________________
धमक्ख सिद्धि
( १२४४ ) अभिधानराजेन्ः |
स्वाशया
9
•
कि नियमित्यादि" मुङ्गरा 35 दिना घदमात्रस्य विलये विनाशे सति किं नाम नभसोऽभ्यकिं निर्तित न किचिदित्यर्थः । एवमिहापि कर्ममात्र विनाशे सति किं जीवस्याधिकं कृतं येन तदेकाfearऊपस्य मोक्षस्य कृतकारित्वं स्यात् एव क मेो विनाशे घटविनाशुपतिकयमात्वाकृतस्ततः स लक्षणो मोक्षोऽनित्य इति वेतदयुक्तं यतो यथाऽयमेव घटविनाशो यः केवलाऽऽकाशसद्भावो न पुन ततो विभिन्न सौ न खाऽऽकाशस्य किमप्यधिकं क्रिबते तस्य सदाऽवस्थितस्वेन निश्वाश्वादेवमिहाप्ययमेव क र्मणो विनाशो यः केवलाऽऽत्मसद्भावो न स्वात्मनो विभि मोऽसौ न चाऽऽत्मनः किञ्चिदधिकं विधीयते तस्याऽपि नमो वनस्पत्वात्तस्मान मोक्षस्य कृतकत्वमनित्यत्वं या सायने पर्यायोभयरूपतया सर्वस्याऽपि वस्तुनो नित्याऽनित्यरूपत्वादिति ॥ १८३६ ॥ आह ननु कर्मपुङ्गला ये निर्जीर्य जीवन परित्यक्तास्ते लोकमैत्राभिम्याप्य तिष्ठन्ति न पुनस्तद्बहिः कापि गच्छन्ति, जीवोऽपि च लोकमध्य एव तिष्ठति । ततश्च यथा घटवि. युक्तस्याऽप्याकाशस्य तत्कपालपुल संयोगस्तदवस्थ एव.ए. यं कर्म विस्पाऽप्यात्मनोनितपुलसंयोगः सम इत्येय इति कथं पुनरपि न तस्य तद्वग्ध इस्पा सोनराडो पुयो, न बम्झए बंधकारणाभावा । जोगा य बंधहेऊ, न य सो तस्सांसरीरों ति । १८४०॥ समुह जीवः पुनरपि न बध्यते बन्धकारणाभावा अनपराध पुरुषवत् 1. मनोवाक्काययोगाऽऽदयका बन्धहेतवोऽ भिधीयन्ते न च ते मुक्कस्य सन्ति, शरीरा- उद्यभावान्न व कर्मवागत पुलयमानरूपोऽत्र मिस 15 तस्याद. किं तु मिध्यात्वाऽऽदित सुनिबन्धन इति । १८४० ॥
3
आह- नन्धयं मुक्तात्मा सौगतानामिव भवतामप्यभिप्रायेण पुनरपि भवे प्रादुर्भवति न वेश्याशक्याऽऽहन पुवो तस्स पसूई, बीयाभावादिरंकुरले व
बीयं च तस्स कम्मं, न य तस्स तयं तम्रो निच्चो १८४ १ न तस्य मुक्रस्य पुनरपि प्रतिज्ञायते कारणस्यासत्वाद्यथाऽङ्कुरस्य तदभावान्न प्रसूतिः बीजं चा स्य कर्मै बाघगन्तव्यम्. तरच मुक्तस्य नास्त्येव ततः पुनरा नृत्यभावात्यिोऽसाविति ॥ १०४ ॥
इत्यश्च नित्यो मुक्तः । कुतः ?, इत्याह-दबाओ, नहं व निच्चो मम स दव्बतया । सब्वगयावती, मचितं नामाखाओ || १८४२ ॥ स. मुक्कामा नित्य इति प्रतिक्षा (दव्यास) इयत्वे सति । (यलय चि) यथा नभ इति रतः । अभूता मतिः
यत्वे सति
1
परस्य स्यादनेन हेतुना सर्वगतस्थाऽऽपतिरप्यात्मनः सि सासित भारमा इव्यत्वे सत्यमूर्तस्वान्नभीयत्तता धर्मविशेषविपरीतसाधनाद्विकोयम् कुतोऽगमा मानवाधितत्वात् सत्यस्येत्यर्थः तथा
