________________
यच्चक्खाण
थाक्यालङ्कारे । न भवति न जायते एतत्प्रत्याख्यानम । कुत त्या देशात नियमेा तथा कुछ एतदेवमित्याह मिथ्या वियया विपरीत या संमितं सामयेन पाठारे "संसेजित" जीवेन स्वप्रदेशेषु संबन्धितम्, यत्कर्म चारित्रमोहाऽऽदि तत्तथा, राममिध्यासजिजिसमे या तथा सेनापि विशेन प्रकारचा कटाउभावपि शकटाऽध्या कायेनादेना सर्वे समागम संभायमानगावानां शकटादिप्रत्याख्येयार्थानां भोगः सर्वभोगस्तस्मात् । इति गाथाऽऽर्थः ॥ ४ए ॥
( १०७ ) अभिधानराजेन्छ:
सप्रेम प्रस्थापानं निष्कयमेव निपातिकर्मतः सर्वस्य भोगभावेनावश्यंतया तस्य जङ्गसंभवादि
त्याशङ्काऽऽह
चिरईए संवेगा तो जोगविगमजावेण |
सफ सव्वत्य इमं भविरहं इमाणस्स ।। ५० ।। विरतेः प्रत्याक्यार्थेषु निवृतिपरिणामाद्धेतोः । तथा सं बेगा रित्रियातेपछिकारण भूतान्मोक्षा मिलापत्र पाध्यवसायात् । किमित्याह तस्य मिथ्या संसज्जित कर्म्मणः केवस्तत्कयस्तस्मात्तत्क्षयतः कारणात् । किम् ?, भोगस्य विरतिबिबाधकस्य कर्मजन्यस्य प्रत्यारूपानाथपभोगस्य विगमनायो थियो सत्ता भोगविगमनावस्तेन हेतुना, सफलं फलवत् । सर्वत्र स षु विद्यमानाविद्यमानेष्वर्थेषु इदं प्रत्याख्यानम् । कस्येत्याहपरिसंखारवियोगम्यस्य प्र स्पाक्पानापतिपतेः प्रतिपचायपि सांसारिक सत् परमार्थतस्त निष्फलमेवेति गाथार्थः ॥ ५० ॥ पञ्चा० ५ विव० । धावकस्य प्रतिक्रमणम । ध०२ अधि० । (प्रत्याख्यानविषये नि. होन सह विप्रतिपत्तिः अयि शब्दे प्रथनमागे
।
६) (१४) यापानपरिणाममेव विधीयमानं पो ति, इति । तत्र प्रतिधीयतेकिमपरिमाणं सभी अणागयका अहापरिच्छेश्रो ? | जड़ जावदत्थि सत्ती, तो नए सच्चेय परिमाणं ।। २५३४|| सचिकिरिया, कालो सूरकिरियामेो व्य । नए परिमाणहाणी, प्रसंसा चैव तदवस्था ।। २५३५|| किमिदं नामापरिमाण है कि शक्तिपिठमीस्प रिमाणम है, उस सर्वानागताजा आस्पदपरि इति त्रयी गतिः । तत्र यदि यावदस्ति शक्तिस्तावददमिदं न सेविष्ये इत्यपरिमाणमिष्यते, ततस्ता नतु सेव शक्ति: परिमाणमापक्रम तदेव नि
"
गतमिति ॥ २५३४ ॥ कुतः ? इत्याह- ( सतीत्यादि ) ' या तावदिदं न सविध्ये इत्यादि शक्ति क्रियया प्रत्याश्यामस्याधिभूतः काल वानुमीयते याव कालं शक्तिस्तावन्तं कालमिदं न सेविष्ये इत्यर्थः । दृष्टान्तमाह-यथा सूर्याऽऽदिगतिक्रियया समयावलिकाऽऽदिः का लोsनुमीयते तथाऽत्रापि शक्तिक्रियया प्रत्याख्यानावधिकाल इत्यर्थः । अश्वेयमिति चेत्तदयुकम् यतो नन्येवं ति स्वा प्रतिज्ञातस्यापरिमाणपक्षस्य हानिः प्राप्नोति शक्तिक्रियाअनुमिता परिमाणदानी रूपमेवान्युपगमात पडुक
Jain Education International
