________________
चैमदत
पप
कीखानि विनानि फलानि श्वास फलस्तं म्ये, उकं हि "मिव पिव विवव व विश्र इवार्थे वा " ॥ ८६ । २ ॥१८२॥ भिन्नक्रमश्चायं ततः पक्षीष विडग इव. फलोपमानि हि पुण्यानि ततस्तदपगमे क्षीणफलं वृक्षमिव पुरुषं पक्षिषद्भोगा विमुञ्चन्तीति सूत्रार्थः ।
यत एवमतः
.
असि भोगे च असतो अहँ कमाएँ करेहि राय ! | मेठि सपाकंपी, होहिसदेव विब्दी ।। ३२ ।।
यदि तावदसि त्वं भोगान् स्वक्तुम अपद्दातुम्, अशक्तः असमर्थः पश्यत चमच असतं ति) यदि चैव तायत् कः किमिवाद-वि चर्मेतिनिखितादिभ्यो यानानि शिष्टजनोचिता नीति यावत् कर्माण्यनुष्ठानानि कुरु राजन् ! धर्मे प्रमा गृहस्थधर्मे सम्यण्डष्ट्यादिशिष्टाऽऽचरिताऽऽचारलक्षणे स्थि तः सन् सर्वप्रजानुकम्पी समस्त प्राणिदयापरः, ततः किं फल मित्याह तत इत्याकर्मकरणाविष्यसि देवैमानिक तइत्यस्मान्मनुष्पभवादनन्तरम् (विधि) क्रिय शरीरवानित्यर्थ इति वृद्धा गृहस्थस्यापि सम्यक्त्व देशविरतिरूपस्य देवलोक फलश्वन उक्तत्वादिति भावः । इति सूत्रार्थः ।
मुक्तोऽपि याssसौ न किञ्चित्प्रतिपद्यते तदा तदवि मेयतामवधार्यमुनिराहन तुझ भोए चऊण बुद्धी, गिद्धोऽसि आरंभपरिग्गद्देसु । मोहं कम इति विपलावो,
.
( १२८० ) अभिधानराजेन्द्रः ।
गच्छामि राये | आमंतिमोऽसि ॥ ३३ ॥ मेति प्रतिषेत मोगान् शब्दाऽऽदीपलक्षणस्यादनार्थक मणिबा (ऊस) त्वम् या सोपकारस्या
9
या धर्मो मया विधेय इति बुद्धिरयगतिः, किंतु गु मूर्तितोऽसि भवसि के आरम्भपरिसुतुषु व्यापारेषु चतुष्पदद्विपाऽऽदिस्वीकारेषु च ( मोहं ति ) मोघं निष्फलं यथा भवत्येवं सुव्यत्ययाद्वा मघोनिष्फ लो मोहेन वा पूर्वजन्मनि मम भ्राता ऽऽसीदिति स्नेहलक्षणेन तो विहित एतावान् विलापो विविध प साssस्मकः संप्रति तु गच्छामि व्रजामि राजन्नामन्त्रितः सं भाषितोऽनेकार्थस्यातूनां पृष्टो वाऽसि भवसि । श्रयमाशयः अनेकथा जीवितानित्यत्वाददद्वारेणानुशिष्याणा पिसे न मनागपि विपयविरक्तिरित्यविनेयत्वादुपेक्षेव वस्क री। उक्कं हि मैत्रीप्रमोद का सहयमाध्यस्थ्यानि सम्यगुणाधि कपिलश्यमानाविनेयेषु तथा०-६०७०) इति सूत्रार्थः ।
P
Jain Education International
इत्थमुक्त्रा 'गते मुनौ ब्रह्मदत्तस्य यदभूत्तदाहपंचाल या विय बंदसो
9
साहुस्स तस्स वयणं अकाउं अरे जिय कामभोगे, अतरे सो नरए पविट्ठो ॥ १४ ॥
भदन्त
(पंचाला यति) अपि पुनरर्थे च पूरणे ततः पञ्चाखराजः पुनासो-ह्मसाभिधानः सापोस्तपस्वि मस्तस्यानन्तरोकस्य वचनं द्वितीयदेशदर्श वाक्यमत्या वज्रतदुलवत् गुरुकर्म तयाऽस्यन्त दुर्भेदत्वादननुष्ठाय अनुस
सर्वोत्तमान् भुक्त्वा अनुपास्य कामभोगानुरूपान दुसरे स्थित्वादिमः सकलनरकायेठे अमान इति वा वत् स ब्रह्मदत्तो नरके प्रतीते प्रविष्टः, तदन्तरुत्पन्नः, तदनेन निदानस्य नरकपर्यवसानफलत्वमुपदर्शितं भवतीति
इह चास्य शेषवतव्यतासूचिका अपि निर्युक्तिगाथाः पञ्च दृश्यन्ते । तद्यथाइत्रपुरोडियमज्जाणं दुग्गहो विश्वासम्मि | सेया बस्स भेओ, वकमणं चैत्र पुत्ताणं || ३५५ ॥ संगाम अत्थिभेश्रो, मरणं पुण चूयपायउज्जाणे | कडगस्स व निम्मे दंड व पुरोडियकुलम् ॥ ३५६ ॥ जउघरपासायम्मि य, दारे य संबरे य थाले य । तत्तो अ आए ह-स्थिए म तह कुंडए चैव ॥ ३५७ ॥ कुकुरतिपत्ते, सुदंससोदाय नमविले | पत्चच्छिज्जयंवर, कलाओं व आस चेद || ३५८ || कंप, हत्या वकुं कुरुमईय। एकनाला, बोद्धव्या मदचस्स ॥ ३५६ ॥
विशिष्टसंवायाभावाच विशियते ।
-
सम्प्रति प्रत एव पितोयतेपिचो व कामेदि* विरतकामो, उदरिलो मसी ।
अणुतरं संजय पाला,
अणुत्तरं सिद्धिगई गउ ति ।। ३५ ।। ति बेमि ॥ चित्रोऽपि जन्माम्बरनामाभिधानस्तपयपि अ अपि अषिः पुनरर्थे, सचित्र मा कामेध्योऽभिपणीदियो विरक्त परामुखीभूतः कामोऽमिलापोऽस्पेति विरकामा प्राचि सर्वविरतिरूपं सपा द्वादशविधं सदाचारित्रतपाः। पाठान्तरेउद्मकारिता या महेषी महर्षियों, अनुसर्वसंयम स्थानो परिवर्तिनं (संजम सि) संयममाषोपमा 55 पाल विश्वाय अनुतरां सर्वलोकाकाशोपरिवर्तिनीम विभाग वा सिद्धिगतमुनिम्मी गतिं गतः प्राप्तः इ ति सूत्रार्थः इति परमप्रीमीति पूर्ववत् उक्तोऽनुगमः, सम्पति नयास्ते व पूर्ववत् । उत० १३ श्र० । तं० । स्था० ।
"महाप्राप्ते द्वादशे वर्तन स्त्रीरत्नं तत्सुतोऽबादी- द्भोगान भुङ्क्ष्व मया सह ॥ २ ॥ तयोक्तं न मम स्पर्शः, सह्यते चक्रिणं विना । तं प्रस्थापयितुं बाजी मुखाद्यात्कीं तथा ॥ ३ ॥ स्पृष्टः करेण तत्कालतः । तथाऽप्यप्रत्यये तस्य कृत्षा लोहमयं नरम् ॥ ४ ॥ परि तथा सोऽपि वादा सीयत ।
For Private & Personal Use Only
www.jainelibrary.org