________________
बहुस्सुयपूया अभिधानराजेन्दः ।
बहुरमयपूया बहुश्रुत एव भवतीति भावः । इह च स्थान प्रक्रमे ऽप्ये- तो येषां कोपः स च कृतना ॥१॥" इति । कलहश्च बमभिधानं धर्मर्धामणोः कथञ्चिदनन्यवस्थापनार्थ, विशे-1 वाचिको विग्रहः, डमरं च-प्राणिघाताऽऽदिभिस्तबर्जको.बु. पाभिधायित्वाञ्च कश्चित् केपाश्चिदन्तर्भावसम्भवेऽपि पृथ- द्धो बुद्धिमान् , एतच्च सर्वत्रानुगभ्यत पवेति न प्रकृतस. गुपादानं, परिहारद्वयमपीदमुत्तरत्रापि भावनीयम् । इति । याविरोधः । (अभिजातिए ति । अभिजातिः कुखीनता, सूत्रत्रयाऽर्थः॥५॥ (उत्त०)।
तां गच्छति उरिक्षप्तभारनिर्वाहणाऽऽदिनेत्यभिजातिगः, इी. किंच-सबहुश्रुतत्वे बहुश्रुतत्वे वाधिनयः, विनयश्च मूल- लज्जा सा विद्यतेऽस्य हीमान् , कश्चित् कलुषाध्यवसा. कारणम्, तवत उक्तदेतूनामप्यनयोरेवान्तर्भावात् । यतायामप्यकामाचरयन् लज्जते, प्रतिसलीनो गुरुसविनीतस्थानान्याह- .
काशऽस्यत्र या कार्य विना न यतस्ततचएते । प्रस्तुतमुप. अह पमरसहि ठाणेहि, सुविणीए ति वुच्चइ । संहरबाह-सुविनीतः सुविनीतशब्दवाच्य इतीत्येवंविधनीयावित्ती अचवले, अमाई अकुतूहले ॥ १० ॥
गुणाम्बित उच्यते । इति सूत्राऽष्टकार्थः ॥१३॥ अप्पं च अहिक्खिवह, पबंधं च न कुन्चइ ।
यश्चैवं विनीतः स कीहक् स्यादिस्याहमित्तिज्जमाणो भयइ, सुयं लद्धं न मज्जइ ॥११॥
वसे गुरुकुले निश्चं, जोगवं उपहाण । न य पावपरिक्खेवी, न य मित्तेसु कुप्पा ।
पियंकरे पियंवाई, से सिक्खं लधुमरिहइ ॥ १४ ॥ अप्पियस्सऽवि मित्तस्स, रहे कल्लाण भासइ ॥ १२॥
यसेत् आसीत् क ?-गुरुणाम्-प्राचार्याऽऽदीनां कुलम् अ.
म्चयो- गच्छ इत्यर्थः, गुरुकुलं, तत्र तदाझोपलक्षणं च कु. कलहडमरवज्जए, बुद्धे अभिप्राए ।
लग्रहणं, नित्यं सदा, किमुक्तं भवति?-यावजीवममपि गु. हिरिमं पडिसंलीयो, सुपिणीए नि बुच्चइ ।। १३॥ वाशायामेव तिष्ठेत् । उक्तं हि-भणाणस्स होइ मागी।" अथ पञ्चदशभिस्स्थानैस्तुष्टु शोभनो विनीतो विनयान्वितस्सु इत्यादि । योजनं योगः-व्यापारस, स चेह प्रकमाविनीत इत्युच्यते, तान्येवाह-(णीयावित्ति त्ति) नीचमनुद्धतं द्धभगत एव तद्वान् , अतिशायने मतुप् । यद्वा-योगः यथा भवत्येवं नीचेषु या शय्याऽऽदिषु वर्तत इत्येवंशीलो नी. समाधिः, सोऽस्यास्तीति योगवान् , प्रशंसायां मतुप् । उपचवी गुरुपु न्यग्वृतिमान् । यथाऽऽह-"नीयं सज गई ठा. धानम्-अहानाध्ययनाऽऽदी यथायोगमाचाम्लाऽऽदितपो. णं णीयं च पासणाणि य । रणीयं च पाएँ चंदिजा, णीअंकु विशेषतवान् यद्यस्योपधानमुक्तं न तत् कृच्छ्भीरुतयोत्स. ज्जा य अंजलि ॥१॥"