"
परचकवाय
म्-" तं दुडं आलंसा होश ।" इति । अत्राऽऽह - (आसंसेत्यादि) ननु शक्तिरूपे अपरिमाणेऽपि त्वयेभ्यमाणे प्रशंसादोषस्त दवस्थ एव, शक्तेरुत्तरकालमिदं सेविष्ये इत्याशंसायाः त यस्यत्वादिति ॥ २४३५ ॥
शक्तिरूपे परिमाज्युपगम्यमाने न केवलं नयतः स्वपक्ष हानिः, किं त्वम्येऽपि दोषाः । के ?, इत्याह
जह न जयभंगदोसो, मयस्स वह जीवओ चि सेवाए । arभंगनिन्भयाओ, पच्चक्खाणावस्था य ।। २५३६॥ इतियमेनीसची ति नाइयारो न यानि पच्ति ।
,
न य सव्वन्यनियमो, एगेण वि संजयत्त त्ति ॥ २५३७|| यथा मृतस्य पत्वमुपगतस्य सुरलोकादो सुरकामिनीगादिभोगान् दोषो भवति तथारूपपरिमाणमभ्युपगस्त मते जीवतोऽपि भोगोपसेवा न दोषः प्राप्नोति एतावत्येव मम शक्तिः, अतो मत्प्रत्याक्यानस्य पूर्णत्व जीवनपि मुनम भोया हत्यभिप्राय चतस्तदद्भ्युपगमेन जीवतोऽपि प्रोगानामा दोषा वाजिनशासने | किं चेत्थमभ्युपगमे एतावती मम शक्तिः इत्यवष्टम्भवतो व्रतभङ्गनिर्भयत्वात्प्रत्याख्यानामवस्थैव स्याद्, एतावती मम शक्ति, शक्ति भोगावेचनात्पुनः प्रत्यावानात्पुनरप्यासेवना सुनःप्रस्यास्यावादिति किं पन्यानामतिचा तार चप्रायधितम् एक सर्वत
न स्यादित्यर्थः
पि ब्रतानि पानीपानीति ॥ २५३६ ॥ यदागमरुदं तत्सर्वमपि भवदभिप्रायेन प्राप्नोति सयुक्तिकं दर्शयन्नाद ( शक्तियमेत्यादि एतावत्येव ममधिका
यवसायेन प्रतियां कुर्वतोऽपि साधी शक्त्यपरिमा णवादिनो नवतोऽभिप्रायेण नातिचारो, न चाऽपि वसन ङ्गः, न चापि प्रायश्चित्तम्, तथा सर्वव्रत परिपालननियमभ्र न स्यात्, शक्त्यवष्टम्जाद, एकवत परिपालनेनापि त्वदभिप्रायेण संयतत्वादिति ॥ ३५३७ ॥
अथ सर्वाऽप्यनागताका अपरिमाणमपि द्वितीयो विकल्प इष्यते खोऽपि न युक्त इति दर्शय
अहना सम्माद्यागय-कालम्गहणं मयं परिमाणं । तेला पुन्नपणे, पओ वि जग्गन्नश्रो नाम ॥२५३८|| सिको सिओजिय, सम्यकपरपर चि उत्तरगुणसंवरणा-भावो चिय सव्वहा चैत्र || २५३७ ।। अथ सर्वस्याप्यनागतकालस्य ग्रहणमपरिमाणं भवतः तेन देवा जोमानासेवमानः, 'नाम' श्यामसाधु, अपूर्वप्रतिकृत्यसमध्य मागता तदपरिपालनादिति सुप्यमंवेति ।। २२२५ ॥ अपि चैवं सिपि संयव एव प्राप्नोति सर्वानागताकासंधरधरस्वामस्यापि सर्वान कालाभ्यन्तरब तित्वादित्यर्थः, बाजी व गुदीसविरति कालाय तवर्तिसाधुबदिति दृष्टान्तः स्वयमेव द्रष्टव्यः । भवतु सिद्धः संयतः, कोदोषः १, इति चेत् । तदयुक्तम, " लिखे नोसंजय, मोसंजयप, नोसंजया संजए।" इति वचनादिति । अपि च-अन्योऽपि दोषः कः १, इत्याह- ( उत्तरगुणेत्यादि) उच्चरगुणः पौरुषी पुरिमा
For Private & Personal Use Only
www.jainelibrary.org