________________
(१२४५) बंधमोक्खसिफि अभिधानराजेन्छः।
बंधमोक्खसिधि योतम्-निस्कियो मुक्कामा, अमूर्तस्वात्तदनैकान्तिकमेष, स्तिकायविरहात् । तद्विरहोऽपि कुतः, इत्याह-यपस्माद. प्रतिबन्धाभावादिस्याह । अथवा-मुक्काऽमुक्तविशेषमपहाय सौधम्मास्तिकायो लोक एव समस्ति, भालोके । मा मनः सामान्बेमाऽऽस्मनः सकिरवं साधयमाह
सावलोके. किं तेन प्रस्तुतानुपयोगिमा कर्तव्यं, ताहिरहेऽपि कचाइचवमोबा, सकिरिमोऽयं ममो कुलालो । भवतु मुक्तस्य तत्र गतिः, नियमाभावात् । तदपुलं, यतो देहदसमोवा, पखं जसपुरिसो च ॥१८४६॥
जीवानां पुतलामां व गर्गमनस्योपग्रह उपष्टम्भस्तका. अथवा-सकियोऽयमात्मा, कर्तृत्वाकुलालवदादिशब्दा
री स एष धमोस्तिकायो माम्यस्ततस्तस्याउकोकेऽमावा. भोपवत्वादित्यादि वाच्यम् । अथवा-सक्रिय मारमा, प्रत्यक्ष.
स्कथं लोकास्परतोऽसोकेऽपि मुक्काइस्मनां गतिः प्रवर्तते!, स एव देशपरिस्पन्ददर्शनाद्यन्त्रपुरुषवदिति ॥ १८४६ ॥
इति ॥ १८५०॥ पराऽऽशङ्का प्रतिविधानं वाह
कथं पुनरेतदवसीयते यदुत-लोकादयोऽप्यलोकपदार्थः
कश्चिदस्तीत्याशस्क्याहदेहप्पंदणहेज, होज पयचो ति सो वि नाकिरिए ।
लोगस्स स्थि विवक्खो. सुद्धत्तणो घढस्स अघडो च। होजादिवो वसई, तदसवते नणु समाणं ॥१८४७॥
सघडाइ रिचय मई, न निसहामो तदारुवो ॥१८॥१॥ रूवित्तम्मि स देहो, वच्चो तफंदणे पुणो हेऊ ।
अस्ति लोकस्य विपक्षी, प्युत्पत्तिमम्बुद्धपकाभिधेयत्वादिह पइनिययपरिष्फदस-पचेयणाणं न वि य जु॥१८४०॥
यद् व्युत्पत्तिमत्ता शुद्धपदेनाभिधीयते तस्य विपक्षो रोय. प्रथैवं षे-देहपरिस्पन्दहेतुरारमनः प्रयत्नो न तु क्रिया, था घटस्याघटः, यम लोकस्य विपक्षः सोऽलोकः। प्रथ अती नाफरमनः सक्रियत्वसिद्धिरित्यभिप्रायः। अत्रीसरमाह- स्यान्मतिर्न लोकोऽलोक इति यो लोकस्य विपक्षः स घटा. सोऽपि प्रयत्नो नमसीवाऽक्रिय प्रात्मनि न संभवत्यतः
5ऽदिपदार्थानामन्यतम एव भविष्यति, किमिह पावतरप. सक्रिय एवाऽसौ। अमूर्तस्य च प्रयत्नस्य देहपरिस्पन्दहेतु
रिकल्पनया? । तदेतन, पर्युदासनमा निषेधानिषेध्यस्यैवानुस्वे कोऽन्यो हेतुरिति वाच्यम् ? । अन्यहेतुनिरपेक्षा स्वत रूपोऽत्र विपत्तोऽन्वेषणीयः, न लोकोऽलोक इत्पत्र बलो. पवायं परिस्पन्दहेतुरिति चेत्,यद्येवम्, भात्माऽपि तसे तुर्भ
को निषध्यः, स चाडकाविशेषः, अतोऽलोकेनाऽपि तदनुविष्यति,कमन्तर्गदुना प्रयत्नेन?। अथारः कोऽपि देहपरिस्प.
रूपेण भवितव्यं, यथेहाऽपण्डित इत्युक्त विशिष्टज्ञामषिकल. दहेतुन स्वात्मा, निष्कियत्वात्। ननु सोऽप्यपृष्टः किं मूर्ती
श्वतन एव पुरुषविशेषो गम्यते, नाश्चेतनो घटाऽविषमिऽमूनों वा । यद्यमूर्तस्तात्माऽपि देहपरिस्पन्दहेतुः किं
हापि लोकानुरूप एवालोको मन्तव्यः । उक्नं च-" मम् नेप्यते,अमूर्तत्वाविशेषात् अथ मूर्तिमानष्टः, िस कार्म
युक्नमिवयुक्तं घा, यद्धि कार्य विधीयते । तुल्याधिकरणे. णशरीरलक्षणो देह एव, नान्यः संभवति। तस्यापि च ब
न्यस्मि-लोकेऽप्यर्थगतिस्तथा ॥१॥" " नम्इप युक्तमन्यसरः हिश्यदेहपरिस्पन्दहेतुतया व्याप्रियमाणस्य परिस्पन्दो द्र.
