________________
(१२६२) बंभचेर अभिधानराजेन्द्रः।
बंभचेर प्रधानानि येन तत्तथा। (सिद्धिविमाणअवंगुयदारं) सिद्धेः रमित्यर्थः, प्रमाद एव दोषो यतः तत्तत्प्रमाददोषं पाश्वस्थानां विमानानां चाप्रावृतमपगताऽऽधरणीकृतमुद्घाटितमित्यर्थः ।। ज्ञानाचाराऽदिबहिर्तिनां साध्वाभासानां शील मनुष्ठानं नि. द्वारं प्रवेशभुखं येन तत्तयेति वृत्तार्थः॥२॥ (देवरिंदनमंसिय
कारणं शय्यातरपिण्डपरिभोगाऽऽदिपार्श्वस्थशीलं,ततः पद. पूयं ) देवानां नराणां चेन्नमस्थिता नमस्कृता ये तेषां त्रयस्य कर्मधारयस्तस्य करणमासेवनं यत्तत्तथा । पतदेव प्र. पूज्यमर्चनीयं यत्तत्तथा । (सबजगुत्तममंगलमग्गं ) सर्वज, पञ्च्यते-अभ्यञ्जनानि च घृतवशाम्रक्षणाऽदिना तैलमज्जनागदुत्तमानां मगलानां मार्ग उपायोऽयं वा प्रधानं यत्तत्तथा निच तैलस्नानानि तथा अभीक्षणमनवरतं कक्षाशीर्षकरचर(युद्धरिसं गुणनायकमे ) दुर्द्धर्षमनभिभवनीयं गुणामय. रणवदनानां धावनं च-प्रक्षालनं संचाहनं गात्रकर्म च हस्ता. ति प्रापयतीति गुणनायकमेकमद्वितीयमसदृशं (मोक्खपहस्स 5ऽदिगावचम्पनरूपमङ्गपरिकर्म परिमर्दनं च सर्वतः शरीबडिसगभूयं ) मोक्षपथस्य सम्यग्दर्शनाऽऽदेरवतंसकभूतं शे. रमलनमनुलेपनं च विलेपनं चूर्णैः-गन्धद्रव्यशोदेर्वासश्च स. खरकल्पं, प्रधानमित्यर्थः । इति दोधकाऽर्थः ॥ ३॥
रीराऽऽदिघासनम् धूपन चाऽगुरुधूपाऽऽदिभिः शरीरपरिमजेण सुद्धचरिएणं भवति सुवंभणो सुसमणो सुसाहू स
एडनं च तनुभूषणं वकुश कर्बुरं चित्रं प्रयोजनमस्येति बा. इसी स मुखी स संजए स एव भिक्खू जो सुद्धं चरति बं
कुशिकं नखकेशवस्नसमारचनाऽदिकं तच हसितं च हास:
भणितं च प्रक्रमाद्विकृतं नाट्यं च नृतं व गीतं च गानं भचेरं इमं चरति रागदोसमोहपवणकरं किं मझपमा
पादितं च पटहाऽऽदिवादनं नटाश्च नाटयितारो नर्तकाभ बदोसपासत्थसीलकरणं अभंगणाणि य तेलमजणा- ये नृत्यन्ति जल्लाश्च वरपाखेलकाः मल्लाच प्रतीता. णि य अभिक्खणं कक्खसीसकरचरणवयणधोवणसंवाहण- पतेषां प्रेक्षणं च नानाविधवंशवेलकाऽऽविसबन्धि वेलम्ब. गायकम्पपरिमहणाणुलेवणचुसवासवणसरीरपरिमंडण
काश्च विडम्बका विदूषका इति वन्दः । छाम्दसत्वाच
प्रथमाबहुवचनलोपो दृश्यः । बर्जवितव्या इति योगः। बाउसिकहसियभणियनट्टगीयवाइयनडनगजलमतपेच्छ
किंबहुना-यानि च वस्तूनि शृङ्गारागाराणि शृङ्गाररसवेलंबक जाणि य सिंगारागाराणि य प्रमाणि य
सगेहानीवान्यानि चोक्तव्यतिरिक्तानि एवमोदिकानि एवं. एवमाइयाणि तवसंजमबंभचेरघातोवघाइयाई अणुचर- प्रकाराणि तपासंयमब्रह्मचर्याणां घातश्च देशतः, उपधा. माणेणं बंभचेरं बज्नेयव्वाइं सबकालं भावेयव्यो तश्च सर्वतो विद्यते येषु तानि तपःसंयमब्रह्मचर्यघातोप. भवति य अंतरप्पा इमेहिं तवनियमसीलजोगेहिं णि
घातिकानि । किमत माह-अनुचरता पासेवमानेन ब्रह्मचये बकालं किं ते अण्हाण कदंतधावणसे यमल्लजल्लधा
वर्जयितव्यानि सर्वकालम्, अन्यथा ब्रह्मचर्यव्याघातो भन.
