________________
(१२४७) बंधमोक्खसिद्धि अभिधानराजेन्डः।
बंधसामित्त सो समखोपय्वानो, प्रबुद्विहि सह खफिय सरहि।१८६३। मइआईसुं चुच्छ, समासमो संघसामि ॥१॥ ग्याल्यापूर्ववत् , मवरम् अर्सचतुः शिष्यशतैः सह प्रथमान मतं द्वितीयामाभिधेयं सामावुक.प्र. मनजितोऽयमिति १८६३ ॥ विशेष मा०मा।कर्मः। तत्र योजनसंबन्धौ तु सामर्थ्य गम्यौ । तपः कर्मपरमासूमिथ्यात्वाऽऽदिभिर्वन्धहेतुभिरखनचूर्णपूर्णसमुद्कवनिरन्तरं मां जीवप्रदेशैः सह संबन्धस्तस्य विधानं मिध्यात्वाऽऽदि. निषिते लोके कर्मयोग्यवर्गणापुरलैराश्मनः क्षीरनीव- भिवन्धहेतुमिनिर्वर्तनं बन्धविधानं तेन विमुक्तः स तथा बायपापिण्डद्वाऽम्योम्यानुगमभेदाऽऽत्मकः सम्बन्धो ब. तंबन्धविधानषिमुक्त बम्बिस्वा धीवर्धमानजिनचन्द्रम् पश्ये
बःकर्म.५बर्म। पं०सं० । सायं प्रति बग्धसिभिधास्ये समासता-संक्षपतो न विस्तरेख। किमिस्याह-बशिभामाश्रयायाः प्रकृतेरेव वन्धमोक्षौ, संसारश्च, न पु. न्धस्वामित्वं बन्धः कर्माऽणूनां जीवप्रदेशैः सह संबन्धस्त. कृषस्येति, सदयसारम् . अनादिभवपरम्पराऽनुबद्धया प्र. स्थ स्वामित्वमाधिपत्यं जीवानामिति गम्यते । के १.(गई. कृत्या सह यः पुरुषस्य विवेकाऽग्रहणलक्षणोऽविश्यम्भावः याईसुति) गतिरादियेषां तानि गत्यादीनि, प्राविशमादिस एव चेन्न बन्धस्तदा को नामाऽन्यो बन्धः स्यात् ।। प्र. न्द्रियादिपरिग्रहः । तेषु गत्याविषु-मार्गलास्थानेषु । कर्म० कृतिः सर्वोत्पसिमतां निमित्तमिति च प्रतिपद्यमानना35.
३ कर्म० । (तानि 'मग्गणाठाण' शमे वक्ष्यामि) तत्र बांध युष्मता संहाऽन्तरेण कमैव प्रतिपानं, तस्य वैवस्वरूपत्वा
ण कमेव प्रतिपन्न, तस्य वैवस्वरूपत्वा च प्रतीत्य विंशत्युत्तरं प्रकृतिशतमधिक्रियते । तथाहि-शाना. इचेतनत्वाच्च। यस्तु प्राकृतिकवैक्रियकारिकदाक्षिण भेदात्रि
ऽऽबरण उत्तरप्रकृतयः पञ्च दर्शनाऽऽबरणे नव, वेदनीये , विधो बन्धः । तद्यथा-प्रकृतावारमझाना ये प्रकृतिमुपासते
मोहे सम्यक्त्वमिश्रवर्जा पशितिः, आयुषि बतखाः, नामिन तेषां प्राकृतिको बन्धः, ये विकारानेव भूतेन्द्रियाहङ्कारबुद्धीः
भेदान्तरसम्भवेऽपि सप्तपष्टिः, गोत्रे वे, अन्तराये पश्च, सर्व. पुरुषबुद्धघोपासते तेषां वैकारिकः । इष्टापर्ने दाक्षिणः।
मीलने विंशत्युत्तरशतमित्येतच्च प्राक सविस्तरं कर्मवि. पुरुषतवानभिशा हीष्टापूकारी कामोपहतमना बयते इति
पाके भाषितमेव । "इष्टापूर्स मन्यमाना वरिष्ठं, नान्यत् श्रेयो ये ऽभिनन्दन्ति मू. डा। नाकस्य पृष्ठे ते सुकृतेन भूत्वा, इमं लोकं हीनतरं वा वि
सम्प्रति विंशत्युत्तरशतमध्यगतानामेय वक्ष्यमाणार्थोपयो. शन्ति ॥१॥"" इतिवचनात् । स विविधोऽपि कल्पनामानं कथ
गित्वेन प्रथमं कियतीनामपि प्रकृतीनां संग्रहं पृथक्करोतिशिम्मिध्यादर्शनाविरतिप्रमादकषाययोगेभ्योऽभिन्नस्वरूपत्वे. जिण सुरविउ वाहारदु,देवाउय नरयसुहमविगलतिगं । न कर्मबन्धहेतुष्वेवान्तर्भावात् । बन्धसिद्धौ व सिद्धस्तस्यै. एगिदि थावरायव, नपु मिच्छं हुंड छेवढं ॥२॥ व निर्वाधः संसारः । बन्धमोक्षयोकाधिकारणस्वाध एव
प्रण मज्मागिइसंधयण,कुखगनिय इस्थि दुहगीणतिगं। बद्धः स एव मुच्यते इति । स्या० १५ श्लो०।
उजोय तिरियदुर्ग,तिरिनराउ नरउरलद्गरिसह ३(युग्मम्) बंधमोक्खोववत्ति-बन्धमोक्षोपपत्ति-स्त्री. मिथ्यात्वाऽऽदिहे.
