________________
(१३०५) बहुल अभिधानराजेन्डः।
बहुप्सालग स्थूले, स्था०४ ठा०२ उ० । "क्यचित्प्रवृत्तिः क्वचिदप्रवृत्तिः, बहुवियप्प-बहुविकल्प-त्रि० । अनेकभेदे, सम्म० १ काण्ड । क्वचिद् विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समी. चय, चतुर्विधं बोहुलकं वदन्ति" ॥१॥ इत्युक्तरूपे व्याकर
बहविरय-बहविरत-पुं०। सर्वेष्वपि प्रासातिपातषिरमणाs. णप्रसिद्ध विकल्पे, दश० १ अ० । श्रीवर्द्धमानस्वामिने
दिषु प्रवर्त्तमाने, सूत्र०२ श्रु. २ असर्वप्राणिभूतजीवस. प्रथमभिक्षादायके कोल्लागसनिवेशवासिम्राह्मणे, प्रा०म०
स्वेभ्यस्तत्स्वरूपापरिवानात्तवधान विरते , सूत्र. २ भु. १० । श्रा०चू० । " कोल्लाए सएिणवेसे बहुले ७०॥ शामं माहणे परिषसर ।" भ०१५ श० । ( 'गोसा-बहुविह-बहुविध-त्रिकायहवो विधा भेदा यस्य स बहुविधः। लग' शब्दे तृतीयभागे १०१५ पृष्ठेऽयमधिकार उक्तः।) | स्था०६ ठा। अनेकप्रकारे, ध०२ अधिक। प्रश्न ।सूत्रः। दृष्टिवादान्तर्गते स्वनामख्याते सूत्रे, स० १२ अङ्ग । कृष्ण विपा । व्य०। वृ.। . पक्षे, पा०म० १०।"बहुलो कसणपक्खो ।" पाइ०
बहुवी-बही-स्त्री०। " तन्वीतुल्येषु ॥ ८।२। ११३ ॥” इति ना० २६८ गाथा।
मध्ये उकारः । स्त्रीत्व विशेषे बहुशब्दार्थे, प्रा०२पाद । बहुलदोस-बहुलदोष-त्रि० । बहुर्वा बहुविधो हिंसाऽनृताऽऽ
बहसंकप्प-बरसंकल्प-त्रि.। यहवः संकल्पाः कर्तव्याध्य विरिति बहुदोष इति । रौद्रध्यानस्य द्वितीयलक्षणे, स्था. ४ठाउ०॥
घसाया यस्य स बहुसंकल्पः । बहुकर्तव्याध्यवसिते, प्राचा.
१ श्रु०५०१ उ०। बहलपक्ख-बहुलपक्ष-पुं० । कृष्णपक्ष, उत्त० २६ अ० । यत्र ध्रुवराहुः स्वविमानेन चन्द्रविमानमावृणोति तेन योऽन्धका.
बहुसंजय-बहुसंयत-पुं० । सर्वसावधानुष्ठानेभ्यो निवृत्ते रबहुलः पक्षः स बहुलपक्षः । जं०७वक्षः। सू०प्र० । ज्यो।
सूत्र०२७०२०। दशा। बहुला-बहुला-स्त्री० । पालभिकापुरीजातचुल्लशतकथम- | बहुसंपत्त-बहुसंप्राप्त--त्रि० । ईषदूने संप्राप्ते,म०२२०१ उ० णोपासकस्य भार्यायाम, उपा०५०। एकवर्णायां गवि बहुसंपुरम-बहुसंपूणे-त्रिका पदपरिसमाप्ते, कल्प०३ अधिः अनु० । बहुलाया गोः सुतो बाहुलेयः। प्रा०म०१ ० । गवि, "नंदी तंबा बहुला, गिट्टी गोला य रोहिणी सुरही।" बहसंभूयफल-बहसंभूतफल-त्रि०। बहूनि संभूतानि पाकापाइना०४५ गाथा।
तिशयतः प्रहणकालोचितफलानि येषु ते तथा। तेषु, बहुलावण-बहुलावन-10 | मथुरानगरीस्थे लौकिकवने, प्राचा०२ श्रु०१चू०४०२ उ० । दश०।। ती०८ कल्प।
बहुसगड-बहुशकट-त्रि०। बहुरथे, प्राचा० २७. २० बहुलिया-बहलिका-स्त्री० । भानन्दस्य गुहपतेगुहदास्याम् , ४०। मा०चू.१० । प्रा०म० । अग्निकसहजातायां चेटक बहुसच-बहुसत्य-पुं० । अहोरात्रस्य दशमे , ०. २० पुत्र्याम्, प्रा०चू०१०। प्रा० म.।
पाहु । जं०। बहुलोह-बहुलोभ-पुं० । सर्वमेतदाहाराऽऽदि लोभारकरोती. | बहुसद-बहुशठ-पुं० । बहुभिः प्रकारैः शठे, माचा० १ भु. त्यतो बहुलोभः । अतिलुब्धे, प्राचा.१ ७० ५.१ उ०।। बहुलोहणिज-बहलोभनीय-त्रि.। यहून लोभयन्ति विमो. बहुसप-बहुसम-त्रि० । प्रभूतसमे , ०प्र०२० पाहु० । मा. हयन्ति बहुलोभनीयाः। उत्तपाई०४०। बहुलोभोत्पा.
चा०। सू०प्र० । अत्यन्तसमे, स्था० ठा0। रा०। वृद्धिहादके, उत्त०४०।
निवर्जिते , भ०१३ २०४ उ. करप०। बहुवयण-बहुवचन-न० । बहवोऽर्थी उच्यन्तेऽनेनोतिति | बहुसमउल्ल बहुसमतुस्य-म० । समतुल्यशः सरशार्थः । - वचनं, बहूनामर्थानां वचन बहुवचनम् । स्था०३ठा०४ उ.।
त्यन्तसमतुल्ये, स्था०२ ठा० ३ उ०। बहुत्वप्रतिपादके वचनभेदे, प्रशा० ११ पद । बहुवचनम्-वृक्षा बहुसमरमणिज-बहुसमरमणीय-त्रिः । अत्यन्तसमे,रम्ये च ।
ताप्राचा० २ १०१ चू०४ अ०१ उ०। ल.। भ० १४ श०६ उ०। रा०। बहुवाइ (ण)-बहुवादिन-पुं०। मनेकधा ब्याकतरि, प्राचा० बहुसमाइयण-बहुसमाकी-त्रि०। अस्यन्तमाकीणे, भ.५. 'श्रु० अ० २ उ०।
श०६ उ०। बहुवावार-बहुव्यापार -पुं०। सामान्य साधुषु, पं०व०२ द्वार। बहुसयण-बहुस्वजन-पुं० । बहुपातिके, वृ० १ उ०२ प्रक० । बाविग्ध-बहविघ्न-न । प्रचुराम्तराये, “श्रेयांसि बहुवि बहसलिलुप्पीलोदया-बहशलिलोत्पीलोदका-खी० । प्रतिमानि, भवन्तिमहतामपि। अश्रेयसि प्रवृत्तानां काऽपि याः | भोतोवाहिताऽपरसरिति, दश ७१०। न्ति विनायकाः॥१॥" मा०म० ११०।
बहुसालग-बहुशालक-पुं०। स्वनामख्याते प्रामे, यत्र शा. बहुवित्थर-बहुविस्तर-त्रि. अनेकदे, नि० चू. १३ उ०।
लवने उद्याने स्थितस्य धीरस्य पृतनानाम्नी ध्यातरी उपसर्ग
कृतवती। भा०चू०१०मा० म०। ३२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org