________________
(१०८) पञ्चक्खाण अभिधानराजेन्डः।
पच्चक्खाण काशनकोपवासाऽदितपोरूपः संवरणं बहुभिराकारैगृही. नमपि प्रत्यसंगतमेवाऽपरिमाणप्रत्याख्यानमिति । तदेवं मुग्ध. तस्यैका सनकादिप्रत्याख्यानस्य नोजनानन्तरमाकारसं. | माभलं पा व्यक्त्याउनपेक्ष्य सामान्येनेवापरिमाणप्रत्याश्याने केपेण स्वरूपम, उत्तरगुणश्च संवरणं चोगुणसंबरणे, तयोरे- | दूषणान्युक्तानि ॥२५४१॥ वं सर्वानागतादाप्रत्याख्यानपक्केऽभ्युपगम्यमाने सर्वथैवाभावः
अथ निर्वार्य किश्चिदभिकं प्रति दूषणमाहपाप्नोति, पौरुष्यादिषु सर्वामागतासाप्रत्याग्यानत्वानुपपत्तेः, एकाशनकाऽदिषु पुनस्त्वदभिप्रायेण सर्वाद्धाप्रमाणेषु संवरणं
जो पुणरव्ययभावं, मुणमाणोऽवस्मभाविनं जण । कदाचिदपि न घटत इति व्यक्तमेचेति ।। २५३६ ।।
वयमपरिमाणमेवं, पञ्चक्खं सो मुसाबाई ।। २५४२॥ प्रथापरिच्छेदोऽपरिमाणमिति तृतीयपक्कमपाकर्तुमाह- यः पुनरप्रेऽपि किञ्चिचास्त्रपरिकर्मितमतिर्षिको व्रतं गृण्हा.
ति, विसत्वादेव व चीर्णवतः सुरखोकमेव गच्चति, इत्यवबु. अपरिच्छेए वि समा- एम दोसो जी मुए तेणं ।
यमानः सुरेषु चावतभावमविरतिभावमवश्यंजाविनं मुणन बयभंगजयाउ चिय, जावज्जीवं ति निहिडं ॥२५४०॥
जानानोऽपि व्रतं प्रत्याख्यानमपरिमाणं यावज्जीवपरिमाणरपतोऽपरिच्छेदरूपेऽप्यपरिमाणेऽभ्युपगम्यमाने पष सानाग- हितं नहास्युचरति स एवं वाणः प्रत्यक्षं साकादेव मृषा. ताद्वाप्रत्याश्यानोक्तदोषः समान एव । तथाहि-कालापरिच्छेदे। वादी, अन्यथा भपित्वा अन्धा करणादिति ।। २५४२॥ मापि प्रत्यास्याने कृते कि घटिकादिमानं कश्चित्का प्रती.
अपि चचय प्रतिसेवां करोतु, आहोस्वित्सर्वमप्यनागतासाप्रत्याक्यानं
जावो पच्चक्खाणं, सो जइ मरणपरमोवि तो भगं । पालयतु । यद्याद्यः पकः, तीनवस्था, यावद्धि घटिका प्र. ताकते ताबद् द्वे अपि घटिके किन प्रतीक्षते; यावरच दे
अह नत्यि न निहिस्सइ,नावज्जीचं ति तो कीस ?||२५४३॥ . प्रतीकते तावन् तिनोऽपि किं न प्रतीकते ?, इत्यादि । अथ हि
भावनसिको बिरतिपरिणामः प्रत्याख्यानमुच्यते, स च तीयः पत्तः, तर्हि मृतस्यापि भोगानासेबनानस्य बतभा पत्र,
प्रत्यारयातुविजीवधिमेवास्ति, उत मरणपरतोऽपीति घ. सिद्धस्यापि संयतत्वम्, उत्तरगुणसंवरणाभायोति त पव चव्यम?। यानन्तरपनलाई भग्न तस्य प्रत्याक्यानम, सर. दोषाः । वपसंहरबाह-(सुप तेणेत्यादि) तेनैता परिमाणा- लोकान्दो भोगसेवमादवइयजाची तद्भत इत्यर्थः । प्रधाऽऽद्य प्रत्याश्यामदोषानजिवीक्ष्य प्रतननभायादेव वितरिहारेण पकस्त िपचनेगऽपि वावजीयम, इति परिमाणं प्रगुणेन भुत भागमे- सवं सावज्जं जोगं पड़चनामि जावज्जी- म्यानेन किंम निहिश्यते कि क्रियते, यनान्यच्चतस्यन्य तु पाए ।" इत्यत्र साधुप्रत्यासयानस्य यावज्जीवमिति परिमाण
बचनेनोच्यते, इति ।। २५४३।।। मादिएम, अतो मुच्यतामपरिमाणताग्रह इति ।। २४८० ॥
अथ भावोऽन्यथा, घबर्म स्वन्यथा प्रोच्यते, तहि मायैव शाह-ननु सपरिमाणे प्रत्यायाने मयाऽऽशंसालक्षणो
केवलमिति दर्शयशाह-- दोष उक्त एव, स कथम !, इत्याह
जद अनव नायो चेतयो वयणमन्नहा माया। नासंसा सेपिस्सा-मि किं तु मा मे मयस्स वयचंगो।
किंवाऽभिहिएँ दोसो,जावाओ किंवो गुरुयं ॥२५४४।। होही सुरसु को वा, बयावासो विमुक्कस्स ?।२५४२॥
हन्त ! यद्यन्यथैव यावज्जीवावधिक एच चेतसि नायः प्र. यावजीवावधिना प्रत्याख्यानं कुर्वतो मरणानन्तरमहं भो.
