________________
बंधमोक्खसिकि
ततः किमित्याह
निरमुगाओ, न गई परओ जलादिव फसस्स । जो मग्गहिया, सो धम्मो लोगपरिमाणो । १८५४ | ततो लोकापरतो लोके जीवपुलानां न गतिः, निरनु महत्वात् तत्र मस्यनुग्रहकर्तुरनावादित्यर्थः यथा जला त्परता झपस्य मत्स्यस्य गतिनं भवत्युपमादकाभावादिति । यश्चात्र जीवपुलतेरनुग्रहकर्ता स लोकपरिमाणम स्तिकाय इति ॥ १८५४ ॥
तत्र प्रयोगमा
अस्थि परिमाणकारी, लोगस्स पमेयभावोऽवस्सं । नाणं पिव नेयस्सा लोगस्थिते न सोऽवस्सं ॥ १८५५॥ अस्ति लोकस्य परिमाणकारि मेस्त्
-
स्य । अथवा जीवाः पुङ्गलाश्च लोकोऽभिधीयते, ततोऽस्ति तत्परिमाणकारी, प्रमेयश्वाद्यथाशास्यादीनां प्रस्थ पद परिमाता स धर्मास्तिकायः स चावश्यकस्यास्तित्व एव युज्यते, नान्यथा, श्राकाशस्य सर्वत्राऽविशिष्टत्वात्त स्माल्लोका सिद्धस्यावस्थानमिति प्रस्तुतम् ॥ १८५५ ॥ अथ प्रकारान्तरेणऽऽक्षेपपरिहारी प्राऽऽहपणं पसत्तमेनं, थाणाश्र तं च नो जओ छट्ठी । इद कत्तल करथत्यंतरं था । १८५६ ।। ननु स्थीयते ऽस्मिन्निति स्थानमित्यधिकरणसाधनोऽयं श. दस्ततश्च सिद्धस्य स्थानं सिद्धस्थानमिति समासस्ततः
यं सति सदस्य पतसस्थानास्तपादपाय प्रस्थित देवदत्तस्येव, फलस्येव वा । यस्य किल काऽपि पर्वतादयस्थानं तस्य कदाचित् कथाऽपि पतनमपि दृश्यते, अतः सिद्धस्याऽपि तत्कदाचित्प्राप्नोतीति भावः । तच्च न, यतः सिद्धस्य स्थान मितीयं कर्त्तरि षष्ठी । ततश्च सिद्धस्य स्थान. मिलि को सिद्धः स नतु ततरभूतं स्थानम स्तीति ॥ १८५६ ॥ नहनिच्चतओवा, पाखविणासपवणं न जुर्च से । तह कम्माभावाओ, पुणक्कियाभावो वा वि || १८५७॥ श्रर्थान्तरत्वेऽपि स्थानस्य न पतनं सिद्धस्य यतोऽर्था. स्तरं स्थानं नभ एव तस्य च नित्यत्वाद्विनाशो न युक्त. स्तदभावे च कुतः पतनं मुक्तस्य ? | कर्म चाऽऽत्मनः पतनाSS. दिक्रियाकारणं, मुलस्य च कर्माभावात् कुतः पतनक्रिया है। या व समयमेकमा गतिक्रिया तस्याः कारणम्लाउयपरंडफले " इत्यादिना दर्शितमेव । पुनः क्रिया च मुक्तस्य नास्ति, कारणाभावाविजययत्नयेरणा 33 कर्षराधिक
66
yarssesो हि पतनकारणम्, तत्सम्भवश्च मुक्तस्य शक्ति, तोरभावादिति कुतोऽस्य पतनमिति । १८५७ ॥ किं स्थानात् पतनमिनि कान्तिकमेवेति दर्शयतिनिस्थाओवा, योपाई पड पसज्जा |
( १२४६ )
अभिधानराजेन्दः |
अथवा
Jain Education International
अह न मयमतो, थाणा ओवरसपडणं ति ॥१८८५८ || ननु व स्थानात्पतनमिति वमिदम् खानादेव पतनस्य युज्यमानत्वाद् । अथ स्थानादपि पतनमिष्य
