________________
तं
(१२४८) बहुगुण अभिधानराजेन्धः।
बहुपडिसेवि(ण) स्त कुसुमानि । समृद्धो यः स तथा । प्रश्न०५ नन्तानुबन्धिनमेकं नामयति मोहनीयं बा, तथा खेकोनस. संबधार।
सतिभिर्मोहनीयकोटीकाटिभिः क्षयमुपागताभिर्मानाबरबहुगुणाकलिय-बगुणकलित-त्रि० । भनेकविज्ञानाऽऽदि
णीयदर्शनावरणीयवेदनीयान्तरायाणामेकोनत्रिशभिर्नामगुणसहिते, ग०२ अधि०।
गोत्रयोरेकोनविंशतिभिः शेषकोठीकोट्याऽपि देशोनया मोबहुगुणप्पगप्प-बहुगुणप्रकल्प-नाबायो गुणाः स्वपक्षालिविपरपक्षदोषोभावनाऽऽदयोमाध्यध्याऽऽदयो या प्रकल्प.
हनीयक्षपणाहों भवति, नाम्य इत्यतोऽपदिश्यते यो बहुनाम:
स एव परमार्थत एकनाम इति, नाम इति आपकोऽभिधि. ग्ते प्रादुर्भवस्यास्मनि पेषनुष्ठानेषु तानि बहुगुणप्रकल्पानि ।
यते, उपशामको पा उपशमश्रेण्याश्रयेणैकबहूपशमता बह मतिमातुशम्तोपनयनिगमनाऽऽविषु माध्यस्थ्यषचन
कोपशमता वा पाच्येति । भाचा.१ श्रु०३१०४ उ० । प्रकारेषु वाऽनुष्ठानेषु, सूत्र.११०३०४ उ०।
बहुणिवेस-बहूनिवेश--पुं०बहुरनर्थसम्पादकत्वेनासदभिनि बदुर्मपिर--बहुवावक-पुं०। बहुवतरि, "बाउल्लो जंबुल्लो, मु.
वेशो यस्य स बहुनिवेशः । असदाभिनिविष्टे, सूत्र. १श्रु. एलोपाजंपिरो य वायातो।"पादना० ६६ गाथा।
१३ अ०। बताये, अोघः । प्राचा। बजय-बामन-पुं०। बहवो जनाः साधवो गवासितपा संयमसहाया यस्य स बहुजनः । सूत्र. १ ध्रु० १३
बहुणियट्टियफल-बहुनिवर्तितफल--त्रिका बहूनि निर्वनितानि म. भि. गछवासिनि साधी, बहुषु जनेषु, प्रभूत.
बद्धास्थीनि फलानि येषु ते तथा। सजातप्रभूतफलकेषु, लोकेषु, पशा.२विषा"बहुजणधिकारलजदया।" ब
आचा०२ श्रु०१ चू०४ भ०२ उ० । दश०। जनाधिकारशन लजायितः प्राप्ता लज्जा येन तथा प्रश्न
बहुतरग-बहुतरक-न। प्रभूततरके, मा०म०१०। भाभण्डार। बहवो जना मालोचनाचार्या यस्मिन्ना- बहुतरगुणसाहण-बहुतरगुणसाधन-म० । अनरूपतरगुणनि. जोबने त पशुजनम् । मालोचमभेदे, स्था"एगस्साऽऽलो.
_पादने, पश्चा०१८ विव। पत्ता,जोमालोए पुणो वि भएणस्स । ते चेव य अवराहे,
पत्त-प्रभूत-त्रि०।"प्रभूते वः" ॥८।१। २३३ ॥ इति ज णं नामं ॥१॥" इति । स्था. १० ठा०।
पस्य वः । वबयोक्यात् बहुत्तं। प्रा०१पाद । तैलाऽऽदित्वाद् बहुजणणामण-बहुजननमन-पुं०। बहुजनैर्नम्यते स्तूयत इति द्वित्वम् । प्रा०२ पाद ।
बहुजननमनः । प्रभूतलोकप्रणम्ये,सूत्र० १७०३०४०। बहुदुक्ख-बहदुःख-पुं०। यहूनि दुःखानि कर्मविपाकाऊपादि. बामणपाउग्गया-बहुजनप्रायोग्यता-स्त्री०। बहवो जनाब. तानि यस्य जन्तोः स तथा । श्राचा. १ श्रु० ६ ०१ उ० । एजना प्रस्तावात्साधवः । अथवा-बहुसंख्पाको जनो, जा.
