________________
( १२८६ ) अभिधानराजेन्द्रः ।
बहुपुत्तिया णं भंते ! देवीए सा दिव्वा देवड्डी पुरत्या ० अभिसमन्नागता । एवं खलु गोयमा । तेणं कालेयं तेणं समएवं वाणारसी नामं नगरी, अंबसालवणे बेइए, तस्थ
जान
वाणारसीए नगरीए भद्दे नामं सत्यवाहे होत्था अड्डे ० जाव अपरिभूते । तस्स णं भद्दस्स सुभद्दा नामं भारिया उमाला वंझा भर्विपाउरा जाणुको परमाता यानि होस्था । तते णं तीसे सुभद्दाए सत्यवाहीए अन्नया कयाई पुव्वरचावरचकाले कुटुंबजागरियं इमेयारूवे ०जात्र संकष्पे समुपखितथा । एवं खलु अहं भद्देणं सत्यब्राहेणं सद्धिं विउलाई भोग भोगाई नमाणी विहरामि, नो चेत्र अहं दारगं वा दारियं वा पयामि, तं धन्नाभो यं ताम्रो अम्मगाओ ० जाव सुलद्धे णं तासि अम्मगाणं मणुयजस्मजीवितफले, जासि मन्ने नियकुच्छिसंभूयगाणं यदुदलगाई महुरसमुल्ला बगाणि मम्मणजेपियाई थ मूलकक्खदे सभागं अभिसरमा गाणि परति पुयो कोमलकमलोव मेहिं इत्थेहिं गिरिहऊणं उच्छंगनिवेसियाणि देति समुल्लावए सुमहुरे पुलो पुणो मंजुलप्पभणिए अहं णं अधम्मा अपुना प्रकयपुन्ना जं ता एगमवि न पता ओडय० जाव भियाति । तेणं कालेयं ते समएणं सुब्बताओ खं भजाम्रो इरियासमिताओ भासासमिताओ एसयासमिताश्र श्रयाणमंडमत्सगनिक खेवणासमिताओ उच्चारपासवण खेल सिंघाण जल्ल मल्ल पारिहाब यसमिया मगुत्ताओ बड़गुत्ताओ कायगुत्ताओ गुसिंदिया गुत्तभयारिणीश्रो बहुस्याओ बहुपरिवाराम्रो पुत्रापुfor चरपाणीओ गमागामं दूइखमाणीओ जेणेव बायारसी नगरी तेणेव उवागयाओ, उनागच्छित्ता महापडि उग्गहं उग्गहत्ता संजमेणं तत्रसा० जाव विहरति । तते तासि सुब्बयाणं श्रज्जाणं एगे संघाइए वाणारसीए नयसि चउहिं सामाणियसहस्सीहिं चउहिं महचरियाहिं जहा सूरिया जान अंजमाणी विरह । इमं च यं केवल रीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्लायरियाए अमाणे भदस्त सत्यवाहस्स गि अप्प बिट्टे । कप्पं जंबुद्दीवं विलेयं मोहिगा आभोरमाणी श्राभो एमाणी पासति समं भगवं महावीरं जहा सूरिया मे तते गं सुभद्दा सत्यवाही ताओ भाभो एजवाणीओ पा०जाब खमंसित्ता सीहासयवरंसि पुरत्याभिमुहा सनि सति, पासइत्ता हट्ठे तुट्ठे खिप्पामेव भासखाओ अब्भुट्टे, प्र सना आभियोगा जहा सूरियाभस्स सुसरा घंटा श्राभि- भुट्ठेता सत्तट्ठपयाई अगच्छर, अयुगच्छता बंदर, नर्मसह, वंदित्ता नर्मसित्ता बिउलेणं असणपाणखाइमसाइमेणं योगियं देवं सहावे जाणविमाणं जोयणसहस्स विस्थिनं, पडिला भित्ता एवं वयासी एवं खलु श्रहं प्रजाभो ! महे जाखविमाणवमप्रो० जाव उत्तरिलेणं निजायमग्गेणं जोययासहस्सेहिं विग्गहाहिं भागता जहा सूरियाभे धम्मकहा सत्यवाहेणं