________________
(१२८७) बच्चम्मिय
अभिधानराजेन्डः। बद्धवम्पिय-बद्धवर्मिक-पुं० । यद्धं वर्म तनुत्राणविशेषो ये बम्ह-ब्रह्मन्-न.।" पदमश्मध्मस्ममा म्हः।"।८२७४॥ षां ते बद्धवर्माणस्त एव बद्धर्मिकाः। तेषु, विपा.१ भु. इति हकाराकान्तमकारस्य मकागक्रान्ती हकारः । प्रा० २५०।
२पाद । महति, वृहति, षो०१५ विव० । कुशलानुष्ठाने, स्था. चद्धसुय-बद्धश्रुत-न० । पचाऽऽत्मके थुते ,विशे०।" पद्धं तु | ठा। प्रजापतौ, पुं० । श्रवण नक्षत्रस्थाधिपतिर्देवता ब्रह्मा । दुबालसंगं गणिणिहिटुं ।" बद्धं तु द्वादशाङ्गमाचाराऽऽदि
स्था०२ ठा० ३ उ० । श्रीशीतलस्य जिनस्य यो, सच गणिपिटकं गणिनिर्दिष्टं लोकोत्तरं , लौकिकं तु भारता.
चतुर्मुखत्रिनेत्रः सितवर्णः पनाऽऽसनोएभुजे। मातुलित ऽऽदि । प्रा०म० १ ।।
मुद्रपाशकाभययुक्तदक्षिणपाणि चतुष्टयो नकुलगदाहशाक्षबद्धियग-बर्द्धितक-पुं०। नपुंसकभेदे, यस्य बालस्यैव छेदयि- सूत्रयुक्तवामपाणिचतुण्यश्च । प्रव० २६ द्वार ।"पुंस्यन प्रा. स्वा वा भ्रातरावपनीतौ । पृ०४ उ० ।
णो राजयसव" ॥८।३।५६ | इति अनस्थाने आणा55बद्धीसग-बद्धीसक-न० । बाद्यविशेषे , प्रश्न. ५ श्राश्र०
देशः । 'बम्हाणो । बम्हा'। प्रा०३ पाद ।
बल-बल-म । शक्युपचये, प्राचा.१ श्रु०२ • २ उ० । बद्धलग-ब-त्रि० । स्वार्थे इसकप्रत्ययः । नखे, अनु० ।
शारीरे (शा.१७०१०) सामध्ये, शा० १७० १८
प्राचा०। प्रा० चूछ । स्था० । च०प्र० । विश०। पधग-बधक-त्रि० । स्वयं हन्तरि, जी. ३ प्रति०४म.
वृाग्रा० म०। उपा० । जी0। "बलं ति बा, सामत्थं ति धि०।
वा, परकमो त्ति वा, थामो त्ति वा पगट्ठा।" नि० चू० १ बप्प-देशी-सुभटे.पितरि चान्ये । दे० ना०६ वर्ग ८८ गाथा।
उ०।जी।ौ०। देहप्राणे, भ०७श०७३01 श्री शा० । चप्पभट्टिमूरि-बमभटिसूरि-पुं० । सिद्धसेनसूरिशिष्ये प्रा- उपायलं द्विविध-शारीरं,मानसं च । विश०संहननविशेष. मराजप्रतिबोधके प्राचार्य , विक्रमसम्बत्-८०० मितेऽयं | समुत्थ प्राणे, नि०११०४ वर्ग १ अशा स्था०रा० जातः , ८६५ वर्षे स्वर्गतः । जै०० ।
ध। पं० चू०। अनु.। सू०प्र० । बप्पीह-शी-चातके, दे० ना.६ वर्ग ६० गाथा । "सारंगो
चक्रवर्तिप्रभृतीनां बलातिशयप्रति. चायत्रो य बप्पीहो।" पाइना० १२६ गाथा।
पादनार्थमाहबफ-बाप-न० । अक्षुणि, "बर्फवाहोय नयणजलं ।" पार. सोलस रायसहस्सा, सम्बवलणं तु संकलनिबद्धं । ना. १९२ गाथा।
अंछते वासुदेवं, अगडतहम्मी ठियं संतं । ७१ ॥ बफाउल-देशी-प्रत्युष्णे, दे० ना.६ वर्ग १२ गाथा।
