________________
बत्तीसहाय
बज्ज
( घोडगधणं ति) अग्रकांडकेन
काटिकाया - बम्पाय पियबध्यायप्रिय त्रि०। बध्याश्च हन्तव्याः प्रा समताच उच्तादिप्रागप्रियाः प्राणप्रीता वा मतिमा गाये ते तथा । बध्यतां गतत्वेन प्राणाऽऽदावासक्के, प्रश्न०३ आध० द्वार विपा० ।
आध० द्वार ।
धोनयनेन बन्धनं यस्य स तथा तम् । (खिसकना संति) उत्पादित नासिकम् (नेहतु वयगतं ति ) . इति शरीरं (बफरक डिसिति) बवासी कोई (कति देश युक्तं निखित बज्झरिस बध्यपुरुष पुं० [बच्येषु नियुक्रे पुरुष, प्रश्न०३ निवसितश्चेति समासो ऽतस्तम् । अथवा बध्यस्य वत् क एका विपरित था (कंडेरमदामं ) करा गले गुण इस कण्ठसूत्र मित्र रक्तं लोहितं माल्यदाम पुष्पमाला यस्य स तथा तम् । (गैरिको दावगुपित शरीरं ति सन्त्रस्तं ( यज्झपाणिपीयं ति ) बद्धया बाह्या वा प्राणा उसादयः प्रीताः प्रिया यस्य स तथा तं ( तिलं तिलं चेति विमानमश्वर्यः ( कागवि मेसाई वितं ति) कामांसानि सम का
)
खण्डानि यमानम् (पार्थ ति पापि
अश्वासनाय चर्ममया वस्तुविशेषाः, स्फुटितवंशा वा तैई म्यमानं सायमानम् । बिपा० १ ० २ अ० ।
|
बाह्य विडियो] बाह्यः भा० द० पर्ति नि पञ्चा० १० वि० ।
39
वए । सूत्र० १० २ ० १ ३० ।
बज्यंत - बध्यमान- त्रि । हन्यमाने धा० । कर्म० ।
बन्धकारणे ज्यागुरा 55दिबन्धे च सूत्र बड़ी-बर्द्धनी स्त्री० [पति प्रमार्जयति इति प
१ ४० २ ० १ ० " अहतं पवेज बज्भ, अहे यज्झस्स
हुकारिकायाम्, विपा० १ ० १ ० ।
-
बन्ध्यमान- त्रि० । कर्मणि यक् । " बन्धो उः । ८ । ४ । २४७ ॥ " इति बधेर्धातोरन्त्यस्य ज्झः । " तत्संनियोगे च क्यस्य लुक् । प्रणयमाने, प्रा० ४ पाद ।
( १२८५ )
श्रभिधान राजेन्थ: ।
-
बटल बटर वि०" श्रीमाऽऽदीनां वदिशाऽऽदयः ॥ ८ ॥४॥ ४२२ ॥ इति बठरस्थाने बढलाऽऽदेशः । मूर्खे, प्रा० ४ पाद। बणिय - बणिज - पुं० | व्यापारोपजीविनि वैश्ये, श्रा०क० १ श्र० । सूत्र । उस० । शा० । बधाऽऽदीनां करणानामन्यतमे, श्रा०यू० १ अ० । स्था० । उत्त० । विशे० । वृ० । सूत्र० । जं० । अ०म० । ये आपणस्थिता व्यवहरन्ति ते वणिजः, ये पुनराप.. येन विनास्थिता वाणिज्यं कुर्वन्ति (वेऽपि पशि वृ० १ ० ३ प्रक० ।
बमओ दाह्यतम् प्रय० । द्वितीयचतुर्थीपञ्चमी सप्तमीतो बाह्यशब्दार्थे, " किं ते जुद्धेण वज्झश्रो । " श्रचा० १ ० ५ अ० ३ उ० ।
बज्झकिरिया बाह्य क्रिया स्त्री० । बाह्याऽऽचारप्रतिपत्तौ श्रदणियग्गाम-बणिग्राम-पुं० शिवनन्दापतेरानन्दस्याssघासीभूते नगरे, आ०म० १ ४० ।
०६ अष्ट० ।
बर्गचचागमाह्मग्रन्थत्याग पुं० धनधान्यस्यजनयत्रा मणिधम्मपत्रिधर्म-पुं० [बणिन्याये व्य० २४० ।
- ।
।
1
डा. पी १ विष० ।
बज्झतन बालपन० परती थिंकैरपि सुक्षेये तपोदे, द श० ।" प्रणसमूणोगरिया, वित्तीसंखेव रसयाओ का यकिले सो संली या य बज्झो तयो होइ " ॥ ४७ ॥ दश० १ अ० । ( अनशनाऽऽविशब्देषु व्याख्या एषाम् ) बज्झदिट्टि बाह्यष्टि शि० संसारर अष्ट
शाश्र० द्वार । ३२२
-
Jain Education International
↑
बाह्य सुपासारघटिता भाति सुन्दरी । ससा साचात् विमुत्रपिठरोदरी ॥ ४ ॥ अष्ट० १६ भ्रष्ट० । बफदूय-बध्यदूत - पुं० । बध्यविहे, प्रश्न० ३ अभ० द्वार झपट्ट बद्धपट्ट पुं० । धर्मविशेषपट्टिकायाम् प्रश्न० ३
-
"
पण-पाद्यारमन-मनोपनादिषु भ्रात्मस्वमासमकरे सर्वपलप्रवर्तनेषु चात्मनिष्ठेषु आरमस्ययु द्वौ अष्ठ०१५ अष्ट० ।
बञ्झप्पिय संबंधण संजोग - बाह्मार्पित संबन्धन संयोग- पुं०1"लेसाकवावेषण वेदो मिमी व जावया श्रोदया. लुब्धो सो बाहिरो जोगो ॥ १ ॥ " इति लेश्याऽऽद्यो विकारात्मनः सं० २'संजोग' शब्दां बीचयः )
बज्झपाण- बध्यमान- त्रि० । पीयमाने, उत्त० २३ अ० । "साऽऽमि दिवस परमार्थ निरामिसं " उत०
१४ अ० । आचा० ।
ज्वग्ग - बाह्यवर्ग पुं० । पुत्रकलत्राऽऽदिके, अष्ट०८ अष्ट० ।
'लौल्येन किञ्चित् कलया च किश्चित्, पापेन किञ्चिलया च किञ्चित् । किञ्चिच्च किञ्चिच्च समाहरन्तः, प्रत्यक्षचौरा वणिजो भवन्ति ॥ १ ॥ अधीतुं प्राइजन, मृते यज्ञाधि विषशीकर्तुमपरम् । प्र यत् किञ्चिदपि समुपादातुमधिकं, पोऽयं वृतेर गहना कोऽपि दिजा २ ॥ ध० २ अधि० । बचीस द्वात्रिंशत् श्री०धिकारात, "बसी किए. कला पुरसरस माहारो" नि०० १४० बत्तीसइत्रद्धणादय द्वात्रिंशद्वद्नाटक- न० द्वात्रिंशभक्तिनिषढेात्पानिय नाटके, विद्या० २ ० १ बची सद्वारा दात्रिंशदस्यानन० गणि संपदि य० ।
66
For Private & Personal Use Only
www.jainelibrary.org