________________
(१०६) पश्चक्खाण अन्निधानराजेन्डः।
पञ्चक्खाग न्, भवति जायते, परिणामोऽध्यवसायोऽन्यथारूप ति यो. ख्येयव्यस्यात्यन्तासद्भावेऽपि, पास्तां सजावे, प्रत्याक्या गः। किंतूतोऽसावन्यथारूपः, प्रतीकारः प्रायश्चित्तप्रतिपत्ति. नं,प्रत्याचवाणस्य प्रत्याक्यातुः, गुणकरमेष कर्मनिराल क्वणोन रूपः। सुभटपके शरणान्वेषणाऽऽदिरूपः । स पवालिङ्ग चिलं, पकारकरणशीलमेव भवति । कुत इत्याह-श्राश्रवनिरोधनातेन सिको यः स तथा । तुशब्दः पूरणार्थः। नियमादवइयं- वात् प्राश्रयस्य कर्माऽऽदानहेतोरचिरतलकणस्यान्तरार्थसा नावेन, अन्यथारूपः, सान्निवा इत्यर्थः । इदमुक्तं भवति-य.
निरोधो निषेधो यतस्य यो भावः सत्ता स तथा तस्मादादि सामायिकवतो महत्तराऽऽद्याकारेषु सत्सु साजिव प.
श्रवनिरोधभावात्, आशाराधनाच सर्वाऽऽशानुपालनाच्च । रिणामोऽभविष्यत्तदा तच्छुद्धये प्रायश्चित्तमकरिष्यत, न चै- सर्वविदो दि बाह्याभावेऽप्यातुरस्याविरत्यास्थार्थस्य प्रत्यावे. चम्, ततस्तस्याउकारेवपि सत्सु निरभिष्वा पव परिणा- यस्य सनावात् प्रत्याख्यानस्य सफलतां पश्यन्तस्तदादिशमोऽतः साधूक्तं मूत्राबाधयो । शति गाथार्थः ॥ २२॥
न्ति, रकाऽऽदीनां प्रवाजनश्रवणादिति गाथार्थः ।। ४७।। अपवादाऽऽश्रयणपिन मूलनायबाधा भवतीत्येतदेव सवि
अधास्यैव समर्थनार्थमादशेषं दर्शयवाह
न य एत्थं एगंतो, सगडाऽऽहरणाऽऽदि एत्थ दिलुतो । गण य पढमनाववाघा-यमो न एवं पि अवि य तस्सिी ।
संतं पिणास बढुं, होइ असंतं पि एवमेव ॥ ७ ।। एवं चिय होइ ददं, इहरा वामोहपायं तु ॥३॥
न च नैव, अत्रापि वाह्यपत्याख्येयद्रव्याभावे निर्विषयं प्रत्या. न च नैव, प्रथमभावव्याघात श्राद्याध्यवसायबाधा, प्रस्थास्यानपके सामायिकबाधा, सुभटपके जयाध्यवसायबाधा ।
ज्यानं जवतीत्यस्मिन्नपि पक्के, अपिशब्दाद्वाह्यसद्भावे सविषय. "मी" इति निपातः पादपूरणे । तुशब्दः पुनरर्थः । तत्संबन्ध
मित्यत्रापि । एकान्तोऽवश्य जावः । अयं चार्थो स्थान्तासिक च दर्शयिष्यते । एवमपि अनन्तरोक्कापवादाऽऽश्रवणेऽपि । अपि
इत्याह-शकटं यानं, तेनोपनक्कितमदाहरणं कथानकं शकटोचेत्यभ्युचये । तरिलद्धिःप्रथमभावस्य विशेषतो निष्पत्तिः, एव
दाहरणं, तदादिर्यस्थ कुम्नाऽऽः शकटोदाहरणाऽऽदिः । अत्र मेवापवादाऽऽश्रयण एव, भवति जायते, दृढमत्यर्थमाकारवत,
बाह्याभाचे प्रत्याख्यानं निर्विषयमित्यस्य पक्कस्थानकातिकत्वे प्रत्याख्यानाश्रयणस्थ तपायस्वाल,रिपुविजये प्रवेश दिभ
साध्ये दृष्टान्तो निदर्शनम् । अत्रैव हेतुमाह-सदपि विद्यजनाया इति । इतरथा पुनरपवादयत् प्रत्याख्यानानाश्रयणे पु.
मानमपि प्रत्याख्येय बस्तु, असत्पुनर्नष्टमेवेत्यपिशब्दार्थः ।
नश्यत्यपैति, पुण्यविपर्ययालघु शीघ्रम् । तथा भवति जायते, मा. व्यामोहप्रायं तु मूढताप्रख्यमेव सामायिक,सुभटस्य विजपाध्यवसानं वा भवेद्,उपायत एव तसिद्धेरिति गायाः ॥२३॥
असदप्यविद्यमानमपि प्रत्यागयेयवस्तु पुण्यवशास्पुनर्जातमे
वेत्यपिशब्दार्थः । एवमेव लघेव । अथवा-सतो नाशः प्रायः ननु यद्यपि सामायिक सुमटाध्यवसायतुल्यं, तथापि कसापि
प्रसिका असतस्तु भावो न तयेत्यत उच्यते-एवमेव यथा सप्राणिनः कालान्तरे तस्य प्रतिपातः संजवतीस्थतः तदपि सा.
