________________
बहुस्सुयपूया भनिधानराजेन्द्रः।
बहुस्सुयपूया युध्यत इति योधः सुभटो भवति, एवं भवति बहुश्रुता, तथेत्येवं विशेष्यते , यद्वा-उत्थानं प्रथममुद्रमनं, ताचार्य सोऽपि छकं स्वाभाविकप्रतिभाप्रागल्भ्यवान् परशाच | न तीन इतितीवत्वाभाषण्यापकमेतत् अभ्यताहितीयोऽय. कगदाभिरिव सम्बग्दर्शमहानवारित्रहपेत इति, पोध ष मिति न सम्यग् राम्तः स्यात् , चलमिष ज्याला मुत्रयोधः कर्मवरिपराभवं प्रति इति सुत्रार्थः।
निष तेजसा महला, एवं भवति बहुभुतः सोऽपि पक्षाअपरंप
नरूपतिमिरापहारका संयमस्थानेषु विशुद्धषिखतराध्य जहा से चाउरते, चक्कवट्टी महिथिए ।
पसायत उपसतपस्तेजसा व ज्वलचिव भयसि । इति चउदसरयणाहिवई , एवं हवइ बहुस्सुए ॥ २२ ॥
पूत्रार्थः।
मम्यच्चयथा स चतसृष्यपि विश्वन्तः पर्यम्त एकत्र हिमावान
जहा से उदुबई चंदे, नक्षत्तपरिवारिए । न्यत्रच दिक्त्रये समुद्रः स्वसम्बन्धितया अस्येति च. तुरन्तः, चतुभिर्वा हयगजरथनराऽऽत्मरम्तः शत्रु
पडिपुम्मे पुस्लमासीए, एवं हवइ बहुस्सए ॥ २५ ।। विनाशात्मको यस्य स तथा, चक्रवर्ती षट्सएडभ- यथा स उडूना नक्षत्राणां पतिः प्रभुम्रपतिः, कइस्याहरताधिपो , महती ऋद्धिः समृद्धिरस्येति महर्डिका दिव्या चन्द्रः शशी, नक्षत्रैरश्विन्यादिभिरुपलक्षणस्था प्रस्ताराभि. नुकारिसमीकचतुर्दश च तानि रस्नानि चतुर्दशरत्नानि । व परिवार परिकरः सातोऽस्येति परिचारितो नक्षत्रप. तानि चामूनि-"सेणावति गाहषा, पुरोहिय गय तुरंग व. रिवारिता, प्रतिपूर्णः समस्तकलोपेतः, स चेरक कथा भवहा इथी। चकं छत्तं चम्म, मणि कागणि खग्ग दंडोय" स्यत माह-पौर्णमास्याम् । ह च चन्द्र इत्युक्ते मा भूनामच ॥१॥ तेषामधिपतिः चतुईशरत्नाधिपतिः, एवं भवति बहु. भद्राऽऽदाधपि सम्प्रत्यय इत्युहुपतिप्रहणम् , उहपतिरपिच भुतः, सोऽपि शासमुद्रमहीमण्डलल्यातकीर्तिस्तिषु दि- कश्चिदेकाक्येव भवति,मृगपतिवत् अत उक्त मत्रपरिवारि. सुभन्यत्र च धम्दीभूतविद्याधरवृन्द इति दिक्चतुष्टय- ता, सोऽप्यपरिपूर्णोऽपि द्वितीयाऽऽविषुसम्भवतीति परिपूर्णः व्यापिकीर्तितया चतुरन्त उच्यते, चतुर्मिर्धा दानाऽऽदि- पौर्णमास्यामित्युक्तम्, एवं भवति यहश्वतोऽसावपिहिनतमा अमरम्तः कर्मवैरिबिनाशोऽस्येति चतुरन्तः, शुद्धयश्चामाँ, णामिवानेकसाधूनामधिपतिस्तथा तत्परिवारितः सकलकपथ्यावयश्चक्रवर्तिनमपि योधयेदित्येवंविधपुलाकलण्या- लोपेतस्पेन प्रति पूर्णश्च भवति । इति सूत्रार्थः । यच महत्प एवास्य भवन्ति, सम्ति धास्थापि चतुर्दश
मपरं चरजोपमामि सकलातिशय निधानानि पूर्वाणीति कथं न चक्रवर्तितुल्यताऽस्थति सूत्रार्थः।
महा से सामाइयायं, कोट्ठागारे सुरक्खिए । अन्यथ
नाणाधनपडिप्पुम्से, एवं हवइ बहुस्सुए ॥ २६ ॥ जहा से सहस्सक्खे, वनपाणी पुरंदरे ।
पथा स ( सामाइयाणं ति)समाज समूहस्तं समवयन्ति सके देवाहिवई, एवं हवइ बहस्सुए ।। २३ ॥
सामाजिका।समूहवृत्तयो लोकास्तेषाम् , पठन्ति प-(सा.
