________________
बहुगुण
(१२६७) बहिर
अभिधानराजेन्द्रः। ति धस्य हः। प्रा०१पाद । श्रोत्रशक्तिविकले, प्रश्न.१ मा "बहुदासीदासमहिसगोलगप्पभूया।"बहवो दासीदासा श्र० द्वार। एवं बधिरत्वमप्यरवशादनेकशः परिसंवेदयते, येषु तानि । ( स्था० ) "बहुधणबहुजायरूपरययाई।" तदावृतश्च सदसद्विवेकविकलवाद पैहिकाऽऽमुधिमकेष्टफल. बहुधनं गणिमधरिमाऽऽदि येषु तानि तथा बहुजातरूपं च क्रियाऽनुष्ठानशून्यतां बिभर्तीति । उक्त च
सुवर्ण रजतश्च रूप्यं येषु तानि तथा । पश्चारकर्मधारयः । "धर्मश्रुतिश्रवणमङ्गलवर्जितो हि,
स्था० ८ ठा। और। भ. । “बहुदवजुत्तिसंलोकश्रुतिश्रवणसंव्यवहारबाह्यः ।
भारा । बहुद्द्रव्ययुझिसंभाराः | रा०। सूत्र.। बहूनां कि जीवतीह बधिरो भुवि यस्य शब्दा,
द्रव्याणामुपबृंहकाणां युक्तयो मीलनानि तासां संभार: खप्नोपलब्धधननिष्फलतां प्रयान्ति ॥१॥
प्राभूत्यं येषु ते बहुद्रव्ययुक्तिसंभाराः । जी० ३ प्रति०४ उ०। स्वकलत्रवाल पुत्रक-मधुरवच श्रवणबाह्यकर्णस्य ।
" बहुपहरणाऽऽवरणभरियजुद्धसज्जं।" बहूनां प्रहरणा. अधिरस्य जीवितं किं, जीवन्मृतकाऽऽकृतिधरस्य ? ॥२॥"
नामावरणानां च स्फुरकङ्कटाऽऽदीनां भृतो युखसज्जश्व यः प्राचा०१७०२ ३ उ०।"..कहिते कहिते कजं,
स तथाऽतस्तम् । भ०७श० उ० । भणाति बहिर व्य न सुयं मे । " कथिते २ कार्य ब. धिर इव भणति ब्रूते-न मया श्रुतमिति स बधिर इव
बह-बहक-त्रि०। स्वार्थे कः। “स्वार्थे कश्च बा"॥८॥२॥ बधिरः । दुर्व्यवहारिभेदे, व्य०३ उ० । ( बधिरोलापकथा
१६४ ॥ प्रा०२ पाद । अत्यन्ते, रा। 'अणणुप्रोग' शब्दे प्रथमभागे २८६ पृष्ठे गता ) बहुअढिय-बहस्थिक-न० । प्रभूतास्थिके, " बहुट्टियं मंसं बहिरिय-बधिरित-त्रिक बिधिरीकृते, प्रा० म०१०। । परिभाएत्ता।"माचा०२ श्रु०१०१०१०3० । दश। बहिल्लेस्स-बहिर्लेश्य-त्रि०संयमाद बहिर्निर्गताध्यवसायो यः बहभर-बहतर-त्रि०। “कगचज०" ॥८।१।१७७ ॥ इत्या स्य स बहि लेश्यः । असंयमाध्यवसिते, आचा. १ श्रु० ६ | दिना तलुक् । अतिशयिते बहुशब्दार्थे, प्रा० २ पाद । अ०५ उ०।
बहुआगम-वहागम-पुं० । बहुरागमोऽर्थपरिक्षानं यस्यासी बहु-बहु-त्रि०। त्रिप्रभृतिषु,व्य०१ उ०। निचू । प्रश्न। वृ०।
बवागमः । प्रभूतसूत्राथेशातरि, व्य. ३ उ० । तथा बयावदनन्तेषु, सूत्र०२७०४०। प्रचुरे, सूत्र०२श्रु०२ १०२
हुरागमोऽर्थरूपो यस्य स बवागमः जघन्थेनाऽऽचारप्रकल्प. उ० । सू०प्र० । भूयसि, वृ०२ उ०। स्था०। प्रससे, भ०२
धरो निशीथाध्ययनसूत्रार्थधर इत्यर्थः । जघन्यत प्राचारश०५ उ० । प्रश्नासूत्र । प्रत्यर्थे, स०३० सम०। प्राचा०।
प्रकल्पग्रहणादुत्कर्षतो द्वाददशाङ्गविदिति द्रष्टव्यम् । व्य. भिन्नजातीये, स्था०६ ठा।
बहुनिक्षपः । नामाऽऽविभेदात् बहुश्चतुर्धा-सच नामाss दिः, तत्र नामस्थापने लुमे, द्रव्यतस्तु बहुभिधातुमाह
बहुओघपय-बहोघपद-न । यस्मिन् क्षेत्रे बहन्योघतः सा.
