________________
(१२ ) बन्नदत्त अन्निधानराजेन्द्रः।
बंभदेवयाग 1 ततोऽभूत्प्रत्ययस्तस्य, को वा न मन्यते ॥२॥" उस्सग्गपयं लीणा दिद्रीय विन नियंति ॥७॥
मा००१म. तं० । स्था०। प्रजितस्वामिनः सुव्रतस्वा. मह मउलियकुमयपमो-यकहरवो बरसामिमाउलभो। मिमा प्रथमभिक्षादायके.प्रा०म०१०नि०चू०। स्था। सिरिजसमियसूरी, सूरु ब्व समागो तत्थ ॥८॥ भदत्ते शं राया चाउरंतचक्कवट्टी सत्तधणूई उई उच
सम्धिहीए सब्वे, विसाव्या ते लहुं समागम्म । रोग सनय बाससयाई परमाउं पालइत्ता कालमासे काले
भूमिलितमउलिकमला, गुरुपयकमलं नमसंति ॥३॥ किच्चा महे सलमाए पुबीए अपहटाये सरए नेरइय
वाहजलुजियनयणा, सुदीणवयणा, य निययतिस्थस्स। ताए उबरचे । स्था०१० अ०।।
संसंति तावसकर्य, तामसमसमंजसं सव्वं ॥१०॥
अह भणा गुरू सहा!. अविदङ्कजणं इमो कबडबुद्धी। तथा बर्विकलो ब्रह्मदत्तचकी रात्री विनवतिसमाधि
केणाऽवि पायलेव-प्पमुहपयारेण वंचेह ॥ ११ ॥ कलतरूपाणि करोति, तानि किं चक्षुर्विकलानि, स्वाभावि
नकाऽवि तबोसत्ती, तवस्सिो ताबसस्स एयस्स। कानि वेति प्रश्ने, उत्तरम्-प्रदत्तचक्री यानि रूपाणि बिकु
तं सोउं ते सहा, बंदिय गुरुणो गया सगिह ॥ १२॥ पति तानि प्रायशश्चक्षुर्विकलानीतिप्र०४६० सेम०३ उल्ला।
अववायकरणसमयं, नाउं ते सावया विमलमरणो। भदीव-बबाहीप-पुं०।भाभीरविषये कृष्णावेणानयोर्मध्य
महतं ताबसमाधा-दरेण भुतुं निमंतंति ॥१३॥ द्वीपे, नि०५० १३ उ.। पि० ।
सो वि य बहुलोयजुओ, पत्तो एगस्स सावगस्स गिहे। भदीवियसीह-ब्रह्मदीपिकसिंह-पुं० ब्रह्मदीपिकाशाखापला । तं बटुं समयग्नू. सहसा अभुटिए सो वि॥२४॥ क्षिते सिंहनामके प्राचार्य, मं01
उपवेसियभणाम, पक्खालावेसु निययपयपउने । भदीविया-मदीपिका-स्त्री. ब्रह्मद्वीपे आर्यसमितिसूरी
नवा गुरुपसु धुवं, अस्थीणं पस्थणा बिहला॥ १५॥
तस्स अणि छतस्स वि, पाए पाऊय उसिनीरेण । णामम्तिके प्रवाजितैः पाइलिप्तप्रमुखैस्तापसपञ्चशतकैःप्र.