जिननाम १ सुरतिक-सुरगतिसुरानुपूर्वीरु ३. वैक्रियतुभ्यो जीवस्य कर्म पुगलानां च वह्नययःपिण्डयोरिव वा पर.
द्वि-वैक्रियशरीरक्रियाअगोपागलक्षणम् ५। पाहारका स्परमविभागपरिणामैनावस्थान रूपस्य बन्धस्य सम्यदर्शन.
द्विकमाहारकशरीरं तदङ्गोपाङ्गं च ७।देवाऽऽयुष्कं च नर शानचारित्रेभ्य कर्मणामत्यन्तोच्छेदलक्षणस्य मोक्षर घर- कत्रिकं नरकगतिनारकानपूर्वीनरकाऽऽयुष्करूपं ११, सूक्ष्म नायाम् , ध०१ अधिक।
त्रिकं सूक्ष्मापर्याप्तसाधारणलक्षणम् १४, विकलत्रिकं द्वित्रिच. बंधन-बान्धव-पुं०। मातृपित्रादिषु,उत्त०१८: सूत्राथ. तुरिन्द्रियजातयः१७। एकेन्द्रिय जाति:१८, स्थावरनाम १६, शातिषु भ्रातृपितृव्येषु, "पुत्सदारं च बंधवा।" उत्त. १८ | श्रातपनाम २०, नपुंसकवेदः २१, मिथ्यात्वं २२ गहअ०। आचा० । निकटवर्तिषु स्वजनेषु , उत्त०१३ अ०।। संस्थानं २३ सेवार्तसंहननम् २४ ( अण ति ) अनन्तानु बंधविहा-बन्धविधा-स्त्री० । विधानानि विधा-भेदाः, ब.
बम्धिकोधमानमायालोभाः २८मध्याऽऽकृतयो मध्यमसंस्था. न्धस्य विधा बन्धविधाः। बन्धस्य प्रकृतिस्थित्यनुभागमः।
नानि न्यग्रोधमण्डलं सादि वामनं कुब्जं चेति ३२ मध्यमसं. देशरूपेषु, प्रकारेषु कर्म०५ कर्म। वृ०।
हननानि ऋषभनाराचं नाराचमईनागचं कीलिका चेति ३५ बंधविहि-बन्धविधि-पुं । बन्धस्य विधिन्धविधिः । बन्ध.
(कुखग त्ति अशुभविहायोगतिः ३७ नाचैर्गोत्रं, स्त्रीवेदः ३६
दुर्भगत्रिकं-दुर्भगदुःस्वराऽनादेयरूपं ४२ स्त्यानद्धित्रिक-निप्रकारे. पं०सं० १ द्वार।
द्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिलक्षणम् ४५ उयोतनाम ४६ बंधसामित्त-बन्धस्वामित्व-ना बन्धकत्वे, (कर्मणां बन्धकत्वः | तिर्य गद्विकं तिर्यग्गतितिर्यगानुपूर्वी रूपम्मतिर्यगाऽऽयुः ४६ म् 'कम्म' शब्दे तृतीयभागे उक्लम्) ('बन्ध' शब्द च नराऽऽयुः ५० नरद्विकं-नरगतिनरानुपूर्वीलक्षणम् ५२ श्रीगत्यादिद्वारारायश्रित्य सूत्राणि प्रदर्शितानि । इह तु सङ्गृह्य । बारिकद्विकमौदारिकशरीरमौदारिकाङ्गोपाङ्गनाम च ५४ प्रतीते)मार्गणास्थानेषु बन्ध-"सम्यग् बन्धस्वामित्व-देश. बजऋषभनाराचसंहननम् ५५ । इति पञ्चपञ्चाशत्ाकृतिकंबर्द्धमानमानम्य । बन्धस्वामित्वस्य,व्याख्येयं लिख्यते किं- सङ्ग्रहः। चित् ॥१॥" इह स्वपरोपकाराय यथार्थाभिधानं बन्धस्वा । अधैतस्य प्रकृतिसंग्रहस्य यथास्थानमुपयोग दर्शमिस्वप्रकरणमारिप्सुराचार्यो मङ्गलाऽदिप्रतिपादिकां यन्मार्गणास्थानानां प्रथमं गतिमार्गणास्थागाथामाह
नमाश्रित्य बन्धः प्रतिपाद्यतेबंधविहाणविमुक्त, वंदिय सिरिवद्धमाखजिषचंदं । । मुरइगुणवीसवजं, इगसर ओहेण बंधहिं निरया।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org |