________________
(१२८४) यंनसेण मभिधानराजेन्द्रः।
बफ कतजाभिमदा निधिव, कन्याऽनशनमुत्तमम्।
(भित्ति) माझी प्रादिदेवस्य भगवतो दुहिता, प्रामी हे चत्वारोऽपि पवस्व माध्यागुः प्रथम दिवम् ॥५०॥ पा संस्कृताऽऽदिभेदा वाणी तामाश्रितेनैव या दर्शिताऽक्षरसतरब्युस्वा तेस-ऽप्यत्रैव भरतावनी ।
लेखनप्रक्रिया साम्राह्मी लिपिरतस्तस्या माझया लिपेण मि. भभवाम वयं जाति-मदनस्तास्करे कुले ॥५१॥
स्यलकारे, लेखो लेखनं तस्या विधानं भेदो लेखाविधान प्राप्तम् मुम्यानचाच ते सन-सनुशिष्टिभुतेस्तव।
तथा एतरस्वरूपंगरमिति न दशितम् । तथा यज्ञोके संजातजातिस्मरणाः, भगृहीम व्रतं वयम् ॥५२॥ यथाऽस्ति यथा वा नास्ति, अथषा-स्थाद्वादाभिप्रायस्तत. धर्मलामोऽस्तु सभ्य-मभ्यशिवसंपदे।
देवास्ति. नास्ति चेत्येवं प्रवक्तीत्यस्तिनास्तिप्रवाद तक विधिप्रधामधर्मानु-ठाममिचलतसे ॥५३ ।।
तुर्थ पूर्व तस्य । स०१८ समा "णमोमीए लिबीर।" इत्युदित्वा महाऽऽनन्द-पुरबजनसत्वराः।
लिपिः पुस्तकाऽभावक्षरविन्यासः, साबाटावराणकारापि प्रवरामपि तेऽन्यत्र, बिहतु मुनयो ययुः॥५४॥
श्रीमत्राभेयजिनेन स्वसुनाया ब्राह्मीनामिकाया दर्शिता, सुधिरं ब्रह्मसनोऽपि. प्रतिपालितसहतः।
ततो ब्राह्मीत्यभिधीयते। माहब-"नेलिबी विहाण, जि. भाराधनाविधेमृत्वा, पदमव्ययमभ्ययात् ॥ ५५ ॥
रोण भी दाहिणकरेण।" इत्यती प्रामीति स्वरूपविशेष पडास्वा सुखभावप्रभाव
णं लिपेरितिभ०१२०१उ०। प्राप्त प्रहसनस्य इत्तम्।
"क्षेत्रे माहाविदेहेऽभू-अगरी पुण्डरीकिणी। रसस्वाम्ता विध्यनुस्यूतशर्मा
वैरनामाभिधस्तत्र, चक्रवर्ती किलाभवत् ॥१॥ मुहाने तस्संततं सन्तु सन्तः ॥५६॥"
बैरसेनाऽभिधानस्य, जिननाथस्य सोऽन्तिके। इति प्रामकथा पर०२ अधि.६ लक्षा
चतुर्भिातभिर्युक्तः, प्रषवाज विरागतः॥२॥ मसोय-ब्रमशौच-नकायचिषिचया ब्रह्मचर्याऽऽदिकुशला- प्राप्तपारः भुताम्भोधे-नियुक्नो गच्छपालने। हाइपे शोषभेदे, (इति लोकोतरिकाः) आपोहिष्ठामये
विजहार महीं साधं, साधुभिः पञ्चभिः शतः ॥ ३॥ अशीचे, स्था० ५ डा०३ उ०।
तदाता बाहुनामा यो, लब्धिमानुपमान्वितः। मार-देशी-कमले, दे०मा०६ वर्ग १ गाथा।
वैयावृष्यं चकारासी, साधूनामशनादिभिः॥४॥
सुबाहुनामको यस्तु, स साधूनामसिनधीः । भाणगाछ-माणगाछ-पुं० । गच्छभेदे, " माणगच्छ.