सद्धिं विउलाई भोगभोगाई अंजमाणी सम्पता । तते यं सा बहुपुतिया देवी दाहिणं भुयं विहरामि, नो चेव णं अहं दारगं वा दारियं वाप पसारेति देवकुमाराणं असयं देविकुमारियाणं वामाओ यामि, तं बन्ना ओ गं ताओ अम्मगाभो० जाव एगमविन भुयाभो विउम्बर, सयाणंतरं च णं बहवे दारगा पत्ता, तं तुन्भे भाभो बहुणायाम बहुपंडियाओ दारिया भियाओ य विजब्बर नह- बहूनि गामागरनगर जान सचिवेसाई आहिंडछ, बहू • जाव सत्यवाहष्पभितीयां गिहाई - विहिं जहा सूरियाभो उवदंसिता पढिगता भंते चिराईसरतलवर वयं मोषमं समयं भगवं कूडागारसाला बहुपुत्तिचाए | खुपविसह अस्थि मे ! के वि कहिं वि विजाप
काले ते समए बहुपुत्तिया देवी सोहम्मे कप्पे बहुचिया विमा सभाए सुहम्माए बहुपुतियंसि सीहास
1
बहुपमायमूल
बहुपमायमूल- बहुप्रमादमूल न० । बहवः प्रमादा मद्यविकथा. sssयस्तेषां मूलं कारणं यत् तत् । बहूनां प्रमादानां कारणे,
प्रश्न ० ४ श्र० द्वार ।
बहुपया - बहुपदा - स्त्री० । कर्णशृगाल्यादिकायां बहुचरणाया
म्, अनु० ।
बहुपर- बहुपर- न० बहुत्वेन परं बहुपरम् । परभेदे, आबा० २ ० १ ० १ ० 1
बहुपसस बहुप्रसन्न त्रि० । अतिस्वस्थीभूते, पिं० । औ० । बहुपाउरण- बहुप्रावरण न० तुङ्गवृती, " बहु पावर णासतुंगेहिं करेति ।" नि० प्यू० ३ उ० ।
बहुपुक्खल - बहु पुष्कल त्रि० । बहु संपूर्णे, सूत्र ०२ श्रु० २ श्र० । प्रचुरोदक भृते, सूत्र० २ ० २ अ० । बहुपुत्तिया - बहुपुत्रिका - स्त्री० । स्वनामख्यातायां सौधर्मकल्पदेव्याम्, स्था०। बहुपुत्रिका देवी तत्प्रतिवद्धं सेवाध्ययनमुख्यते । तथाहि-राजगृहे महावीरवन्दनार्थ सौधर्मा द्वमुपुत्रिकाऽभि धाना देवी समवततार, वन्दित्वा च प्रतिजगाम । केयम् इति पृष्ठे गौतमेन भगवानवादीत्-वाराणस्यां नगर्यो भद्राभिधानस्य सार्थवाहस्य सुभद्राऽभिधाना भार्येयं बभूव । सा च बन्ध्या पुत्रार्थिनी भिक्षार्थमागतमार्यासंघाटकं पुत्रलाभं प प्रच्छ । स च धर्ममचीकथत्, प्रावाजीच्च सा बहुजनापत्येषु प्रीत्याऽभ्यङ्गोद्वर्तनपरायणा सातिचारा मृत्वा सौधर्ममगमत् । ततश्च्युत्वा च विभेलसंनिवेशे ब्राह्मणीत्वेनोत्पत्स्यते । ततः पितृभागिनेयभार्या भविष्यति, युगलप्रसवा च सा षोडशभिर्वर्वैर्द्वात्रिंशदपत्यानि जनयिष्यति, ततोऽसौ निर्वेदाशयः प्रयति, ताच धर्मे कथयिष्यन्ति, थावकत्वं च सा प्रतिपत्स्यते. कालान्तरे प्रब्रजिष्यति, सौधर्मे चन्द्रसामा निकतयोत्पद्य महाविदेहे सेत्स्यतीति ॥ स्था० १० ठा० ।
जंबू ! ते काले ते समणं रायगि नाम सगरे गुणसिलए चेइए, सेखिए राया, सामी समोसढे, परिसा निग्गया ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org