________________
अभिधानराजेम्बः।
बनचेर विलासलक्षणं पुनरियम्
सतियं मारीण इसियभणियं चेट्टियविप्पेक्खियगति“स्थानासनगमनानां इस्तभमेत्रकर्मणां चष।
विलासकीलियं विब्बोइयनहगीयवाइयसरीरसंठाणवलकरउत्पयते विशेषो, या सिरः स तु विलासः स्यात् ॥१॥" अन्ये वाहुर-"विलासो नेत्रजोयम" इति तथा नासा.
चरणनयणलावारूवजोग्यणपयोधराऽधरवत्थालंकारभसइसिकाभिधानी रसविशेषः। शृङ्गारोपिरसविशेष बात
साथिय मुज्झोपकासियाई प्रमाणि य एषमाइयाईत. पोध स्वरूपमिदम्
वसंगमभरपामोवपाइयाई अणुचरमाणे भरं न "हास्यो हासमाति-नसो विकतावेषवेधाभ्यः ।।
पक्खुसा न ममसा न वयसा पत्थेयम्बाई पावकम्माई, भवति परस्थाभ्यः सच, भूम्ना सीनीववालगत्तमा १॥"
एवं इत्थीरूवविरतिसमितिजोगेण भाषितो भवति अंत"व्यवहारर 'नायर्यो-रन्योन्यं रहयो रतिमरुतिः। रप्पा भारतमणविरयगामघम्मे जितिदिए भरगुते। (७) शृङ्गारः स वेधा, सम्भोगो विप्रलम्भश्च ॥१॥"
(तपं ति) वृतीय भावनावस्तु स्त्रीरूपनिरीक्षणवर्जनम्। त पतप्रधाना या लौकिकी असंविमलोकसम्बन्धिनी कथा-व
वैवम्-नारीणां-स्त्रीणां सितंभणितं हास्य सषिकाएं भखित चनरचना सा तथा सा वा मोहजननी मोहोदीरिका,पाशब्दो
च,तथा चष्टितं हस्तन्यासाऽऽदि विप्रेक्षितं निरीक्षितं गतिर्गम विकल्पार्थः। तथा (न) नैव आवाहोऽभिनवपरिणीतस्य वधू. बरस्याऽऽनयनं विवाहश्च पाणिग्रहणं तत्प्रधाना या परक
नं विलासः पूर्वोतलक्षणः क्रीडितं धूतादिक्रीडा,एषां समा. था परिणेतकथा आवाहविवाहवरा वा या कथा सा तथा,
हारबन्द,विम्वोकितं पूर्वोक्तलक्षणो विन्धोका,नाट्यं नृत्य गी. साऽपिन कथयितव्येति प्रक्रमः । स्त्रीणां वा सुभगदुर्भगकथा
तं गान,वादितं वीणावादनं,शरीरसंस्थानं इस्वदीर्घाऽदिक,व सा.साच सुभगा दुर्भगावा ईदशी वा सुभगा दुर्भगा वा भव
गो गौरत्वाऽऽदिलक्षणः, करचरणनयनानां लावण्यं स्पृहणी. तीत्येवंरूपान कथयितव्येति प्रक्रमः। चतुःषष्टिश्च महिलागु
यता,रूपं च प्राकृतिः,यौवनं तारुण्यं,पयोधरौ स्तनौ, अधरः जाः आलिङ्गनाऽऽदीनामष्टानां कामकर्मणां प्रत्येकमष्टभेदत्वेन
अधस्तनौष्ठः,वस्त्राणि वसनानि, अलङ्काराहाराऽदया, भूष. चतुःषष्टिमहिलागुणा वात्स्यायनप्रसिद्धाः, ते वा न कथयि.