मायंगाणं ति)तच श्यामा अतसी तबादीनि च ताम्प. यथा स सहन्नमवारपस्यति सहनाका सहस्रलोचन, प्रानि खोपभोगातया श्यामाऽऽयानि धाम्यामि तेषाम्मत्रच संप्रदाया-" सहरसक्य ति पंच मंतिसया (कोटागारे ति)कोष्ठा धाम्यपल्ल्यास्तेषामगारंवाधार. पाणं तस्स , तेलि सहस्सं अच्छीणं, तेसिं मीईप बिक
भूतं पृहम् , उपलक्षणस्वादन्यदपि प्रभूतधाम्यस्थान, या प्र. मति, महपा-जं सहस्सेणं अच्छीणं दीसति में कोई बीपनकादिभयाशाग्यकोठाः क्रियते तत् कोष्ठागारमुच्या अच्छीहि भम्भहियतरागं पेव्हा ति" वजं धजाभिधानमा
ते, यदि पा-कोष्ठान या समन्तात् कुर्वते तस्मिमिति की. युधं पाणावस्येति घजपाणिलोकोक्या च पूरणात् पुर
ठाकार, "अकर्तरिच कारके संज्ञायाम्"॥३ १ ॥ पराकारगिस्याह-शको वेवाधिपतिदेवानांस्वामी, पयं भ.
(गणि.)इति घम् । तथा सुप्तु प्राहरिकपुरूपाऽऽविण्यापारण. बति बहुधुतः, सोऽपि हि भुतज्ञानेनाशेषातिशयरत्ननिधा. द्वारेण रक्षितः पालितो दस्युमूषकाऽऽदिभ्यः सुरक्षितः, स. मतुल्येन लोचनसहकोणेव जानीते, यचं तस्यैवंविधत्वोप- चकदाचित्प्रतिनियतधान्य विषयो प्रतिपूर्णश्व स्यादत माहलक्षणं.बजामपि लक्षण पाणी संभवतीति घजपाणिः, पूश्च श. नाना अनेकप्रकाराणि धान्यानि शालिमुद्रादीनि तैः प्रति. रीरमप्युच्यते, तद्विकृष्टतपोऽनुष्ठानतो दारयतीव दारयती- पूणे भूतो नानाधान्यप्रतिपूर्णः, पाद्यपक्षे तु विशेषणे नति पुरन्दरः, शक्रवत् देवैरपि धम्मेऽत्यन्त निश्चलतया
पुंसकलिङ्गतया नेये, एवं भवति बहुश्रुतः, असायपि सापूज्यत इति तस्पतिरप्युच्यते । तथा चाह- देवा वि
माजिकलोकानामिव गच्छवासिनामुपयोगिभिर्नानाधान्यैसं नमसंति, जस्स धम्म सया मग्यो।" इति सूत्रार्थः ।
रिवाजोपालप्रकीर्णकाऽऽविभेदैः श्रुतज्ञानविशेषैः प्रतिपूर्ण ए. अपि च
व भवति, सुरक्षितश्च प्रवचनाऽऽधारतया, यत उक्तम्-"जे. जहा से तिमिरविदंसे, उसिट्ठति दिवायरे।
कुखं प्राय , तं पुरिसं पायरेण रक्नेह।" इत्यादि । नसंते इव तेएणं, एवं हवइ बहुस्सुए ॥ २४ ॥ इति सूत्रार्थः।
भवियथा सः तिमिरम् अन्धकारं विध्वंसपत्यपनयति तिमिरविध्वंसः , उत्तिष्ठन्नुगच्छन् दिवाकरः सूर्यः , स हि ऊ।
महा सा दुपाहा पवरा, जंबू नाम सुदंसणा। बनभोभागमाकामप्रतितेजस्वितां भजते, अपतरंस्तु न भाणाढियस्स देवस्स, पूर्व वह बहुस्सुए।॥ २७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org