________________
बत्तीसट्ठाण अभिधानराजेन्द्रः।
बफलक्ख वत्तीसाए ठाणसु, जो होइ अपरिनिहितो ।
खलानां सादगुण्ये कचिदपि न प्रिनिविशते ॥ ७॥ नऽलमत्थो तारिसो होइ, ववहारं ववहरितए ॥२४०॥
अपि न्यूनं दावाऽभ्यधिकमपि संसील्य सुनयबत्तीसाए ठाणेसु, जो होइ परिणिहितो ।
वितस्य व्याख्येयं वितथमणि सोप्य विधिना ।
अपूर्वग्रन्थार्थप्रथनपुरुषार्थाद्विलसतां, अलमत्थो तारिसो होइ, ववहारं ववहरित्तए ॥ २४१॥
सतां दृष्टि सृष्टिः कविकृतिविभूषोदयविधौ ॥८॥ बत्तीसाए ठाणेसु, जो होइ अपतिहितो।।
अधीत्य सुगुरोरेना. सुदृढं भावर्यान्त थे। णऽलमत्था तारिसो होइ, ववहारं ववहरित्तए ॥२४२।। ते लभन्ते श्रुतार्थशाः, परमानन्दसम्पदम् ।।६।। बत्तीसाए ठाणंसु. जो होइ सुपतिहितो ।
प्रत्यक्षरं ससूत्रायाः, अस्या मानमनुष्टुभाम् ।
शतानि च सहस्राणि, पञ्चपश्चाशदेव च ।।१०॥" अलमत्थो तारिसो होइ, ववहारं ववहरित्तए ।। २४३ ॥
द्वा० ३२द्वा०। श्लोकचतुष्टयमपि पूर्ववत् । संप्रति नान्येव द्वात्रिंशतस्थानान्याह
बत्तीसिया-द्वात्रिंशिका-स्त्री० । माणिकाया द्वात्रिंशत्तममा. अट्ठविहा गणिसंपइ, एकंका चउविहा मुणेयव्वा ।
गवर्तिस्वादष्टपलप्रमाणा द्वात्रिंशिका | रसमानविशेषे, अनु० एसा खलु बत्तीसा, ते पुण ठाण। इमे हुंति ।। २४४॥
बद्ध-बद्ध-त्रि० । वशीकृते, सूत्र०१ श्रु०४ अ.१ उ० । वगणिन आचार्यस्य संपदष्टविधा अष्टप्रकारा, एकैका च भ.
धनतो (भ० १३ श०७०।) गाढश्लेषे, स्था० १० ठा० । वति चतुर्विधा सातव्या । एवं खलु द्वात्रिंशत् स्थानानि भव.
गाढतरमाश्लिो , विशे। स्था०। यथा तनौ तोयम् । स्था. न्ति । व्य०१० उ०।।
२ ठा. ३ उ०। शा०। जीवेन सह संयोगमात्रमापने ,
विशे। तोयवदात्मप्रदेशरात्मीकृते, आलिङ्गिनानन्तरमात्मा बत्तीसदोस-द्वात्रिंशदोष-पुं०। द्वात्रिंशत्संख्यामिते सूत्रदोषे ,
प्रदेशरागृहीते. नं। औ• । उदीरणावलिकां प्राप्ते कर्मणि, विशे०। ( 'सुत्ताणुप्रोग' शब्दे वक्ष्यामि )
मा०म०१०। गद्यपद्यरूपतया रचिते, विशे० प्रा०म०। बत्तीसपुरिसोवयार-द्वात्रिंशत्पुरुषोपचार-पुं० । कामशास्त्रप्र
बर्ध-न। पुं०। चर्मशकले, सूत्र. १ श्रु.५ १०२ उ०।ब. सिद्धेषु द्वात्रिंशत्संख्याकेषु पुरुषेषु, अनु० । विपा० ।
धास्त्रुटिततलिकाऽऽदियधनार्थं गृह्यन्ते । ध) ३ अधि०। ६० बत्तीसवत्तीसिया-द्वात्रिंशद्वात्रिंशिका-स्त्री० । द्वात्रिंशता
३०। संदानिते , " बद्धं संदाणिनं निलिभं च । " पाइ द्वात्रिंशवगाथापरिमितै ग्रन्थैनिबद्धे यशोविजयोपाध्यायरचिते
ना० १७ गाथा । बद्धे, “बद्धं संगिल्लं । " पाइना० २२१ अन्यधिशेषे, द्वा०।