मान्येन पदानि क्रूरचौर्याऽऽधुपसर्गस्थानानि भवन्ति । ता. दव्यपहुएण बहुगा, जीवा तह पोग्गला चेव ( ३१०)
हशे, सूत्र० १ श्रु० ३०१०।। भावबहुपण बहुगा, चोइस पुवा अणंतगमजुत्ता।
बहभोदय-बहोदक-पुं० । ग्रामे एकरात्रिकेषु नगरे पचराभावे खभोषसमिए, खड्यम्मि य केवलं नाणं ॥३१॥ त्रिकेषु (ौ. ) वानप्रस्थभेदेषु, औ०। (वम्बबहुपणं ति) मार्थत्वात् द्रव्यतो बहुत्वं द्रव्यबहु .
बहुकंटय-बहुकएटक-पुं० । प्रभूतकण्टके, "बहुकंटयं मच्छ. स्वं तेन बहुकाः प्रभूता जीवा उपयोगलक्षणाः, तथा पुन
| यं परिभाएत्ता।" प्राचा० । ला स्पर्शाऽऽदिलक्षणाश्वशब्दः पुलायां जीवापेक्षया बात्वं ख्यापयति, ते धेकै कस्मिन् संसारिजीयप्रदेशेऽनन्ता बहुकम्म ( ण् )-बधृकर्मन्-न० । विवाहे कन्यापाक्षिके क. न्ति , एयोऽवधारणे, जीवपुद्रला एव द्रव्य बहवः , तत्र ध. मणि, मा० म०१०।।
मर्माधर्माऽऽकाशानामेकद्रव्यत्वात्, कालस्यापि तत्त्वतः स- बहुकर्मन्-न० । महाकर्मणि, भ० ६ श० ३ उ० । (बहुकर्मणः मयरूपत्वेन बहुत्वाभावादिति गाथाऽर्थः ॥ ३१० ॥(भाव- सर्वतः पुद्रला बध्यन्ते इति 'पोग्गल' शब्देऽस्मिन्नेव भागे पहुएणं ति ) प्राग्वत् । (बहुग सि) बहुकानि | ११०३ पृष्ठे उक्तम् ) चतुईशसंख्यानि ( पुष्प ति ) पूर्षाण्युत्पादपूर्वाऽऽदी- बहकरकम्म-बारकर्मन्-न । बहूनि फराणि दारुणाम्यनुमि (अणंतगमजुस सि ) मनन्ता अपर्यवसिता गम्यते
ठानानि यस्य भवन्ति स बहुजूरकर्मा। सूत्र०१७०७०। बस्तुस्परूपमेभिरिति गमा वस्तुपरिच्छेप्रकारा मामा33.
जम्मान्तरोपात्तानां क्रूराणां कर्मणामुपभोक्तरि, सूत्र १ दयस्त र्युलाम्यग्विताम्यनम्तगमयुक्तानि पर्यायाऽपलक्षणं
भु०५०२ उ०। च गमप्राणम् । उर्फ हि-"भयंता गमा भणंता पजाबा भ
बद्धकोह-पक्रोध-पुं। बढ़ः कोधोऽस्येति बहुकोधः । प्रभ. णतातू।" इत्यादि। अनेनैतदात्मकत्वात्पूर्षाणां तेषामप्या. नस्यमुक्तम् । क पुनरमूनि भावे वर्तन्ते येन भावबहून्युध्यन्त
तकोपकपाये, प्राचा० १०५०१०। इस्याह-भाषस्यात्मपर्याय क्षयोपशमिकेचतुर्दश पूर्षाणि घर्त.
बहुखज-बहुखाद्य-त्रि०। पहुभषये, पृथक्करणयोग्ये, मा० म्त इति प्रक्रमःमाह-किंमज्ञायिके भाषे किशिलाघवहस्ती. बा. २०१०४५.२उ०। स्याइ-क्षायिकेच कर्मक्षया दुस्पले पुनः केवलहानमनम्तप-बहुगुण-बहुगुण-त्रि० । प्रचुरगुने प्रति"बागुणकु
यस्वात् तदपि भाषाकमिति माथाऽर्थः । उत्त० ११.म०।सुमनमियो। " बहवो ये गुणा उत्तगुणाः शुभफलरूपा
• भायात.
श्रु० १०
धुरगुहे. प्रातकलरूपा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org