________________
बंभप्पहाण
(१२०२) अभिधानराजेन्द्रः।
बंभसेण बंभप्पहागा-ब्रह्मपधान-त्रि० । ब्रह्म ब्रह्मचर्य कुशलानुष्ठानं | विस्फुलिङ्गकल्पः, तेषां च ततः पृथग्भावेन ब्रह्मस. वा, प्रधानमुत्तमं यस्य । ब्रह्मचर्येणोत्तमे, औ०।
तात एवं कश्चिदपरो हेतुरिति , सा तल्लयेऽपि तथावि. बंभबंधु-ब्रह्मबन्धु-पुं। जातिमात्रब्राह्मणे, पिं० । निर्गुणे,
धैव , तद्वदेव भूयः पृथक्त्वाऽऽअत्तिः, एवं हि भूयो भवः
भावेन न सर्वथा जितभयत्वं, सहजभवभावव्यवच्छित्तौ तु त. स्था०५ठा०३ उ०।
तत्स्वभावतया भवत्युक्तवत् शक्तिरूपेणापि सर्वथा भयपरि. बंभयारि (ण)-ब्रह्मचारिन-पुं। ब्रह्मणश्चरणं ब्रह्मचार:
क्षय इति निरुपचरितमेतत् . न सद्विचटनस्वभावत्व. स विद्यते यस्यासौ ब्रह्मचारी । आतु० । मैथुनविरते सं.
कल्पनयाऽद्वैते ऽप्येवमेवादोष इति न्याय्यं वचः, अनेक यते, भाव० ३ ० । नवविधब्रह्मचर्यगुप्तिगुप्ते, प्राचा०२
दोषोपपत्तेः। तथाहि-तद्विचटनं शुद्धादशुद्धाद्वा ब्रह्मण इति भु०१च्०१०६ उ०। सूत्र० । “जहा विरालाऽऽयसह
निरूपणीयमेतत्. शुद्धविनटने कुतस्तेषामिहाशुद्धिः, अशुद्ध. स्स मज्झे. न मूसगाणं वसही पसत्था । एमेव इत्याणि-|
विचटने तु तत्र लयोऽपार्थका, न चैवमेकमविभागं चत. लयस्स मज्झे, ण बंभयारिस्स खमो णिवासो ॥१॥" उत्त.
दिति , अनेकत्वे च परमताङ्गीकरणमेव, तद्विभागानामेव ३२० पार्श्वनाथस्य चतुर्थगणधरे, स्था०८ ठा० ।स।
नीत्या श्रान्मत्वादिति । एतेन यदाहप्रश्नाकल्प० । उत्त० । तथा "जो देर कणयकोडी, अह
"परमब्रह्मण एते. क्षेत्रविदोऽशा व्यवस्थिता वचनात् । वा कारेर कणयजिणभवणं । तस्स न तत्तिश्र पुग्नं, जत्तिश्र भव्यए धरिए ॥१॥" एतद् ब्रह्मचर्य कि दिवसमस्क, याव
वह्निस्फुलिङ्गकल्पाः, समुद्रलवणोपमास्त्वन्ये ॥१॥
सादिपृथक्वममीषा-मनादि वाऽहेतुकाऽऽदि वा चिन्त्यम्। जीपसम्बन्धि वेति प्रश्ने, उत्तरम्-एतब्रह्मचर्य मुख्यवृत्या
युक्त्या ह्यतीन्द्रियत्वात् , प्रयोजनाऽभावतश्चैव ॥ ॥ यापजीवसम्बन्धि, मध्यवसायविशेषण दिवसाऽदिसम्ब.
कृपे पतिनोत्तारण-कर्तुस्त दुपायमार्गणं न्याय्यम् । रायपीति । ३२ प्र० सेन०४ उल्ला० ।
ननु पतितः कथममिति, हन्त तथादर्शनादेव ॥ ३ ॥ भलिज्ज-ब्रह्मलीय-म० । सुस्थितसुप्रतिबुद्धाभ्यां निर्गतस्य भवकूपपतितसत्त्वो-त्तारणकर्तुरपि युज्यते घेवम् । कोटिकगणस्य प्रथमकुले, कल्प०२ अधि०८ क्षण। तदुपायमार्गणमलं, वचनाच्छेषव्युवासेन ॥ ४॥ बंमलोय-ब्रह्मलोक-पुंजब्रह्मनाम केन्द्रपालिते. पञ्चमदेवलोके, एवं चाऽद्वैते सति, वर्णविलोपाऽऽधसङ्गतं नीत्या। स्था०१० ठा0प्रक्षालाद०प०। उपा०(तद्वक्तव्यता
ब्रह्मणि वर्णाभावात् , क्षेत्रविदां द्वैतभावाच्च॥५॥" 'ठाण' शम्दे चतुर्थभागे १७०७ पृष्ठे गता)
इत्यादि । एतदपि प्रतिक्षिप्तम्, श्रद्धामात्रगम्यत्वात् , स्टेटा
ऽविरुद्धस्य वचनस्य वचनत्वात्, अन्यथा ततः प्रवृश्यसिद्धे, "बंभलोए णं कप्पे छ विमाणपत्थडा पसत्ता । तं जहा
वचनामां बहुत्वात् मिथो विरुद्धोपपत्तेः, विशेषस्य दुर्खभरए, विरए नीरप, निम्भले, वितिमिरे, विसुद्धे।” स्था०
क्यत्वात्, एकप्रवृत्तेरपरवाधितत्वात् . तत्यागादितरप्रवृत्ती ६ ठा। प्रव०। विशे० अनु०।
यहच्छावचनस्याप्रयोजकत्वात् तदनन्तरनिराकरणादिति. बंभव-ब्रह्मवित-पु०। ब्रह्माऽशेषमलकलङ्कविकल्पयोगिशर्म वे.