शाधिकरणे तथा ह्यर्थगतिः । " तस्मालाकविपक्षस्वादएघ्यः तस्य चान्यो हेतुर्वीच्यस्तस्याप्यन्यस्तस्याऽपि चान्य इत्य
स्त्यलोक इति ॥ १८५१ ॥ नवस्था। अथ स्वभावादेवाऽदृष्टस्य कार्मण देहस्य परिस्पन्द:
अथालोकास्तित्वादेव धर्माधर्मास्तिकायौ साधयवाहप्रवर्तते.तर्हि बहिश्यस्यापि देहस्य तत एव तत्प्रवृतिवि
तम्हा धम्माऽधम्मा,लोयपरिच्छेयकारिणो जुत्ता। प्यति,किमष्टकार्मणदेहपरिकल्पनेन । अस्त्वेवमिनि नेत्त क्युक्तम्, अचेतनानामेवंभूतप्रतिनियतविशिष्ट वनस्य इहरागासे तुले, लोगोऽलोगो त्ति को भेश्रोपा९८५२॥ स्वभाविकत्वानुपपसे,"नित्यं सत्त्वमसत्वं वा, देतोरन्या. लोगविभागाऽभावे, पडियायाभावोऽणवत्थामी। मपेक्षणाद।" इत्यादिदोषप्रसंगात्तस्मात्कर्मविशिष्ट आत्मै.
संववहाराभावो, संबंधाभावभो होज्जा ॥ १८५३ ॥ व प्रतिनियतवेहपरिस्पन्दनहेतुत्वेन व्याप्रियत इति सकि. योऽसाविति । १८४७॥ १८४८॥
यस्मादुकप्रकारेणास्त्यलोकः, तस्मादलोकास्तिस्वादेवाचभवतु तहि भवस्थस्य सकर्मणो जीवस्य क्रिया, मुक्तस्य
श्यं लोकपरिच्छे कारिभ्यां धम्मधिम्मास्तिकायाभ्यां भवि. तु कथमसावित्याशक्य परिहरबाह
तव्यम्, अन्यथाऽऽकाशे सामान्ये सत्ययं लोकोऽयं चालोक
इति कृतोऽयं विशेषः स्यात् । तस्माद् यत्र क्षेत्रे धर्माध. होउ किरिया भवत्य-स्स कम्मरहितस्स किं नितित्ता सा।
म्मास्तिकायौ वर्तेते, तल्लोकः, शेषं त्वलोक इति लोकाउलो. नणु तग्गइपरिणामा, जह सिद्धतंतहा सा वि ॥९८४६॥ कव्यवस्थाकारिणो धम्माऽधर्मास्तिकायौ विद्यते इति । (लो. पूर्वानाक्षेपः, पश्चाईन तु परिहार, प्राग् व्याख्याता गेत्यादि) यदि हि धर्माधर्माभ्यां लोकविभागो न स्यात्ततो र्थ एवेति ॥ १८४६
लोकविभागाभावेऽवशिष्ट एवं सर्वस्मिन्नप्याकाशे गतिपरिअपरस्वाह--
णतानां पुद्रलानां च प्रतिघाताभावेन तद्गत्यवस्थानाभावाकिं सिद्धालपपरो, न गई धम्मत्थिकायविरहाओ।
दलोकेऽपि गमनासस्य चानन्तत्वासेषां परस्पर संबन्धी न सो गाउवग्गाकरो, लोगम्मि जमस्थि नालोए॥१८५०॥ स्यात् । ततश्च औदारिकाऽऽदिकार्मणवर्गणापर्यन्तपुडलकययुकन्यायेज मुक्तस्य गतिक्रियया सक्रियत्वमिष्यते , त. तो जीवानां पन्धमोक्षसुखदुःखसंभषसंसरणाऽऽदिव्यबहागे हि सिद्धाऽऽलयात्-लिद्धावस्थितिक्षेत्रात् परतोऽलोकेऽपि न स्याजीवस्य च जीयेन सहान्यो ऽस्यमीलनाभावात् तस्कृती किमिति तस्य तिर्न प्रवर्तते । अनोग्यते-परतो धर्मा ऽनुग्रहोपघाताऽदिव्यवहारोन स्यादिति ॥५२॥ १८५३ ॥
३१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org