णं च मण्डनाऽदिना विमूषाकरणमिति द्वन्द्वः। ततस्तानि तव्याः। तथा-(न)नैव देशजातिकुलरूपनामनेपध्यपरिजन चन प्रार्थयितव्यानीतिः सम्बन्धः । तया-गुखाबकाशिकानि कथा वा स्त्रीणां कथयितव्येति प्रक्रमः। तत्र लाटाऽऽदिदेश
भूता लज्जनीयत्वात् स्थगनीया अवकाशा देशाःअवयवा इत्यसम्बन्धिनीमांत्रीणां वर्णनं देशकथा,यथा-लाट्यः कोमलव
र्थः। अन्यानि च हालाऽऽदिव्यतिरिक्तानि, एवमादिकान्येवं. चना रतिनिपुणा वा भवन्तीत्यादि । जातिकथा । यथा- प्रकाराणि तपासंयमब्रह्मचर्यघातोपधातिकानि अनुचरताना "धिग् ब्राह्मणीवाभावे,या जीवन्ति मृताइव । धन्या मन्ये ह्मचर्य न चक्षुषा न मनसा न वचसा प्रार्थयितव्यानीति पापजने शूद्री, पतिलाऽप्यनिन्दिताः।१"तथा कुलकथा यथा- कानि पापहेतुत्वादिति । एवं स्त्रीरूपविरतिसमितियोगेन मा. महा चौलक्यपुत्रीणां,साहसं जगतोऽधिकम् । पत्युर्मुत्यौ विस वितो भवत्यन्तरास्मेत्यादि निगमनवाक्यं व्यक्तमेवेति । प्रश्न. मस्यौ , याःप्रेमरहिता अपि ॥१॥” इति। रूपकथा यथा-"चन्द्र ४ संवद्वार। वत्रा सरोजाती, सङ्गीः पीनघनस्तनी। किं लाटी नो मतासा स्या-द्देवानामपि दुर्लभा ॥१॥" नामकथा-सा सुन्दरीति
अहावग चउस्था भावणा-णाऽतिमत्तपाणभोयणभाई, सत्यं सौन्दर्यातिशयसमन्वितत्वात् । नेपथ्यकथा यथा "धिग्- | से णिग्गंथे न पणीयरसभोयणभोई, से णिग्गंथे केनारीरीदीच्याः,बहुवसनाच्छादिताङ्गलतिकत्वात् । यद्यौवनं वली बूया-अतिमत्तपाणभोयणभोई से णिग्गंथे पन यूनां चक्षुमोदाय भवति सदा ॥१॥" परिजनकथा यथा- णीयरसभोयणभाई संति भेदा जाव भंसेज्जा , साति"चटिकापरिवारोऽपि, तस्याः कान्तो विचक्षणः । भावमः
मत्तपाणभोयणभाई से णिग्गये लो पणीयरसभोयणभाइ स्नेहवान् दक्षो,बिनीतः सत्कुलस्तथा॥१॥" किंबहुना? अन्या आप च एवमादिका उक्लप्रकाराः कथाः नीसम्बन्धिः। त्ति चउत्था भावणा । भाचा० २ श्रु० ३ चू० । कथाः शृङ्गारकरुणाः शृङ्गारमृदवः शृङ्गाररसेन करुणाऽऽ पादिका इत्यर्थः। तपासेयमब्रह्मचर्यघातोपघातिका अनुचर.
चउत्थं पुष्वरयपुव्यकीलियपुव्वसंगंथगंथसंथुया जे ते पा ता ब्रह्मचर्य न कथयितव्या न श्रोतव्याः, अन्यतः म चिन्त- वाहवीवाहचोलकेसु य तिहिसु जम्मेसु उस्सवेसु य सिंगारायितव्या वा यतिजनेन । द्वितीयभावमानिगमनायाऽऽह- गारचारुवेसाहिं हावभावपललियविक्खेवविलाससालिणीएवं स्वीकथाविरतिसमितियोगेन भावितो भवत्यन्तरा
हिं अणुकूलपेम्मिकाहिं सद्धिं अणुभूया सयणसंपयोगा उस्मा भारतमनोविरत ग्रामधर्मा जितेन्द्रियो ब्रह्मचर्यगुप्त इति प्रकटमेव । प्रश्न०४ संवद्वार।
उसुहवरकुमुमसुरभिचंदणसुगंधिवरवासधवसुइफरिसवत्थअहावरा तच्चा भावणा-णो णिगंथे इत्थीणं पुन्वरयाई
भूसणगुणोववेया रमणिज्जाउजगेयपउरनडनदृयजलमल्लमु. पुबकीलियाई सुमरित्तए सिया, केवली व्या-णिग्गयेणं इ.
ट्टियवेलंवगकहगपवगलासगाइक्खगलंखमंखतूणइल्लतुंबस्थीणं पुवरयाई पुव्वकीलियाई सरमाणे संति भेयाजाव बीणियतालायरपकरणाणि य बहूणि महुरसरगीयसुस्सराभंसेजा,णो णिग्गंथे इत्थीणं पुबरयाई पुव्वकीलियाई स- इंप्रमाणि य एषमाइयाणि तवसंजमबंभचेरघामोवघातिरित्तए सिय ति तच्चा भावणा । आचा०२ श्रु०३ चू०।। याई अणुचरमाणेणं बंभचेरं न ताई समणेण लंभा दईन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org