नश्यति तथाऽसदपि स्यादित्यर्थः । हेतुप्रयोगश्चवम्-अविद्यपवादमेव कर्तुं युक्तम् । अत्रोत्तरमाद--
मानार्थविषयं प्रत्यायपानमविषयमेवेत्यनेकान्तोऽसतोऽपि स. नजयाजानेऽपि कुतो, वि अग्गो हंदि परिसो चेव ।
स्वसंभवात्, शकट कथानके असतः शकटस्यैवेति गाथाऽकतकाने तब्जावो, चित्तखोवसमग्रोणेओ।। २४॥ रार्थः। कथानकं पुनरेवम-किल केनचित् द्विजातिना तथाउभयस्य-वर्तमान नवयस्य भाववैरिजयादपवर्गस्य च, सु. विधमुनिपुङ्गवचरणकमलमूले नानाविधविषयानियमान प्र. पटरष्टान्तापेक्कया तु मरणार विजयग्रवणस्य द्वयस्याभावो. तिपद्यमानान् मानवानवोक्यासंजत्रद्विषयत्वेन निष्फला पते ऽसत्ता उजयाभाबस्तत्रापि, पास्तां तदभ्रंशे। कुतोऽपि कस्मा- नियमा इति मन्यमानेनोपदासपरिगतबुकिना "यद्यसहिषयमदगि परीपहानीकभयाऽऽदे, अग्रतः पुरतः, सामायिकपत्तिय.
पि प्रत्याभयान सफलं भवति ततो ममापि तवतु ।" इ. सेरनन्तरं तत्पालनाबसरे, सुजटपके तु संग्रामकाला इत्यर्थः। त्यसूयया मया शकटं न भोकञ्यमित्येवंभूतो नियमो वि. हन्दीत्युपप्रदर्शने । ईदृश एव-मत्तव्यं वा भाववैरिविजयोवावि- हितः । तस्य चान्यदा कथञ्चित् कान्तारोत्तीर्यस्यातिबुलुकिधेय इत्येवंविधएव, न पुनरपवादाभिमुखः, तद्भाव शति योगः।
तस्य कयाचिन्नरपंतिसुतयोपवसननिमित्तमपूर्वमुद्धनितजल. कदेत्याह-तत्काले सामायिकप्रतिपत्तिकाझे, सुभटके तु सं. मप्रजन्मानमन्वेषमाणया पकानमय शकटं भोजनपाच्यां वि. प्रामाभ्युपगमकासे । कोऽसावित्साह-तद्भावः सामायिकप्रतिप- न्यस्य समुपहितं, ततोऽसौ दृष्ट्वा चिन्तयामास अहो सात्तिपरिणामा, अन्यत्र तु सुभटाभ्यवसायः ! कथमेतदेवाम
धूक्तं साधुभिः, असंभाविनोऽपि वस्तुनः कश्चित्संभवो ज. स्याह-चित्रकयोपशमतः कर्मवयोपशमवैचिव्यात, यो का
वतीति सविषयमेव सर्व प्रत्यास्यानं तदिदं शकटं भक्ष्यतव्यः । एवंविधो दितस्य क्षयोपशमो भवति, यतोऽवश्यप्रा.
तया प्रासं, कथमहं स्ववाचा अभक्ष्यतया प्रतिकातं स्वबच. तव्यमनोमवेऽपि साधुसुजटस्याउदावुदात्त एव भावो म
नविलोपनेन भवयिष्यामीति विभाव्य तत्परिहतवान् । संजावति । इति गाथार्थः ।। २४ ॥ तदेवं सामायिके विधिसमायुक्त- तसाघुबचनबहुमानश्च राजसुतासंबोधनार्थ सर्वो स्ववाती तमित्यनिहितम् । पश्चा० ५ विव०।
स्थाः कथितवानिति संकेषतो रान्तः । इति गाथाऽर्थः ॥४॥ (१४) अथ कोऽपि यात्-विद्यमानार्थविषयमेव प्रत्याण्या
पुनरपि प्रत्याख्यानस्य निर्विषयतापरिदारार्थमाहनमुपपद्यते, निवृत्तिफलत्वादिस्याऽऽह
प्रोडेणाविसयं पि दु, ए होई एयं कहिं चिणियमेणा । बज्जाभावे वि इमं, पच्चक्खंतस्स गुणकर चेन । मिच्छासंसज्जियक-म्मो तहा सबभोगाओ॥ ४ || पासवनिरोहनावा, आणावाराहणाश्रो य ॥४७॥ भोघेन सामान्येन, अविषयमपि याह्या भावेन निर्गोचरमबाह्याभावेऽपि दुर्भिककान्तारादावशनादेाह्यस्य प्रत्या- पि, शकटलक्षणनियमबदू, अपिशब्द: संभावनायाम् । हुशब्दो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org