न ह्यदुषं ब्राह्मणं प्रवजितं वाऽयमन्यमानो दुष्टं वा
मन्यमानः तहत इत्युच्यते, न च दुष्टेतरावगमो विचा. सीति ब्रह्मवित् । यदि वा-अष्टादशधा ब्रह्मेति । ब्रह्मवेत्तरि,
रणमन्तरण, विचारश्च युक्तिगर्भ इत्यालोचनीयमेतत् . कृप. "धम्म बंभवं ।"प्राचा०१ श्रु. ३०।
पतितोदाहरणमप्युदाहरणमात्र, न्यायानुपपत्तेः, तदुद्भूता. बंभवा-ब्रह्मवतिन-पुं० । ब्रह्मणो मोक्षस्य व्रतं ब्रह्मव्रतम् ,
देरपि तथादर्शनाऽभावात् । तत्र चोत्तारणे दो. तपस्यास्तीति। कुशलानुष्ठायिनि, सूत्र०२ श्रु० ६ १०। षसम्भवात् , तथा कामशक्यत्वात् , प्रयासनैष्कल्पात् , ब्राह्मणजातिभक्ने, सूत्र०२ श्रु०६अ।
न चोपायमार्गणमपि न विचाररूपं, तदिहाऽपि विचारो. बंभवज्झा -ब्रह्मवध्या-खी । ब्रह्महत्यायाम् , ब्रह्मबधज
उनाश्रयणीय एव. देवाऽऽयत्तं च तत् , अतीन्द्रियं च देवनिते (नि.चू० १२ उ० ) पापे. वृ०१ उ०२ प्रक०।।
मिति युक्रेरविषयः, शकुनाऽऽद्यागमयुक्निविषयतायां तु समा.
न एव प्रसङ्ग इतरत्रापे इति, तस्माधथाविषयं त्रिकोबंभवडिसय-ब्रह्मावतंसक-न० । ब्रह्म वृद्धत्वात्सकलो लोक
टिपरिशुद्धविचारशुद्धितः प्रवर्तितव्यम् । ल। स्तववतंसकं मुकुटरूपम् । सिद्धशिलायाम् , स०१२ सम।
भविजा-ब्रह्मविद्या-स्त्री०। परमार्थप्रकारे, प्रा०म०१०। बंभवण-ब्रह्मवन-न। षष्ठदेवलोकीये स्वनामण्याते विमाने.
बंभसंति-ब्रह्मशान्ति-पुं० । स्वनामख्याते महर्द्धिकयक्षे, जी. स०११ सम।
१ प्रति० । ती। भषय-ब्रह्मवत-न । ब्रह्मचर्ये. निचू०१ उ०।"शक्यं
बंभमाहण-ब्रह्मसाधन-पुं०। ब्रह्म शानं साधनं यस्य स ब्रह्मब्रह्मवत घारं, शूरैश्च न तु कातरैः । करिपर्याणमद्वाज़
साधनः। अथवा-ब्रह्म आत्मा, स एव साधने यस्य सः।ब. करिमिन तु रासभैः॥१॥" स०१सम । महा।
ज्ञानसाधनके, आत्मसाधनके च । अष्ट०२८ अष्ट। संभवादि (ण)-ब्रह्मवादिन-पुं० । ब्रह्म वदति तच्छीलश्चे.
बंभसुत्तय-ब्रह्ममूत्रक-न। यज्ञोपवीते, प्रा.म.१०। नि ब्रह्मगदी । ब्रह्मावतवादिनि,सम्म १ काण्ड । (तद्वादश्च 'एगाबा'शम्दे तृतीयभागे ३५ पृष्ठे दर्शितः। (भाता' शब्दे बंभसेण-ब्रह्मसेन-पुं०। ऋषभदेवस्य पुत्रशतकान्तर्गते द्विचद्वितीयभागे १६६ पृष्ठे च पास्मभेदप्रस्तावे उपदर्शितः) ले. स्वारिंशत्तमे पुत्रे, कल्प० १ अधि०७ क्षण । वाराणसीवाशतस्विह तन्मतं दृष्यते-तत्र हि क्षेत्रवाः परमब्रह्म । स्तव्ये स्वनामख्याते श्रेष्ठिनि, ध००।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org