________________
( १२६६ ) अभिधानराजेन्द्रः ।
बह फइदत्त
बस्सदार गाणं अट्ठसयं सुदारगाणं पुरिसेडिं गिरहावे, गिहावेइत्ता तेसिं जीवंताणं चेत्र हयउडियाओ गिरहावेइ गिरहावेइत्ता जियसत्तुस्स रो संतिहोमं करेइ, करेइत्ता तर खं से परबले खिप्पामेव विद्धंसइ वा, पडिसेहिजड़ बा; तर गं से महेसरदत्ते पुरोहिए एयकम्मे ४ सुबहुपावं जाव समज्जिणित्ता तीसं वाससयाई पर कालमासे कालं किच्चा पंचमार पुढवीए उकोसेणं सत्तरसागरोवमट्ठिए परपस उनसे से णं तम श्रणंतरं उच्चहित्ता इव कोसंबीए गयरीए सोमदत्तस्स पुरोहियस्स वसुदत्ताए भारियार पुत्तनाए उबव । तए णं तस्स दारगस्स श्रम्मापि णिव्वत्तवारसाइस्स इमं एयारूवं णामधिज्ञ्जं करेइ-जम्दा णं अम्हे इमे दारए सोमदत्तस्स पुते वसुदत्ता अत्तए तम्हा गं होउ अम्हे दारए बहस्स इदत्ते णामेणं । तए णं से बहस्सइदते दारए पंचधाईपरिग्गहिए ०जाव परिवड्डइ । तए णं से बहस्सइदत्ते खामं कुमारे उम्मुकबालभावे जोन्वणविसाए होत्था, उदयणस्स कुमारस्स पियबालत्रयस्सए यावि होत्था सहजायए सहवडियए सह पसुकीलयए । तर गं से सयाणीए राया
||
या कयाइ कालधम्पुणा संजुते, तए गं से उदय कुमार बहू राईसर ० जान संत्थवाहप्पभिईहिं सद्धिं संपरिवडे रोयमाणे कंदमाणे विलवमाणे सयाणीयस्स छो महया इड्डीसकारसमुद्रणं णीहरणं करेइ, करेइत्ता बहूइं लोयाई मयकिच्चाई करेइ । तर गं से बह राईसर • जाव सस्थवाहे उदय कुमारं महया महया रायाभिसेएणं अभिसिंचः । तए गं से उदय कुमारे राया जाए महया • । तए णं से बहस्सइढते दारए उदयणस्स रो पुरोहिए उदयणस्स रछो अंते उरे बेलासु य अवेलासु
काले अकालेसु य राम्रो य विद्यालेय पात्रममाणे असा कयाइ पउमाबाईदेवीए सद्धिं संपलग्गे यावि होत्था | उमावईदेवीए सद्धिं उरालाई भोगभोगाई झुंजमाणे विहरइ । इमं च णं उदयणे राया रहाए • जाव विभूसिए जेणेव पउमाबाई देवी तेणेव उदयणे राया बस्दत्तं पुरोहियं पउमावईए देवीए सद्धिं उरालाई भोगभोगाई भुंजमाणे पासह, पासइत्ता आसुरुत्ते तिबलि भिउडिं खिलाडे साहहु बहस्सइदत्तं पुरो हियं पुरिसेहिं गिराहावेइ, गिरहावेइत्ता ० जाव एएणं विहा येणं व आणव । एवं खलु गोयेमा ! बहस्सइदत्ते पुरोहिए पुरा पोराणाणं ०जाव विहरइ । बहस्सइदत्ते खं भंते! दार इत्र कालगए कहिं गच्छिहिति, कहिं उबव खिहिति ? | गोमा ! बहस्सइद से दारए पुरोहिए चउसट्ठि |
Jain Education International
For Private
हर
