________________
(१२६३) बनचेर अभिधानराजेन्डः।
बनचेर कहित्तए सिया । केवली व्या--णिगंथेणं अभिक्खणं २ भवं मनसोऽस्थिरत्वम् । श्राह च." यश्चित्तवृत्तेरनवस्थितइत्थीणं कहं कहेमाणे संति भेदा संति विभंगा संति
त्वं लारजं विभ्रम उच्यतेऽसौ।" भङ्गो वा ब्रह्मवतस्थ स.
र्वभक्त इत्यर्थः । श्रंशना वा देश तो भक्तः, पार्तम् इविषय. केवलिपात्ताओ धम्माओ भंसेजा, णो णिग्गंथे मं अभि
संयोगाऽभिलाषरूपं.रौद्रं वा भवेद्ध्यानं तदुपायभूतहिसानक्खणं अभिक्खणं इत्थीसं कई कहित्तए सिय ति पढमा
तादत्तग्रहणाऽनुबन्धरूपं तत्तदनायतनमिति योगः वर्जयेत्, भावमा ॥१॥
कोऽसावित्याह-प्रवद्यभीरुः पापभीरुः वयंभीर्वा वय॑त चतुथैवतप्रथमायां स्त्रीणां संबम्धिनी कयां न कुर्यात् । प्रथ- इति वज्यं पापं, वजभीर्वा वज्रं च वज्रवद् गुरुत्वात्पापमा भावना । प्राचा०२ श्रु•३ चूल।
मेवेति, अनायतनं साधूनामनाश्रय इति । किंभूतोऽवद्यभीरः तस्स इमाओ पंचभावणाओ चउत्थन्वयस्स इंति-अचंभचे
अन्ते इन्द्रियाननुकूले प्रान्ते तत्रैव प्रकृष्टतरे आश्रये वस्तुं रखरमणपरिरक्खणट्टयाए पढम सयणाऽऽसणघरदुवारअंग.
शीलमस्येत्यन्तप्रान्तवासीति निगमयमाह-एवमनन्तरोक्त
न्यायेन असंसक्तः स्त्रीभिरसंबद्धो वासो-निवासो यस्याः रामागासगवक्खसालभहिलोयखपच्छवत्थुकपसाहकण्हा
सा तथाविधा या वसतिराश्रयस्तद्विषयो यः समितियो. णिकाऽवकासा, अवकासा जे य वेसियाणं अच्छति य गः सत्प्रवृत्तिसम्बन्धः स तथा तेन भावितो भवत्यन्तनत्य इत्यिकामो अभिक्खणं मोहदोसरतिरागवणीयो रात्मा । किंविधा-भारतमभिविधिना पासक्तं ब्रह्मचर्य मनो कहिंति य कहामो बहुविहाओ ते हु वाणिजा
यस्य स भारतमनाः विरतो निवृत्तो प्रामस्येन्द्रियवर्गस्य
धर्मो लोलुपतया तद्विषयग्रहणस्वभावो यस्य स तथा । त. इस्थिसंसत्तसंकिलिहा असे वि य एषमादी अव
तः पदद्वयस्य कर्मधारयः । अत एषा-जितेन्द्रियः प्रमा कासा ते चि हु बज्जणिजा जत्थ मणोविन्भमो वा भंगो चर्यगुप्त इति । प्रश्न०४ संबद्वार । ना भंसगो वा अहूं रुई च होज माणं तं तं च प्रहावरा दोचा भावणा-यो -णिग्गंये इत्थीशं बजेज नजभीरू भणायतणं अंतपंसवासी एवमसं- | मणोहराई मणोहराई इंदियाई आलोइत्तए अभिक्खणं पत्तवासवसहीसमितिजोगेण भाविमो भवति अंतरप्पा २ णिज्माइत्तए सिया। केवली च्या-णिग्गत्थेणं इत्थीयं भारयमणविरयगामधम्मे जितिदिए बंभचेरगुत्ते । (५) मणोहराई मणोहराइं इंदियाई आलोएमाणे णिज्झाएमाणे (तस्सेत्यादि) तस्य चतुर्थस्य व्रतस्येमाः पञ्च भावना भ. मंति भेया संति विभंगाजाव धम्मामो भसजा,णा णिबन्ति प्रब्रह्मचर्यविरमणपरिरक्षणार्थताय , तत्र (पढम ति)। पञ्चानां प्रथमं भावनावस्तु स्त्रीसंसक्लायवर्जनलक्षणम् ।