स्वाध्यायाऽऽविप्रस्त्रिनानां, सदा विश्रामणां व्यधात् ॥ मंसिरिजसोभरसरिणो संभाइसनयरोवरि विदरता।"
अन्यौ पीठमहापीठ-नामानौ तस्य सोदरौ। सी.२५ कल्प।
स्वाध्यायाऽऽदिमहारामे, रेमाते रम्यकेऽनिशम् ॥६॥ माणगपुर-प्रमाणाकपुर-न। मकमण्डले स्वनामयाते पुरे
कदाचित्सरिराची तौ, श्लाघयामास भावतः । पत्र सत्यपुरस्थवीरस्वामिपित्तलमयप्रतिमाप्रतिष्ठापको ना. अहो धन्याविमौ साधू, साधुनिर्वाहणोती। . बरोबडे। ती०१६ कल्प।
एवं भुत्वेतरवेवं , भावयामासतुर्मुनी। मादि-ग्रामचादि-पुंकामादिदेषज्येष्ठपुत्रीप्रभृती, पञ्चा०१६ लौकिकम्यवहारस्था, महो जल्पन्ति सूरयः॥८॥ विष०।
करोति यो हि कार्याणि, स एव श्लाध्यते जने । मादिगुणरयण-ब्रह्माऽऽदिगुणरत्न-म०। ब्रह्मचर्यतपासंय सुमहामप्यकुर्वाण-स्तृणायाऽपि न मन्यते ॥६॥ मप्रभूति दौर्गत्यदुःखापहारितया रत्नकल्पेषु साधुगुणेषु,
इत्येवं चिन्तया ताभ्यां, स्नीकर्म समुपार्जितम्। ०१उ०३प्रका
मृत्वा गता विमाने ते, सर्वार्थसिद्धिनामके॥१०॥
ब्युस्वा ततोऽपि सबातः. एकः श्रीनाभिनन्दनः । मावच-प्रमावर्त- पुंस्वनामच्याते विमाने,स.१९समा
अन्ये तु सूनवस्तस्य, तत्रैको भरतोऽभवत् ॥ ११. भिंददेवया ब्रह्मेन्द्रदेवता-सी० । ब्रह्मलोकेन्द्र, अदि.
भन्यो बाहुबली ब्राह्मी, सुन्दरी चेति जझिरे । कायां भीमजिनस्वामिशान्तिदेवताऽवसरः। ती०४२ कल्प। सर्वे ते कर्मनिर्मुक्काः, सम्प्राप्ता नितिधियम् ॥ १२ ॥ भी-ग्रामी-सी०ऋषभदेवस्य सुबहला देध्यां, भरतेन पञ्चा०१६ विव०।मर जातायां पुड्याम् , ति । सा व बारबलिने भगवता | बकर-देशी-परिहासे, देना०६ वर्ग ८१ गाथा। बत्ता प्रबजिता प्रवर्तिनी भूस्खा चतुरशीतिपूर्य शतसहस्राणि बम-मध्य-वि०।"साध्वस-ध्य-यांमः" ||२२६. सर्वाऽयु: पालयित्वा सिखा। कल्प०१ अधि०७क्षण।। साध्यसे संयुक्तस्य ध्यायोश्च भः । प्रा. २ पाव प्रव० पक्षाला मामला प्रकाशमान लिपिभेदे, स०।
मारणार्थ स्थापिते, अष्ट०१३ अष्टः । व्यापादनीये, दश
७५० मावा प्रश्न । भ० । मामा । हननयोग्ये भीए मं लिपीए भद्वारसविर लेक्खविहाणे पाते।
वाचा०२९०१०४०२ उ०॥ महा-भी, जवणालिया, दोसऊरिया, बरोडिया, खर- तेसिंच परिसाणं मझगयं एगं पुरिमं पासइ, अव. माविया, महारााया, उच्चत्तरिया, अक्खरपुस्थिया, भो-| बोट उकिसकामास योहतप्पियगतं बजर गवयत्ता, प्रेषणतिया, शिरडइया. अंकलिवि,गशिभलिबि, रिजयणियंसियं कंठे गुणरत्तमबदाम चुमगुंडियगायं मेषमलिपि, भादस्सलिपि, माहेसरलिबि, दामिलिवि, चुमयं बज्मपाणापीयं तिलं तिलं चेव बिजमाणं का. होलिंतिलिलि।
| मणिमसाई खाबियंत पावं कसासप हम्ममागं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org