________________
बहुपुत्तिया
अभिधानराजेन्छः ।
बहुपुत्तिया मा मतपत्राए वा वमणं वा विरेयणं वा पत्थिकम्मे | ति बहुहिं प्राघवणाहि य एवं पत्रवणाहि य विभपा भोसम्झे वा भेसज्जे वा उवलद्धे, जे णं अहं दा- वणाहि य भाषवित्तए वा . जाव विनवित्तए वा, तारंग वा दारियं वा पयाएजा । तते णं तानो अजाओ। हे अकामए चेव सुभद्दाए निक्खमणं अणुमभित्था । सुभई सत्यवाहिं एवं बयासी-अम्हे णं देवाणप्पिए ! समः तते णं से भरे सत्यवाहे विउलं असणं पाणं स्वा. णीभो निम्गंधीमो इरियासमियामो . जाव गुत्तभया- इमं साइमं उववढावेति, मित्तनाति० ततो पच्छा भो. रिणीभो यो खलु कप्पति भई एयमढें करोहिं वि णि- यणवेलाए . जाव मिननातिं सक्कारेति, सक्कातिसामित्तए, किमंग ! पुण उवदेसित्तए बा समायरि- त्ता सुभई सत्यवाहि एहायं . जाव पायच्छित्तं स. तए पा, भम्हे णं देवाणुप्पिए ! णं तवविचित्तं के । बालंकारविभूसियं पुरिसमहस्सवाहिणीयं सीयं दुरूहेनि । बलिपमतं धम्म परिकामो। तते णं सुभदा सत्यवा- ततो सा सुभद्दा सत्यवाही मित्तनाइ० जाव संबंधिसंपरि ही तासिं प्रज्जाणं अंतिए धम्मं सोचा निसम्म हट्ठः। बुडा सविडीए . जाव रखेणं वाणारसीए मज्झम. तुहा सामो अाभो तिक्खुत्तो वंदति, नमसति, एवं ब. झणं जेणेव सुब्बयाणं अजाणं उवस्मए तेणेव उ. दासी-सहामि णं भजाभो ! निग्गंध पात्रयणं, पत्तिया- वागच्छइ, उवागच्छइत्ता पुरिससहस्सवाहिगि सीयं ठ. मि, रोएमि णं भज्जाभो ! निग्गंथाओ ! पावयणं एवमेवं वेति, सुभई सत्यवाहिं सीयातो पच्चोरुभति । तते णं भषितामेवं . जाव सावगधम्म पडिवञ्जए । अहासुहं दे. भद्दे सत्यवाहे सुभदं सत्थवाहिं पुरनो काउं जणव मायाप्पिया!मा पहिबंध करे । तते णं सा सुभद्दा तत्थ सुव्वया मजा तेणेव उवागरछा, उवागच्छित्ता सुब्बसासिं प्रज्जाणं अंतिए . जाव पडिवज्जति, पडिवजिन- श्रामो अज्जाबो वंदति, नमंसति, बंदित्ता नमंसित्ता एवं साताभी मज्जामो बंदर, नमसइ बंदित्ता नमंसित्ता प
बयासी-एवं खलु देवाणुप्पिया ! सुभद्दा सस्थवाही मर्म विविसउन्नति । तते णं सुभदा सत्थवाही समणोवासि | भारिया इट्ठा कंता . जाय मणामा मा णं वातियपित्तिय. या जाया • जाब विहरति । तते णं तीसे सुभदाए स. सिंभियसंनिवातिया विविहा रोयातका णो फुसंति, एसणं मणोबासियाए अनया कदाइ पुज्वरत्त कुटुंबजागरियं भ- देवाणुपिए ! संसारभविग्गा भीया जम्मणमरणाणं यमेया . जाव समुप्पजित्था । एवं खलु अहं सुभदे णं देवाणुप्पियाणं अंतिए मुंडा भवित्ता . जाव पव्वयाति, सस्थवारी विउलाई भोगाभोगाई. जाब विहरति, नो तं एयं महदेवाणुप्पियाणं सीसिगिं भिक्खं दलयाचेषणं मां दारगं वा दारियं, तं सेयं खलु ममं कल्लं मि,पहिच्छे तुम्हं देवाणुप्पिया ! मीसिणीभिक्खं । प्रहामुह • नाव अलंतं . भास्स पापुच्छित्सा सुब्बयाणं अज्जा- देवाणुप्पियामा पडिबंधं करेह । तते णं सा सुभद्दा सुव्बयाणं अंतिए भा भवित्ता प्रण गारा • जाव पब्बइत्तए, हिं अजाहिं एवं बुत्ता समाणी हट्ठा तुट्ठा सयमेव आभरणएवं संपेहति, संपेहेतित्ता कलं जेणेव भहे सत्यवाहे ते. मल्लालंकारं आमुयइ, सयमेव पंचमुट्ठियं लोयं करेति, शेष उवागते करतल • एवं बयासी-एवं खलु अहं दे कतित्ता जेणेव सुब्धयाओ अजाओ तेणेव उबागच्छा, पाणुपिया ! तुमहिं सद्धिं बहई वासाई विउलाई भो. उबागच्छइत्ता सुव्वयाओ अजामो तिक्खुत्तो आयागभोगाई • जाब बिहरामि , नो चेव णं दारगं वा हिणपयाहिणं करेइ, करेइत्ता बंदर, नमंसइ, वंदित्ता नमदारियं वा पयामि, तं इच्छामि णं देवाणप्पिया ! तु सिता एवं बयासी-प्रालित्ते णं भंते ! जहा देवाणंदा
भेति भणुमाया ममाणी शुऽनयाणं भज्जाणं. जाव तहा पब्वइया जाव अज्जा जाया जाव गुत्तबंभयारिणी। पमहत्तए । तते गां से भरे सत्थबारे सुभ एवं बया- तते णं सा सुभदा भनदा कदापि बहुजणस्स चेटरूवे सी-मा णं तुम्हे देवाणुप्पिया ! इदाथि मुंडा • जा. समुत्थिता जाव भज्झोववना अभंगणं च उबट्टणं
पम्मयाहि, झुंजाहि ताव देवाणप्पिए !मए सद्धिं वि. च फामुयं पाणं च भलमगं च कंकणाणि य अंजणं च जमाई भोगभोगाई सतो पच्छा भुत्तभोई मुम्बयाणं यमगं च चुन्नगं च खेलगाणि य खअगाणि य खीरं मग्माणं • जाप पबहिसि । तते णं सुभरा सत्यवाही च पुष्पाणि य गोसति, गसित्ता बहुजणस्स दारए वा भास्स सस्थास्स एयमहूं नो माढाति, नो परिया- दारिया वा कुमारे य कुमारिया तेहिं ते डिभए य हिंयाति, पितचं पि भई सस्थधाई एवं पयासी-इच्छामि भियामो मप्पगइयामो अम्भंगेति, अप्पेगइयाभो उबदृति, यो दवाणप्पियामिभिमणुमाया समाणी . जाव एवं अप्पेगण फासुयपाणएणं एहावति, अप्पेगाया पाए पशाचर । तते णं से भरे सत्यवाहे जाहे नो संचाए- रएति, अप्पेगइया उद्वे रपति, अप्पाइया मच्छीण भज.
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International