तह सो धोयइजह त थ लेवगंधो दिन हुठार॥१६॥ बलितापं शाखायाम् , कल्प।
गरुयपरिवत्तिपुरवं, तं भुंजाबा न सो पुणो गुण। थेरेहितोपं अञ्जसमिएहिंतो गोयमसगोत्तेहिंतो इत्थ णं
भोयणघासायं पिहु, भाविविगोवणभपण भिसं ॥१७॥ बंदीविया साहा णिग्गया।
जलयंभकुंडदसण-समुस्सुपणं जणेण परियरियो। भाभीरदेशे प्रचलपुराऽऽसन्ने कना-वेन्नानधोमध्ये ब्रह्मद्वी. सरियानीरं पुणरधि, जिमिडं सो तावसो पत्तो ॥१८॥ पे पश्चशती तापमानामभूत् , तेम्वेकः पादलेपेन भूमाधिव मज चिय लेवअंसो. कोऽधि हविज तिवितिय पविट्रो । मलोपरि गच्छन् जलालिप्तपादो वेनामुत्तीर्य पारणार्थ या. नइतीरे बहु वुडो, पकुण तो बुडबुडारावं ॥१६॥ ति, ततः अहो एतस्य तपःशक्तिः जैनेषु न कोऽपि प्रभा. किश्चिरममुणा माया-विणा वयं वंचिय सि चितता। बीति शुन्धा श्राद्धैः श्रीवजस्वामिमातुला आर्यसमितसू. मिच्छत्तिणोऽधि जाया. तयाऽणुरत्ता जइणधम्म ॥२०॥ रय माहूताः, तैरूचे-स्ताकमिदं पादलेपशक्तिरिति । श्राद्धस्ते तकालं तुमुलकरे, नयरजणे तद्दय दत्ततालम्मि। स्वगृहे पादपादुकाधावनपुरस्सरं भोजिताः ततस्तः सहैव पत्ता समियाऽऽपरिया, फुरतबहुजोगसंजोगा ॥२१॥ श्राद्धा मदीतटमगुः, सच तापसो धार्ध्वमालम्ब्य नद्यां काउमणा जिणसासण-पभाषणं सरिय अंतरालम्मि । प्रविशव बुडितुं लग्नः ततस्तेषामपभ्राजना. इतश्च तत्राss. जोगबिसेसं खिघिउं, लोयसमक्खं इय भणिसु ॥ २२ ॥ र्यसमितपरयोऽभ्येत्य लोकबोधनाय योगपूर्ण तिचा ऊचु- विस! तुह परतीरे, गंतुं वयमिच्छिमो तश्री कत्ति।
ने! परम्पारं यास्याम इत्युक्त कूले मिलिते, बभूव बहाश्व. तत्सडदुर्ग पिमिलियं, सायं, चिंचादलजुगं व ॥२३॥ यम् , ततः सूरयस्तापसाऽऽश्रमे गत्वा तान्प्रनियोध्य प्रा- तत्तो अमंदाणं-दपुग्नच उवनसंघपरियरिया। माजयन् , ततस्तेभ्यो ब्रह्मद्वीपिका शाखा निर्गता। कल्प. सिरिअज्जसमियगुरुणो, परतीरभुवं समणुपत्ता ॥२४॥ २ अधि०८क्षण।
ते तावसा निएउं, प्रायग्यिपयंसियापभावं तं। अचलपुरभावकसमुदायकथा चेयम्
सम्वे गयमिच्छत्ता, तेसिं समीवे पजिसु॥२५॥ "बहुभहसालभाषण पउरसोमणससंगयत्तेण ।
ते बंभहीवनिवा-सिणु त्ति तेसिं पहाण्यासम्मि । निजिणिय कषयमचलं, अचलपुरं अस्थि बरनयरं ॥१॥ बंभद्दीवगनामा, समणा सुयविस्सुया जाया ॥ २६ ॥ सत्यऽस्थि जाणपवयन-पभावणाकरणपवणमणकरणा। इय समियकुमयतावा, भविजणमएनयमसिहिपमोयक।। उस्सग्गबवायविऊ, बहवे सुमहहिया सहा ॥२॥
नवजलहरसारिच्छा, गुरुणो अन्नत्य विहरिंसु ॥२७॥ कमाविधानानं-तरम्मि तत्येव ताबसा यहये ।
ते सावया वि सुदरं, सिरिजिणवरपवरणं पभाषिता। नियसिसु तस्थ एगो, विसारो पायलेवम्मि ॥३॥ परिपालिय गिहिधम्मा, सुगईए भायणं जाया ॥ २८॥" सोपयलेवबलेणं, निच्चं संचरा सलिल पूरे वि।
"इत्युत्सर्गापवावजयकुशलधियो दाधमिथ्यात्यकक्षाः, थलमग्गे इव धणियं, जणयंतो बिमायं लोए ॥४॥ विस्फूर्जद्धर्मलक्ष्या अचलपुरवरचायकाः सुष्टु रताः। तंबढुं मुखजणो, दुस्सहमिच्छत्ततावसं सतो।
श्रीमत्तीर्थेशतीर्थस्वपरहितकरोत्सर्पणायै बभूवुः. महिसो विवऽनसण-पंके निस्संकमणुबुतो ॥५॥ तस्माद्भव्याः विवेकामधनसलिलं कौशलं तत्र धत्त ॥२६॥" जह पचखं अम्हा-ण सासणे दीसए गुरुपहायो।
ध०र०२ अधि०६लक्ष०। न तहा तुम्हंय सो, घिटो धरिसेड सङ्कजणं ॥ ६॥
भदेवयाग-ब्रह्मदेवताक-न० । ब्रह्माभिधदेवताके, सू०प्र० मिच्छत्तथिरीकरणं, मा मुखाणं हवेत इय सहा ।
१० पाहु. १२ पाहु०पाहु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org