त्याग्यानपरिणामः, अन्यथैव च यावज्जीवावधिपरिणामरगान् सेबिध्ये इत्येचंता हम्त !न कचिदाशंसा वर्सते-मेधं.
हितमेव बका, तथैवेतयतो जानतः केवलेव माया नि. नृतेन परिणामेन सार्वधिकं प्रत्याख्यानं करोतीत्यर्थः ।किंतु मा श्रीयते । नाम्पत्फलं दृश्यते, अन्यथा विचिन्त्यान्यथा नापमे मृतस्य सुरेपूत्पन्चस्व स्वतो भोगानालेवमानक्व ब्रतमको | णादिति । अथवा-भ्रष्टव्योऽसि त्वम् किं भावे तथा वितेऽपि भविष्यति, इत्यध्यवसायेन मा मे तमङ्गस्तत्र न्यार, इत्येवंत "सावाजीबाप।" स्यभिहित धिः कश्चिद्वीक्ष्यते भवता, बेन तेनैव शुजपरिणामेनेत्तृतं प्रत्यास्थानं करोतीत्यर्थः,अतस्तत्र वचनेनापि नेदमभिधीयते ?। यदि या-कि नावात्सकाशात का प्राशंसा ?। हि स बिरत्यावारककर्मा लयोपशमावस्थ- (ब शि) वचनं गुरुकं प्रधानं पश्यसि त्वं, येन भावेs. स्वाइत्र स्वायत्तः, सुरलोके ववश्यं तश्यात्परायस इत्यतः म्यथा स्थितेऽपि वचनमन्यथा अभिदधासि ? । पतचायुक्तम् शक्यत्वाद् यावळीवाचधिना प्रत्याख्याति, परतत्वशक्यश्वान। भागमे मावस्यैवं प्रामाययेन, वचनस्य स्वप्रामाएयेनाभिधाना. प्रत्याख्याति, इति कथमाशंसादापत्रामयम्, इति । अययं धूया- दिति । २५४४॥ स्त्वं-किमितीत्थं व्रतजङ्गाद्विनंत्यसो ? ! अयं हि मृतो मुक्ति
का पुनरयमागम श्त्याहथास्यनि, तत्र च कामभोगानाबाहतभनासनव एव, इति का
अन्नत्य निवडिए वं-जणम्मि जो खझुमणोगओ भावो । क्तस्य त भसंकोभः । तदयुक्तम् । सांप्रतभिह मुक्तिगमनासंभवात,महाविदेदेष्यपि सर्वस्यापि तमननिश्चयायोगाविति।
तं खल पञ्चक्खाणं, न पमाणं वंजणं छत्तणा ॥२५४।। अथ को पि तावन्मुक्ति गति,तस्य च निमुक्तस्य। मदभिमसे.
ह केनापि त्रिविधाऽऽहाऽदिप्रत्याख्यानं कर्तुमध्यवसिपरिमाणे प्रत्याख्याने गृह्यमाणे मुताबपि महानतानुगमादए
तम, अधिकतरसंयमकरणाऽऽक्तिप्तचेतसा पुनश्चतुर्विधमादार रिमाणप्रत्याण्यानस्य सफलता भविष्यतीति चोदित्यत्रा- प्रत्याख्यामीत्यादिव्यजनं शब्द बच्चरितः। एवं च मानसना"को वा बयेत्यादि" योऽपि मुक्ति गच्चति तस्यापि विमुक्तस्य
चाननुवृत्त्या व्याजने शब्देऽन्यत्र निपतिते अन्यविषये समुच्चार निश्चितार्थस्य को बतानामवकाशः, किं व्रतानां साफल्यम् , रिते यः खलु प्रत्याख्यानविषयानेकसूक्ष्मविषक्षाऽतिकान्तः स्प. सत्कार्यस्य सिद्धत्वान्न किञ्चिदिति भावः। तस्मान्मुक्तिगामि ः प्रत्याख्यातुमनोगतो नाबस्तदेव प्रत्याख्यानं प्रमाणं, सपन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org