बंधमोक्खसिकि
से, व नित्यमेवस्थाना व्योमादीनां पतनं प्रसज्येत अ न तत्तेषां मतं तर्हि स्थानास्पतनमित्यनैकान्तिकमेवेति ॥ १८५८ ॥
अथान्येन प्रकारेण प्रेर्यमाशङ्कय परिहरन्नाहभवसिद्धो चि मई, तेणाइमसिद्धसंभवो जुत्तो । कालायाइत्तणओ, पढमसरीरं व तदजुत्तं ।। १८५६ ॥ अथ स्याम्मतिः परस्य यतो भवात्सोरात्सवोऽपि मु. काम सिद्धस्तेन ततः सर्वेषामपि सिद्धानामादद वश्यमेव केनाप्यादिसिद्धेन भवितव्यम् । तदयुक्तम् यतो यथा सर्वाण्यपि शरीरागयहोरात्राणि च सर्वात्यादियुक्ता स्व. अथ व कालस्याऽनादित्वाद नाम माया होरा वा किमपि ज्ञायते तथा कालस्यानादिस्वामि खोऽपि नाद्यः प्रतीयत इति ॥ १८५६ ॥
अथान्यदपि प्रेर्य परिहारं चाऽऽहपरिषदेता कि माया विविरहिताओ । नियम व नागाई, दिडीयो वेगरूवम् ।। २८६० ।। आइ-परिमितदेशमेव सिद्धि तथ कथमनादिकालयविनोऽनन्ता सिद्धा मान्ति अमूर्त्तत्वारि दाः परिमितेऽपि नास्ति यथा प्रतिमेव अनन्तानि सम्बन्धीनि केयानकेवलदर्शनान सम्पतन्ति यो वा यचैकस्वामपि न सहस्रशः प्र पतन्ति परिमिते ऽपि पापादिक्षेत्रे योऽपि प्रीभामान्ति एवमिहामूर्त्ताः सिद्धाः कथं परिमितक्षेत्रेन न्तान मास्यन्ति मूर्तीनामपि प्रदीपप्रभादीनां बहुना मेनं दृश्यते किमुतानामिति
"
भावः ॥
"
॥ १८६० ॥
तदेवं क्रिमी बोली व्यवस्थाप्य वेदनाद्वारेणाऽपि तद्व्यवस्थामाहन इव ससरीरस्स, विवाऽपियावहतिरेमाई । वेपयाणं च तुमं, न सदत्थं मुखसि तो संका || १८६१ ।। तु बंधे मोम्य, सायन कआ जो फुटो चेव । सरेपरभावो न जो मोबंध मोक्खे नि ।। १८६२ ।। व्याख्या - " न हि वै सशरीरस्य प्रियाऽप्रिययोरप सिरस्त्यशरीरं वा वसन्तं प्रियाऽप्रिये न स्पृशंतः " इत्यादीनां च वेदपदानां सदर्थत्वं (न मुसि) न जानासि ततो बन्धे मोक्षे स तव सौम्य ! शङ्का, साचन कार्या, यतो ननु यः सशरीरेतरभावः स स्फुट एव बन्धो मोक्षश्चेति कथं शका युज्यते ? तदुकं भवति सशरीरस्येश्यमेन बाह्याऽऽप्यामि कानादिशरीर सन्तानस्वरूपो बन्धः प्रोक्तः, तथा शरीरं वा बसन्तमित्यनेन स्वशेषशरीरापगमस्वभावो मोक्षः प्रतिपादितः । " तथा स एष विगुणो विभुर्न बध्यते " इत्यादी - म्यपि पदानि संसारजीवस्प बन्धमोक्षाभावप्रतिपादकानि एवं मन्यसे। तचायुक्रम्यत्वाम् मु क्लस्य च वन्धाऽऽयभावेऽविप्रतिपत्तिरेवेति । तदेवं भगवता छिन्नस्तस्य संशयः ॥ १८६१ ।। १८६२ ।।
ततः किमित्याह
निम्म संसयम्मी, जिथेण जरमरणविषमुक्केणं ।
For Private & Personal Use Only
www.jainelibrary.org