अचपलः नाऽऽरब्धकार्य प्रत्य स्थिर:, ज्यान्यथा चाऽधीते शृणोति बालियम्-अनुकूलं करोतीति अधधा-अचपलो गतिस्थानभाषाभावभेदतश्चतुर्दा । तत्र ग. प्रियङ्करः, कश्चित् केनचिदपकृतोऽपि न तत्प्रतिकूलमातिचपला-द्रुतचारी, स्थानवपलः-तिष्ठन्नपि चलनवाऽऽस्ते चरति, किं तु ममैव कर्मणामयं दोष इत्यवधारयन्नप्रियहस्ताऽदिभिः, भाषावपलः-असदसभ्यासमीयादेशकाल. कारिगयपि प्रियमेव चेटते . अत एव च ( पियं वाइ त्ति) प्रलापिभेदाचतुर्दा,नत्र असदविद्यमानप्रमभ्यम्-खरपरुषा. केनचिदप्रियमुक्तोऽपि प्रिय भेव बदतीत्येवंशीजः प्रियवादी, ऽऽद्यसमीक्ष्य-अनालोच्य प्रलपन्तीत्येवंशीला असदसभ्यास. यद्वा-प्रिय र प्राचार्या देरभिमताऽऽद्वाराऽऽदिभिरनुकूमीक्ष्यमलापिनत्रयः, श्रदेशकालप्रलापी चतुर्थः अतीते कार्ये | लकारी , एवं प्रियवाद्ययाचार्याभिप्रायानुवर्तितयेव वक्ता. यो वक्ति-यदिदं तत्र देश काले वाकरिष्यत् ततः सुन्दर- तथा चाऽस्य को गुणः ?, इत्याह-स एवंगुणविशिष्टः मभविष्यत्, भावचपन्नः सूत्रेऽर्थे वाऽसमाप्त एवं योऽन्यद् शिक्षा शास्त्रार्थग्रहणाऽऽदिरूपां लधुमयाप्तुमर्हति योग्यो गृह्णाति, अमायी न मनोज्ञमाहाराऽऽदिकमवाप्य गुर्याऽऽदि. भवतीति । अनेनैवाविनीतस्त्वेतद्विपरीतः शिक्षां वधू. बञ्चकः, अकुतूहलः न कुदुक्रेन्द्रजालाऽऽद्यवलोकनपरः, अ. नाईति इत्यर्थादुक्तं भवति, तथा च यः शिक्षा लभते स बहु। संच इति स्तोकमेव अधिक्षिपति तिरस्कुरुते । किमुक्त
श्रुतः, इतरस्थबहुश्रुत इति भावः । इति सूत्रार्थः। भवति?-नाधिक्षिपत्येव तावदसौ कश्चन, अधिक्षिपन् वा
एवं च सविपक्ष बहुश्रुतं प्रपञ्चतोऽभिधाय प्रतिझातं कश्चन काटुकरूपं धम्म प्रति प्रेरयनल्पमेयाधिक्षिपति,
तत्प्रतिपत्तिरूपमाचारं तस्यैव स्तबद्वारेणाऽहअभाववचनो या अल्पशब्दः । तथा च वृद्धाः-"अल्पश
जह संखम्मि पयं निहितं, दुहओ वि गिरायई। मोहि स्तोकेऽभावे च । " ततो नैव कश्चनाधिक्षिपति , प्रबन्धं चोक्लरूप न करोति, मित्रीयमाण उक्लन्यायेन
एवं बहुमुए भिक्खू, धम्मो कित्ती तहा सुर्य ॥ १५ ॥ भजते मित्रीयितारमुपकुरुते, न तु प्रत्युपकार प्रत्यसमर्थः यथा इति ष्टान्तोपन्यासे। शहखे जल जे पयो दुग्ध कृतघ्नो वा थुतं लब्ध्वा न माद्यति, किंतु मददोषपरिज्ञानतः | निहितं न्यस्तम् ( दुनो वि त्ति ) द्वाभ्यां प्रकाराम्मा द्वि. सुतरामधनमति, न च नैव पापपरिक्षेपी उतरूपः, न च धा, न शुजताऽऽदिना स्वसंबग्धिगुणलक्षणेनैकेनैव प्रकामित्रेभ्यः कृतज्ञतया कथञ्चिदपराधेऽपि कुप्यति , अप्रिय- रेण, कि तु स्वसंवत्स्याश्रयसंबन्धिगुणद्वयलक्षणेन प्रकास्यापि मित्रस्य रहसि (कल्लाण ति) कल्याणं भाषते। रखयेनापीत्पपिशब्दार्थः, विराजते शोभते; तत्र हितक. इदमुक्तं भवति-मित्रमिति यः प्रतिपन्नः स यद्यप्यप- खुषीभवति। न चाम्लतां भजते नापि च परिश्रधति एवकृनिशतानि विधते तथाऽप्येकमपि सुकृतमनुस्मरन्न रह. मनेन प्रकारेण बहुश्रुते ( भिक्ख्नु त्ति) मार्षवाद्भिक्षी
हीरयति । तथा चाss-" एकसकतेन दुष्क तपस्विनि; धर्मः यतिधर्मः, कीर्तिः साया तथेति,धर्मत-शतानि ये नाशयन्ति ते धन्याः । न वेकदोपजनि-। कीर्तिवत् श्रुतम् भागमो विराजत इति संबन्धः । किमत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org