गाथा । यध्य, "बज्झो बद्धो।" पाइना.२३६ गाथा। "प्रतापार्क येषां स्फुरति विहिताऽकम्बरमन:
बद्धअ-देशी-पुपट्टाऽऽख्यकर्णाऽऽभरणविशेषे, देना. ६ सरोजमोलासे भवति कुमतध्वान्तविलयः।
वर्ग ८ गाथा। विरेजुः सूरीन्द्रास्त इह जयिनो हीरविजया:, दयावल्लीवृद्धी जलदजलधारायितगिरः॥१॥
बद्धगुय-पद्धगुद-न०। पुरीषोस्सिसृक्षायां सत्यामपि पुरीप्रमोद येषां सद्गुणगणभृतां विभ्रति यशः
पावतरणरोधके उदररोगभेदे, प्रात्रा० १२० ६ ० १ उ० । सुधां पायं पायं किमिह निरपायं न विबुधाः।
बद्धट्रिय-बद्धास्थिक-न. । सातास्थिके फले, नि चू० अमीषां षट्तोंदधिमथनमन्धानमतया,
१५ उ०। सुशिष्योपाध्याया बभुरिह हि कल्पाणविजयाः ॥२॥
बद्धपासपुट्ठ-बद्धपार्श्वस्पृष्ट-त्रि० । पार्बेन स्पृष्टाः देहत्या. चमत्कारं दत्ते त्रिभुवनजनानामपि हृदि, स्थितिमी यस्मिन्नधिकपदसिद्धिप्रणयिनी।
च्छुप्ताः रेणुवत् पार्श्वस्पृष्टाः ततो बद्धाः गाढतरं संश्लि.
पास्तनी तोयवत् , पार्श्वतः स्पृष्टाश्च ते बद्धाश्चति राज. मुशियास्ते तेषां बभुरधिकविद्याऽर्जितयश:
दस्ताऽदित्वात् बद्धपार्श्वस्पृष्टाः । बद्धेषु पार्श्वस्पृशेषु च प्रशस्तीभाजः प्रवरविबुधा लाभविजयाः ॥ ३॥
पुद्गलेषु , स्था०२ ठा० १ उ.। यदीया इग्लीला उभ्युदयजननी माशि जने, जडस्थानेऽप्यतिरिव जवात् पङ्कजवने ।
बद्धफल-बद्धफल-त्रि०) क्षीरकस्य फलतया बन्धना जा. स्तुमस्तच्छिष्याणां बलमविकलं जीतविजया:
तफले, शा०१ श्रु०७०। भिधानां विज्ञानां कनकनिकषस्निग्धवपुषाम् ॥४॥ बद्धमूल-बद्धमूल-त्रि०। यस्य हि मूलं भूम्यादी नद्धम् । प्रकाशार्थ पृथ्व्यास्तरणिरुदयाद्रेरिह यथा,
तस्मिन् . "जेणं से तिलथंभए प्रासन्थबीसत्थर पच्छा पाए यथा वा पायोभृत्सकलजगदर्थ जलनिधेः ।
बद्धमूले तत्थेव पइट्टिए।" भ०१५श। तथा वाराणस्याः सविधमभजन ये मम कृते, बद्धभुक-बद्धभुक्त-त्रि० । द्वन्द्वः । इह जन्मनि जीवनसम्बद्ध, सतीास्ते तेषां नयविजयविक्षा विजयिनः॥५॥
अन्यजन्मनि जीवनोज्झिते, उत्त०१०। यशोविजयनाम्ना त-चरणाम्भोजमेविना । द्वात्रिंशिकानां विवृति-श्चके तत्वार्थदीपिका॥६॥
बद्धरुद्ध-बद्धरुद्ध-त्रिकारज्ज्वादिसंयमिते, धारकादिनिरुद्ध महाथै व्यर्थत्वं वचन सुकुमारे च रचने,
च । प्रश्न० ३ ग्राश्रद्वार। बुधत्वं सर्वत्राप्यहह! महतां कुउपसविताम् ।
बद्धलक्ख-रद्धलक्ष्य-पुं० । अनुष्ठेयं प्रति अविचलितलये, मितान्तं मूर्खायां सदसि करवाः कलयतां | पं०सू०४ सूत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org