घासाई परमाउं पालयिना अजेव विभागावसेसे दि वसे सूलीभिर समाणे कालमासे कालं किच्चा इसीसे रणभार पुढवीए संसारो तहेव पुढवी, तंत्र इत्थिणाउरे यरे मियत्ताए पच्चाइस्सर । से णं तत्थ वाउरिएहिं बहिए समाणे तत्थेव इत्थियाउरे रायरे सेहिकुलंसि पुत तार बोहिं सोहम्मे कप्पे महाविदेहे सिज्झिहिति । विपा० १ श्रु० ५ ० ।
बहल - देशी- पक्ङ्के, दे० ना० ६ वर्ग =६ गाथा । टढे, त्रि० । जं० ३ वक्ष० । बाद्दल्यविशिष्टे, पञ्चा०५ विव । तमिस्रसमूहे, सू० प्र० २० पाहुल |
बहलिय- बहलिक - पुं० । म्लेच्छजातिभेदे, तद्देशे च । प्रश्न०
१ श्राश्र० द्वार । रा० ।
बहली - बहली- स्त्री० | बद्दल देशोत्पन्नायां दास्याम्, शा० १
श्रु० १ ० भ० आ० म० । ऋषभपुत्र बाहुबलिराज्ये, वाहुबले हलदेशे तक्षशिलायां राज्यं दत्तम् । कल्प० १ श्र धि० ७ क्षण । श्र०चु० दशा०
बहविरइ-बुधविरति-त्री । व्यापार निवृत्ती प्रज्ञा १ पद । बहस्सर- बृहस्पति- पुं० बफर ' शब्दार्थ, प्रा० २ पाद । बहस्सइचरिय- बृहस्पतिचरित-न०।' बहष्फइचरिय ' शब्दा थे, सू० प्र० २० पाहु० ।
बहस्सइदत्त-वृहस्पतिदत्तं पुं० । 'बइफइदत्त' शब्दार्थे,
स्था० १० ठा०
बहावह - बाऽऽवह - पुं० । बधं प्राण्युपमर्दमावहतीति बधाऽऽवहः । हिंसके, सूत्र० २ ० ६ श्र० । बहि-बहिस्- अव्य० । वह इसुन् । बाह्ये, वाच० । स० ३४ स·
म० स्था० रा० ।
बहिंविहार - बहिर्विहार - पुं० । वहिः संसाराद् विहारः स्थानं बहिर्विद्वारः । मोक्षे, उत्त० १४ श्र० ।
बहिणी - भगिनी - स्त्री० । " दुहितृभगिन्योर्धूश्रा- बहि ॥ ८ । २ । १२६ ॥ इति भगिनीस्थाने बहिणी इत्यादेशः । प्रा० २ पाद । स्वसरि, "भल्ला हुवा जु मारिश्रा, बहिरिण ! महारा कंतु । " प्रा० ४ पाद | "बहिणी ससा । पाइ०
39
19
ना० २५२ गाथा ।
बहिय-बधित त्रि० । इते, ज्ञा० १ श्रु० ६ श्र० । ब्रद्दिया - बहिस्-श्रव्यं० नगराऽऽदेर्बहिस्तादर्थे, स्था० ६ ठा० । भ० चं०प्र० । " चंपार रायरीए बहिया पुलभद्दे बेइए। " चौ० भ० । श्राचा० । स्था० । श्राव ।
1
वहियापोग्गलक्खेव - बहिः बुङ्गलक्षेप पुं० । अभिगृहीतदेशाद् बहिः प्रयोजनसद्भावे परेषां प्रबोधनाय लेष्ट्रादिपुङ्गलप्र क्षेपे, उपा०१ श्र० । "बहिया पोग्गल खेवं" (२८ गा०) देशात्रकाशिकवतं द्वि गृह्यते मा भूगमनागमनादिव्यापारजनितः प्राण्युपमर्द इत्यभिप्रायेण । स च स्वयं कृतो ऽन्येन वा का रित इति न कश्चित् फले विशेषः । पञ्चा० १ विव० 1 बहिर-बधिर पुं० "ख घ-थ-ध-भाम् ॥ ८ । १ । १८७ ॥ ६
Personal Use Only
www.jainelibrary.org