तीति । तथा भावयितव्यश्च भवत्यन्तरात्मा एभिर्वदयमाणैः रणं मुणवयकसलोए य खमदमअचेलगखुप्पिवासलाघ
तपोनियमशीलयोगः-तपःप्रभृतिव्यापारैर्नित्य कालं-सर्वदा वसीतोसिणकट्ठसेजाभूमिनिसे जापरघरपवेसलद्धावलद्धमा- किं ते तद्यथा अस्नानकं चादन्तधावनं च प्रतीते । स्वेदमल. खावमाणनिंदणदंसमसकफासनियमतवगुणविणयमादिए- धारणं च, तत्र स्वेदः-प्रस्वेदः मल:-ककाखडीभूतः याति च हिं जहा से थिरतरक होइ बंभचेरं इमं च अचंभचेरवे
लाति चेति जल्लो-मलविशेषः। एवं मौनव्रतं च केशलो. रमणपरिरक्खणट्ठयाए पावयणं भगवया सुकहियं पेच्चा
चश्व प्रतीती, क्षमा च क्रोधनिग्रहः, दमश्चेन्द्रियनिग्रहः, अचे.
लकं च वस्त्राभावः, क्षुत्पिपासे च प्रतीते, लाघवं चाल्पो. भाविक आगमेसिभई सुद्धं नेयाउयं अकुटिलं अणुत्तर
पधित्वं, शीतोष्णेच प्रतीते.काष्ठशय्याच फलकाऽऽदिशयमं, सम्बदुक्खपावामा विउसमणं (४)
भूमिनिषद्याच भूम्यासनं,तथा परगृहप्रवेशे च शय्याभिक्षा. तथा येन शुद्धचरितेन-सम्यगासेवितेन भवति सुब्राह्मणो उद्यर्थ लब्धे चाभिमताशनाऽऽदावपलब्धे वेषल्लब्धेऽलम्धे यथार्थनामत्वात् सुश्रमणः सुतपाः सुसाधुनिर्वाणसाधक- वायोमानश्चाभिमान अपमानश्च दैन्यं निन्दनं कुत्सनं देशमा योगसाधका तथा,( स इसित्ति) स यथोक्तभूषिर्यथाव- शकस्पर्शश्च नियमश्च द्रव्याऽऽद्यभिप्रहः नपश्चानशनादि दस्तुद्रष्टा यः शुद्धं चरति, ब्रह्मचर्यमिति योगः। (स मुणि- गुणाश्च मूलगुणाऽऽवयः विनयश्चाभ्युत्थानादिभिरिति द. सि) स यथोक्लो मुनिमन्ता स संयतःसंयमवान् स एव भि- नवरातत पते आदियेषां योगानां ते तथा तेर्भावयितव्योभवत्यतुः भिक्षणशीलो यः शुचं चरति ब्रह्मचर्यमिति अब्रह्मचारी स्तरात्मेति प्रकृतम्। भावना चास्नानाऽऽदीनामासेवा मानाप. तु न ब्राह्मणाऽऽदिरिति । श्राह च
माननिम्दनदंशाऽऽदिस्पर्शानां चौपेक्षति कथमेभिर्भावयितव्यो "सकलकलाकलापकलितोऽपि कविरपि पण्डितोऽपि हि, भवत्यन्तरात्मेत्याह-यथा (से) तस्य ब्रह्मचारिणः स्थिरतर. प्रकटितसर्वशास्त्रतस्वाऽपि हि वेदविशारदोऽपि हि ॥ कं भवति ब्रह्मचर्यम् "इमंच" इत्यादि प्रवचनस्तवनं पूर्ववत् । मुनिरपि वियति विततनानाद्भुतविभ्रमदर्शकोऽपि हि,
प्रश्न०४ संव० द्वार.. स्फुटमिह जगति तदपिन स कोऽपि हि यदि नाक्षाणि रक्षति१." प्रहावरं चउत्थं महत्वयं पञ्चक्खामि सव्वं मेहुणं से तथा इदं च वक्ष्यमाणं पार्श्वस्थशीलकरणमनुचरता ब्रह्मचर्य दिवंबा माणसं वा तिरिक्खजोणियं वा णेव सयं मेहसं वर्जयितव्यानीत्यस्य वक्ष्यमाणपदस्य वचनपरिणामाद्वर्जयि.
गच्छेजा तं चेवं अदिमादाणवत्तमया भाणियव्वा० जाव तव्यमिति योगः किंभूतं रतिश्च विषयरागो,रागश्च पित्रादिषु । मेहरागो,द्वेषश्च प्रतीतो, मोइश्चाज्ञानमेषां प्रवर्द्धनं करोति य.
बोसिरामि, तस्सिमाओ पंच भावणाओ भवंति । तत्थिमा सत्तथा। किंमध्यं यस्य तत्किमध्य किशब्दस्य क्षेपार्थवादसा। पढमा भावणा-यो सिग्गंधे अभिक्खखं २ इत्थीख कई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org