत्तमः प्रधानोऽर्थः जनमुत्तमार्थः स च मोक्ष पतंग पति उसमावेषको न
न समानं स्वं परं वान्यं तपख्यादिकम् एपचार ये भित्रमा सम्प्रापयेदित्यस्यानन्तरं ततः सिद्धिं मुक्तिगतिम् ( संपाउणिजसि त्ति ) सम्यक् प्रा. पयेदेव ने सन्देदः इति सूत्रार्थः । इति परिस माती, ब्रवीमीति पूर्ववत् । उक्कोऽनुगमः । सम्प्रति नयास्तेऽ. पि पूर्ववदेव । उत्त० ११ अ० ।
बहुस्यया- बहुश्रुतता - स्त्री० | युगप्रधानाऽगमतायाम्, उत्त० १ श्र० । श्रुतसम्पद्भेदरूयैषा । स्था० ८ ठा० ।
बहुहा बहुधा स्त्री० । अनेक वाशब्दार्थे, आवा० १ ० ५ ० १ उ० । पश्चा० ।
पश्मिन्सतानामानाकारी बहू बघू.श्री०
कताऽऽदिभिः प्रति पूर्णो भृतो नानारत्वप्रति पूर्णः, एवं भवति । बहुमुह-- वधूमुख न०
For Private & Personal Use Only
"
[को०] ।
। बहुमुह ' शब्दार्थे, प्रा० १ पादः ।
4
www.jainelibrary.org