घेतूण संकलं सो. बामगहत्येण अंछमाणाणं । बब्बर-बर्बर- पुं० । अनार्यदेशभेदे बने, अनार्यजातिभेदे च । मुंनिज विलिंपिज्ज व, महुमहणं ते न चाएंति ।। ७२ ।। प्रशा.१ पद । सूत्र०। प्रव० प्रा० चू०प्राचाकल्प ! इह वीर्यान्तरायकर्मक्षयोपशमविशेषादलातिशयो वासुदेव स्था०। जी।
स्य प्रदीते-षोडशगजसहस्राणि सर्वबलेन इस्त्यश्वरथप. बब्बरिया--बरिका-स्त्री०। बर्बरदेशोत्पन्नायां दास्याम् , ज्ञा० दातिसंकुलेन सह शृङ्खलानिबद्धं. 'अछति ' देशीवचन १ श्रु. १० । औ• । भ०। नि० । स०। आवश्यकवृत्ति. मेनत् । आकर्षन्ति वासुदेवं अवटतट पटत स्थितं सन्तं, ग्रन्थप्रकरणविशेषे, आव. १ मा बरं वृणुतेत्येवमाण्यानं ततश्च गृहीत्वा शृङखलाममा वामहम्तेन (अंछमाणाणं ति) बर्बरिका। हा० २६ भ्रष्ट लोक।
आकर्षतां भुञ्जीत, विलिम्पद्वा अवाया दृष्टः सम् पुनस्त बबरी-देशी-केशरचनायाम् , दना०६ वर्ग १० गाथा । मधुमथनं न शक्नुवन्न्याक्रष्टुमिति वाक्यशेषः। बबूल-बबूल--पुं० । वृक्षभेदे, स्था०४ ठा०३ उ०।
चक्रवर्निबलप्रतिपादनार्थमाहबब्भ--देशी-बधे, देना० ६ वर्ग ८८ गाथा।
दो मोला बत्तीसा, सन्चत्रलेणं तु संकलनिबद्धं । बन्भंत-उापान-त्रिका "भो दुह-लिह-बह-रुधामुच्चातः।" भंछति चक्कट्ठि, अगडतडम्मी ठियं संतं ॥ ७३ ॥ ॥॥४॥२४५ ॥ इत्यन्तस्य कर्मणि बकाराऽऽक्रान्तो भकारः। घेत्तूण संकलं सो, बामगहत्यण मंछमाणाणं । प्राप्यमाणे. प्रा०४ पाद।
झुंज विलिंपेज व, चक्कहरं ते न चाएंति ॥ ७४ ॥ बभागप-बहागम-पुं०। बहुश्रुते. वृ०४ उ०।
द्वा षोडशको द्वात्रिंशत्. नत् द्वात्रिंदित्येव बाध्य द्वौ पो. बम्मामा-बभासा खी। नदीभेदे . यस्यां हि नयां परा. इशकावित्यभिधानं चक्रवर्तिना वासुदेवात् द्विगुणऋद्धिदतिरिच्यमानायां तत्पूरपानीयभाविताणं क्षेत्रभूमौ धान्या- ख्यापनार्थम् . राजमहस्राणीति गम्यते । सर्वबलन सह निप्रकीर्यन्ते । वृ०१ उ०२ प्रक०।।
शृखलानिबद्धमाकर्षन्ति चक्रवर्तिनम् अवटतट स्थितं स. बभिप्राण -बाभ्रव्यायण-पुं० । बभ्रऋषेोत्रापत्ये, ०४ तं गृहीत्वा शृङ्खलामसौ यामहस्तेनाऽऽकर्षतां भुजीत वक्ष । मूलनक्षत्रं बाभ्रव्यायणगोत्रम् । नं0।
विनिम्मेद्वा , न पुनस्ते चक्रधरं चक्रवर्तिनं शक्नुवम्त्या. बन्धु-बभ्र-० । नकुल. पश्चा० १४ विव० । स्वनामख्याते क्रष्टुमिति वाक्यशेषः। ऋविभेदे च । पञ्चा०विव०।
संप्रति तीर्थकरबल प्रतिपादनार्थमिदमाहबमाल-देशी-कलकले, देना०६ धर्म माथा।
जं केसवस्स उ बलं, दुगुणं तं होइ चकवहिस्स।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org