________________
बहुसुह
बहु बहुसुख-म० मोक्षा परमार्थ सूत्र ०३
अ०४ उ० ।
|
बहुशुभ- न० । प्रभूतसुखे, भाव० ३ ० । बहुमेया बहुसेया- श्री. बहुः सीयन्ते अवध्यन्ते यमिसौ । सेयः कर्दमः स यस्यां सा बहुलेया । प्रचुरकर्दमायाम्, सूत्र० २ श्रु० २ श्र० ।
श्वेता- स्त्री० । बहुश्वेतपद्मसम्भवात् स्वच्छोदकसम्भवाद् बाहुल्येन श्वेतायां पुष्करिण्याम्, सूत्र० २ ० २ श्र० । बहुसो बशम् अव्य० अनेकवारे स्प० १४० । अनेकरा इत्यर्थे पञ्चा० १ विव० क०प्र० । ग० । पृ० । आचा० विशेष "बहुसोसिया, भुखोभुतिया गट्ठा।" नि०० २० उ० ।
1
बहुस्सुई कय- बहुश्रुतीकृत - पुं०
मत
बहुस्सुय - बहुश्रुत - पुं० । आगमवृद्धे, दश० ८ श्र० । अष्ट० बहुभुतमाह
भ० १५ श० । पृ० ।
बहुमुपाये, तर बाहिरं सूर्य बहुदा । होति चसदग्गा चारिप बहुवि ।। २५१ ।। यस्य बहुधा चकारमभ्यन्तरमङ्गमवि
श्रुतं भर्यात विद्यते, तथा स विशुद्धिकर इत्यत्र चशब्दग्रहणात् सुबह्रुकं चारित्रमपि यस्य स युगप्रधानो बहुश्रुतः । व्य० १० उ० । शास्त्रार्थपारगे सूत्र• १४० २ श्र० १० धुरं समानः सुत्रतोऽर्थतञ्च यस्य उष्कृतः सम्पूर्ण पूर्वघरे, जयम्यतां नवमस्य पूर्वश्व तृतीय वस्तुवेदिनि स्था० ८ ठा० प्रव० । बहुसूत्रार्थीभयधरे, वृ० ।
विपि बहु खलु जहओ मझिम य उकोसो । श्रायारपकप्पे कप्पेणवम दसमे य उक्कोसो ||४०४ || त्रिविधः खलु बहुश्रुतः । तद्यथा जघन्यो, मध्यमः, उत्कृष्टः । राजाऽखारको निशी तयारी जघन्य बहुत म ध्यमः (कप्पे ति ) कल्पव्यवहारधरः, उत्कृष्टो नवमदशम
,
( १३०६ ) अभिधानराजेन्द्रः ।
"
Jain Education International
पूर्वधरः । वृ० १० १ प्रक० । व्य० । आा०क० अ०म० ।
1
नि०यू०| बहुबिधे, उस० २ अ०
बहुत्रपुं बहु कालोचितं सुषमाचारादिकं यस्य स बहुसूत्रः । तस्मिन् व्य० ३ उ० दशा० । बहुस्पा बहुश्रुतपूजा श्री० बागमस्योतिप्रतिपती,
,
उत्त० ।
-
?
9
संप्रति सूत्रानुगमे सूषमुच्चारणीयम् तचेदम्संजोगा विमुकस, असमारस्य भिक्खु ।
यार पारिस्सामि सुिह मे ॥ १ ॥ संयोगाद्विप्रमुक्तस्थानगारस्य नि आचरणमाचार उचितक्रिया, विनय इति यावत् । तथा च वृद्धा:-" आयारोति वा, विणउति वा एगट्ठति । सचे बहुश्रुतपूजा अश्मकतेतस्मादाधिकृतत्वात् तं क रिष्यामि प्रकटयिष्यामि श्रानुपूर्व्या, भृणुत (मे) मम, क. भवत इति शेषः इति सूत्रार्थः ॥ १ ॥
33
1
बदरस्यपूया
इह च बहुश्रुतपूजा प्रक्रान्ता सा चत्रस्वरूपपरिज्ञाने एक बहुत पर
विशातयत
स्वरूपमाह
जे यात्रि होइ निव्विजे, थद्धे लुद्धे मणिग्गरे । अभिक्खणं जावई, अविणीऍ अवहुस्सुए ||२|| (जे याविति यः कश्चित् पिकिमी उत्तरत योदयेते, भवति जायते, निर्गतो विद्यायाः सम्यक शास्त्रागमरूपापा निर्विद्यः अशियात् सविद्योऽपि पा स्तब्धोऽहारी दुग्धः रसादिवृद्धिमान् इन्द्रि यनिग्रहः - इन्द्रियनियमनाऽश्म को ऽस्येत्यनिग्रहः अभीक्ष्णं पुनः पुनः उत्प्राबल्येनासंबद्धभाषिताऽऽदिरूपेण लपति वक्ति उ पति अविनीतश्च विनयविरहितः ( अब हुस्सुए ति ) यचदोर्निस्थाभिसम्बन्धात् सोऽतः उच्यत इति शेषः स विद्यस्यापवस्वं बाहुल्यताभावादिति भावनीय म्. द्विपरीतः इति सूत्रार्थः ॥ २ ॥ कुतः पुनरीहशम बहुश्रुतत्वं बहुश्रुतत्वं वा लभ्यते १, इत्याह
-
"
पंचहि ठाणेहिं, जेहि सिक्खा न लब्भई । भाकोडा पनाए, रोगेणाऽऽतस्सेख य ॥ ॥ ठाणे, सिक्खासीति वुच्चई | अस्सिरे सया दंते, ण य मम्ममुदाहरे ॥ ४ ॥ नासीले ग विसीले रासिया भइलोए । अकोदये सचरए सिखासीले चि बुदई ।। ५ ।
असा पञ्चभिः पञ्चस्तिष्ठयेषु कर्मचरागा जन्तव इति स्थानानि तैर्येरिति शि
शिक्षा प्रणारिका न
तेरी बहुतस्याप्यत इति शेषः । पुनः सान स भ्यते ? इत्याह-स्तम्भान्मानात् क्रोधात् कोपात् प्रमादेन म विषनिरोगे गलत्कुदिना आलस्येमानुसा हाऽऽत्मना, शिक्षा न लभ्यत इति क्रमः । चः समस्तानां स्तानां चतुश्वमेषां द्योतयति ॥ ३ ॥ इत्थम
1
"
नमिचाय देनाहमशिक्षा शीतः स्वभायो यस्य शिक्षा वा शीलव्यभ्यस्यतीति श क्षाशीलः- द्विविध शिक्षाऽभ्यासकृत् इतिशब्दः स्वरूपपरामशंका उच्यते- तीर्थचर153दिभिरिति गम्यते साम्येषा (अरिसरे सि) सुन हर इति प्राकृत लाइसनल असिता न सहेतुकमा साले सदा सर्वकारात इन्द्रक्नो (व परायचजनाकार कुवितं हरे उत्॥ ४ ॥ नमनशील, सर्वधा इत्यर्थः, न विशीलः विरूपार कलुषितव्रत इति यावत् न स्यात् न भवेद् इह पूर्वत्र च सं. भावने लिट्, अतिलोलुपः अतीव रसलपटः, अक्रोधनः अ पराधिन अपराधिनिपान कथाअवितथभाषणं तस्मिन् रतः -भासक्तः सत्परत इति निगम वितुमाह-शिक्षा इत्यनन्तरोपमा
For Private & Personal Use Only
•
स
?
www.jainelibrary.org