बहु दुःखं प्राप्तव्यमनेनेति बहुदुःखः । प्राचा०१ श्रु.६ भ०१ सायकवचनं.तत्रापि स एवार्थः। तस्य प्रायोग्यं योग्यमिति ।
उ०। नारकाऽऽदिदुःखप्राप्तियोग्ये नारकाऽऽदिदुःखकारणतस्य भावो बहुजनप्रायोग्यता । मतिसम्पद्भदे,दशा०४०
स्वाद गौरणप्राणबधे, प्रश्न०१ श्राश्र0 द्वार । बहुष्वपि हिंसा बाजणविरुद्धसंग-बहजनविरुद्धसङ्ग-पुं० । बहुजनैः प्रभूत.
दिषु सर्वेष्वपि दोषः प्रवृत्तिलक्षणो बहुदोषः। बहुर्वा बहुवि. लोक। सर ये विरुवास्तवपकारकत्वेन विरोधवन्तस्तैः
धो हिंसाऽनूताऽऽदिरिति बहुदोषः । रौद्रध्यानस्य द्वितीये साईपास सम्पर्कः स तथा । बहुभिलाकविरुद्धानां स.
लक्षणे, स्था०४ ठा० १ उ० । औ०। ग०। प्राचू०।। स्पर्क, ज्यो०१ पाहु०।
बहुदेवसिय-बहुदैवसिक-त्रि.बहुदिवसपर्युपिते. "श्रणाहा. बाजासा-बहुजनशब्द-पुं० । बदनां जनानां परस्पराss- राऽऽदि कोण वासं वासिते, पच्छा पगरातिसंवासितं तं लापाऽदिरूपे शब्द भ.श. ३३ उ० ।
वि बहुदेवसियं भाइ । " नि० चू०१४ उ० । बहुजणसमुइया-बहुजनसमुदिता-खी० । बहूनां जनानां म. बहुदेसिय-बहुदेश्य-त्रि०। ईषद्बहुके, " बहुवेसिएण सिज्ये गीतायां प्रवज्यायाम. "बहणसमत्तियाए, मिक्ख. णाणेण वा जाव पघंलेज्जा।" प्राचा० २श्रु० १ चू०५ मणोति जंबुणामस्स।" पं०भा०१ कल्प । “बहुजणस.
अ०१ उ01 मुसियाप अंबूनाम अक्वाणयं।" पं.चू. १ कल्प।
चहदोस-बहृदोष-त्रि०।" एक्का पसती दो वा तिमि वापस. गण-देशी-पुं० चौरधूर्तयोः देना० ६ वर्ग ९७ गाथा।
तीतो दोसा, तेण परेणं बरोसा भमंति।" इत्युक्त प्रस.
तित्रयाधिके, नि० चू० १४ उ०। पाणंदण-बहनन्दन-पुं० । बहुनि चत्वारि मन्दनवनानि य.
बहदोसणिवारणत्त-बहुदोषनिवारणत्व-न० अम्योम्यहमनस्प सपनम्बमषनः । मेरी, सूत्र० १६०६०।
धनहरणाऽऽधनकविधाननिषेधकतायाम् , पश्चा०७विव०। गणर-बानट-पुं० मिटव योगार्थ बहून्वेषान् विधये इति पानटः।माचा० १(०५०१ उ०।
बहधमणी-बहधमनी-स्त्री०। अनेकशिरासु, तं०। बाणाम-बहुनाम-पुं० । बहुकमोपशमके, “जे एगं णामे से बड़पक्खिय-बह पाक्षिक-पुं० । बहुस्वजने, व्य०७ उ०।
णामे, जे णामे से एग णामे । " यो हि प्रवर्ध- बहपठिपुण-वह परिपूर्ण-त्रिका प्रतिपरिपूर्णे, स्था०६ ठा। मानयभाग्यवसायाधिरूढकएका एकम्-अनन्तानुबन्धि.
बहुपडिविरत-बहुपतिविरत-त्रि० । केषुधियाणातिपातविरमंको नामयतिपपति स बहनपि मानाऽऽदीन् ना.
मणाऽऽविव्रतेषु वर्तमाने, दशा०१०म०। मपति तपपत्यप्रत्याख्यानादीन् या स्वभेदातामय. ति, मोहमीयं बैकं यो नामयति स शेषा अपि प्रक-बहुपहिसेवि(ण)-बहुप्रतिसेविन-पुं०।बहुना मासिकस्थाना ती मपति, यो वा बहू स्थितिशेषानामयति सोऽ- नां प्रतिसेविनि, व्य०१०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org