गंथे इत्थीणं ममोहराई मोहराई इंदियाई आलोइत्तए सच्चैवम्-शयनं शय्या प्रासनं विष्टरं गृहं गेहद्वारं तस्यैव | णिज्झाइत्तए सिय ति दोच्चा भावणा ॥ मुखम् अङ्गणमजिरम् आकाशमनावतस्थानं गवाक्षो वाता- द्वितीयायां तु तदिन्द्रियाणि मनोहारीणि नाऽऽलोकयेत् । बनःशाला भाण्डशालाऽऽदिका अभिलोक्यते अवलोक्यते
माचा० २ श्रु०३ चू०। यत्रस्यैस्तदभिलोकनमुनतस्थानम् । (पच्छ वत्युग त्ति) पश्चा वितियं नारीजस्स मज्मे न कहेयन्चा कहा विचिवास्तुकं पश्चात् गृहक तथा प्रसाधकस्य मण्डनस्य सातिकायाश्च स्नानक्रियाया येऽवकाशा श्राश्रयाः ते तथा
ता विव्वोयविलाससंपउत्ता हाससिंगारलोइयकह म सोसन संबिला वनीया मोहजणणी न आवाहविवाहवरकहा विव इत्थीणं वा सु. सम्बन्धः। तथा अवकाशा प्राध्याः (जे य वेसियाणं तियेच भगदुब्भगकहा चउसद्धिं च महिलागुणा ण वनदेसजातिकबेश्यानां तथा भासते च तिष्ठन्ति च यत्र येष्ववकाशेषु च स्त्रि
| लरूवणामनेवस्थपरिजणकहामो इस्थियाणं भष्मा वि य यः किंभूताः अभीषण मनवरतं मोहदोषस्याज्ञानस्य रतेः कामरागस्य,रागस्य च-स्नेहरागस्य वर्धना वृद्धिकारिका यास्ता
एवयाइयाभो कहानो सिंगारकलुणामओ तवसंजमबंभस्तथा कथयन्ति च प्रतिपादयन्ति कथा बहुविधा बहुप्र. चेरघाओवघाइयामो अणुचरमाणेणं बंभचेरं न कहे. काराः जातिकुलरूपनेपथ्यविषवाः नीसम्बन्धिनीः पुरुषाः यब्बा, न सुणेयव्वा, न चिंतियचा, एवं इत्थीकहविरतिससियो वा योति प्रकृतम् । मोहदोषेत्यादिविशेषणं कथास्वपि पितिजोगेणं भाविमो भवति अंतरप्पा भारतमणविरएगा. सुज्यते, (ते हु बजणिजति)ये च शयनाऽऽदयो ये च वेश्या
मधम्मे जितिदिए बंभचेरगुत्ते । (६) नामवकाशा येषु वाऽऽसते स्त्रियः कथयन्ति च कथास्ते वर्जनीयाः। दुर्वाक्यालङ्कारे । किंविधा इत्याह-(इस्थि
(बीयं ति) द्वितीयं भावनावस्तु । किं सदित्याह-नारीज संसत्तसंकिलिङ्क ति ) श्रीसंसक्लेन खीसम्बन्धेन सं. नस्य मध्ये श्रीपर्षदोऽन्तः(न) नैव कथयितव्या। केस्याह-क. क्लिष्टा ये ते तथा, न केवलमुक्तरूपा वर्जनीयाः ।। था बचनप्रवन्धरूपा विचित्रा विविधा विविला या शानोअन्येऽपि वैषमादय अवकाशा प्राध्या वर्जनीया इति । पष्टम्भाऽऽदिकारणवर्जा । कीदृशीत्याह-विम्योकविलाससं. किंबहुना-( जत्थेत्यादि) उत्तरत्र वीप्साप्रयोगादि- प्रयुक्ता । तत्र विवोकविलासलक्षणमिदम्
वीपसा हश्या, ततो यत्र यत्र जायते मनोविम्रमो वा| "इष्टानामर्धानां, प्राप्तावभिमानगर्वसंभूतः। चितम्रान्तिमचर्वमनुपाखयामि न घेखेवरूपं झाररसप्र. सीसामनादरतो, विश्वोको नाम विशेयः॥१॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org