________________
(१३०१) बहुपुत्तिया • अभिधानराजेन्दः ।
बहुपुत्तिया ति. अप्पेगतिया उसए करेति, अप्पेगइया तिलए करेति, भ. एवं मोसमा कुसीला संसत्ता सससविहारी महाछंदा भ. प्पेगइगा दिगिंदलए करेति, अप्पेगइया पंतियानो फरेति, हाछंद विहारी बहु वासाई सामनपरियागं पाउणति, म. अप्पेगड्या छिजाई करेति, अप्पेगइया बन्नएणं समालभा, मासियाए संलेहखाए भत्ताणं झूसित्ता तीसं भत्ताई अप्पेगइया चुभएणं समाल भइ, अप्पेगड्या खेलणगाई अणसणाए छेदिता छेदित्ता तस्स ठाणस्स प्रणालोइय दलयति, अप्पेगइया खजगाई दलयति, अप्पेगइया पडिकता कालमासे कालं किच्चा सोहम्म कापबदुपु. खीरभोयण भुंजायेति, अप्पेगइया पुप्फाई प्रामुयति, अप्पे. तिदेवित्ताए उववमा । तते णं सा बहुपुत्तिया देवी महुगाया पादेसु ठवेति, अप्पेगइया अंघासु करेइ, एवं गोववनमित्ता समाणी पंचविहाए पञ्जत्तीए .जाव उरूसु उच्छगे कहीए पिटे उरंमि खंधे सीसे भ भासामणपज्जत्तीए, एवं खलु गोयमा ! बदुपुत्तियाए दे. करतलपुढेणं गहाय हलं मोहलेमाणी मोहलेमाणी भागा- बीए सा दिव्या देवड्डी जाव अभिममभागता । से यमाणी भागायमाणी परिहायमाणी पुत्तपिवासं च धृय-- केणद्वेणं भंते ! एवं बुचा-बदुपुत्तिया देवी बहुपुपिवासं च नत्तिपिवासं च पचणुम्भवमाणी विहरति ।। त्तिया देवी गोयमा! बहुपुत्तियाणं देवीणं जाहे जाहे तते ण ताो सुब्बयामो अजामो सुभई अझं एवं बया- सकस्स देविंदस्स देवरमो उवज्झाइयं करेइ ताहे ताहे बहसी-भम्हणं देवाणुप्पिए ! समणीमो निग्गंधीमो इरिया- वेदारए य दारिया य डिभए य डिभियानो य विउव्वइ, समियामो जाव गुत्तभचारिणीभो, नो खलु अम्हं क- जेणेव सके देविंदे देवराया तेणेव उवागच्छा, उवागच्छिपति जातकम्मं करेत्तए। तुमं च णं देवाणुप्पिए । बहुजः ता सक्कस्स देविंदस्स देवरभो दिव्यं देवष्टि दिव्वं दे. सास्स चेहरूवेसु मुच्छिया . जाव प्रभोववमा भन्भ- बजुई दिव्वं देवाणुभावं उवदंसेति, से तेणडेणं गोयमा ! गणं जाव नतिपिवासं च पचणुम्भवमाणी विहरसि । तं एवं पुश्चति-बहपुसिया देवीप०२। पहपुत्तियाए णं भंते ! यं तुम देवाणुपिया। एयरस ठाणस्स भालोएहि जाव देवीए केवायं कालं हि पत्ता ? । गोयमा ! चत्तापापच्छिन पडियाहि । तते ण सा सुभदा मजा सुब्ब-रि पलिमोवमा ठिी परता । पपुतिया णं भंते ! पाणं भजाणं एयमटुं नो माढाति, नो परिजाणाति, भ. देवी तामो देवलोगाओ भाउक्खरणं भवक्खएणं म. माढायमाणी अपरिजाणमाणी विहरति । तते णं तामीणंतरं चयं चहत्ता कहिं गच्छहिति, कहिं उववाहिति । समणीमो निग्गंथीमो सुभदं भज हीलेंति, निंदंति, खि. गोयमा ! इहेत्र जंबूदीये दीवे मारहे घासे विंझगिरि संति, गरिहंति, अभिक्खणं अभिक्खणं एयमटुं निवारेति। पायमले विभेलसभिवेसे माहणकुलंसि दारियत्ताए पतते खं तीसे सुभदाए मज्जाए समणीहिं निग्गंधीचिायाहिति । तते णं तीसे दारियाए अम्मापियरो एक्कारहीलिजमाणीए . जाव अभिक्खणं भभिक्खणं एयमा समे दिवसे वितिळते समाणे नाव बारसेहिं दिवसेहि
निवारिज्जमाणीए अयमेयारूबे मम्भस्थिए० जाव सं- वितिकतेहिं भयमेयारूवं नामधिकं करेहिति-होउ णं भ. कप्पे समुप्पज्जित्या-जया णं मई अगारवासे भावसामि, म्हं इमीसे दारियाए नामधेशं सोमा । तते णं सोमा तते यं मई अप्पवसा, जप्पमिदं च शंभई मुंग भषि-| उम्मुकवालभाषा विमतपरिणयमेयं जोषणगमणुप्प. ना भगारामो मणमारियं पम्मइया तप्पभिई चणं प्र.ना स्वंण य जोमणेण य लावण य उकिट्ठा उकिट
परपसा, पुयि च मम सपणीभो निग्गंधीमो माति, सरीरा . जाव भविस्सति । तते णं तं सोमंदारियं भ. परिजाणेति, इयाणिं नो भाढायंति, मो परिजापति, तं से | म्मापियरो उम्मुकपालभावं विधाय जोषणगमणुप्पत्तं प. यं खलु मे कवं • नाव जलते सुबयाणं भजाणं मं. सिविएणं सुकेणं नियगस्स भायणिजस्स रहकूडपस्स तियाभो परिनिक्खमित्ता पाडिएक उषसगं उपसंप- भारिपचाप दसइस्सति । तते णं तस्स भारिया भविजिता शं विहरितए, एवं संपेहेति, संपेहेत्ता कवं जा. स्सति वा कंता जाब भरकरंगसमाणा सिम्लके. व जलंते सुब्बयाणं जाणं अंतियानो पहिनिक्खम-लाइ सुसंगोविता लपेटा इस सुसंपरिहिता रयणति, पाहिएक उबस्सयं उपसंपजिलाणं विहरति । तते | करंडगो विव सुसारक्खिया सुसंगोषिता मा यं सोम
सा सुभदा मजा ममोहद्विता भणिवारिता सच्छं- जाव विविहा रोयातका फुसंतु । ततेसा सोमा मा. दमसी बहुमणस्स बेडरूवेसु छिता • जाव सम्भ- हणी रहारेण सविंद विउसाई भोगभोगाई नमाणी गर. नाव नतिपिवासं च पञ्चगुम्भवमाणी वि. संपच्छरे संबच्छरे जुयलगं पयापमाणी सोलसेवि संवरणहरति । ते यं सा मुभरा मज्जा पासस्था पासस्थविहारी, रेवतीसं दारगरूपे पयाति । सतेयं सा सोमामा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org