Jain Education International
मक्खसि
हि असर्वगत आत्मा, कर्तुत्वात्, कुलालवत्। न च कर्तुत्वम सिद्धं भोक्तृत्व द्रष्कृत्वाऽऽद्यनुपपतेरिति ॥। १८४२ ॥ यदि वा किमनेनैकान्तिकेन मित्यस्य प्रदेश एकान्तामि स्वत्वयादिनिराकरणार्थमेवमभिडितं परमार्थ तस्तु सर्वमेव वस्तु जैनानांन रमकमेवेति दर्शयन्नाह
को वा निच्चरगाहो, सव्वं चिय वि भवभंगट्टिइमइयं । पज्जायंतर मिन - प्पणादनिच्चाइववएसो ।। १८४३ ॥ मतार्था । नव पर्यायान्तरमात्रस्याप्रधानमावेन कि वक्षणं तस्मादनित्याऽऽदिव्यपदेशस्तथाहि घटः पूर्वेण मृत्पि esपर्यायेण विनश्यति, घटपर्यायतया पुनरुत्पद्यते, मृडूपतया स्ववतिष्ठते । तत्तञ्च यो विनष्टरूपताऽऽदिपर्यायो यदा
प्रधानभूतो विवश्यते तदा तेनानित्याऽऽदिव्यपदे शः। एवमसावपि मुक्रः संखारतया निष्टः सिद्धयोप जीवत्व सोपयोगत्वाऽऽदिभिषवतिष्ठते, तथा-प्रथमलमसिता निश्पति हिसमयसियोस्पद्यते यत्य जीवस्वाऽऽदिमिवतिष्ठते तपा
दिव्यपदेश इति । १८४३ ॥
मुक्तस्यावस्थानक्षेत्र निरूपणार्थमाह
चरस कोऽवगासो, सोम्मतिलोमसिहर गई कि से। कम्पलहुया तहागइ परिक्षामादि भक्षियमिदं ॥१८४४| मुक्रस्प क्षीण समस्त कर्म्मणो जीवस्य को अवकाश-का स्थानमिति पृष्ठे सत्वाह-सौम्य जिलोकशिखरं लोकान्त इत्यर्थः ननु कथम् (से) तस्याऽकर्म्मणो जीवस्यैतावत्रमितो गतः प्रवर्तते ? । कर्मनिबन्धना हि जीवानां स
पिताऽपि मतिवेशयामतिप्रसङ्गः प्राप्नोति । अत्रोच्यते ( कम्मल हुय ति ) कम्मपगमे सति लाघवात् समयमेकं सद्गतिप्रवृि त्यर्थः तथागतिपदि पूर्वगतिरि सामलामादित्यर्थः यथा हि- समस्तकापूर्व सिद्ध स्वपरिणामं जीवः समासादयति तयोर्द्धगति परिणाममपीति भावः । श्रादिशब्दादपरमपितङ्गतिकार समय भणितमि. दमवगन्तव्यम् । तद्यथा - "लाउय एरंडफले, अग्गी धूमो य इसुधनुविमुखा मध्यपोगेणं, एवं सिद्धारा विगई उ ॥ १ ॥ " ॥ १८४४ ॥
अयान्यत् प्रेर्यमाशय परिहरति
किं करियरूवं मंडिय] वियच किमयं । जह से विसेसधम्मो, चेयन्नं वह मया किरिया ।। १८४५ ।। आह-तम्बाकाशकालाऽऽदयोऽमूस निष्क्रिया एव प्रसि वास्तविक नाम स्वया रूपममूर्त सद्धस्तु सक्रियं दृष्टं येन मु. काऽऽत्मनः सक्रियत्वमभ्युपगम्यते ? ननुं निष्क्रिय एव मु. क्रामा प्राप्नोति अदादिति भावः ताकचय-भुवि किमक सचेतनं
ते
वीक्षितं येन मुहारमा प तन एवायं प्राप्नोति, आकाशवदिति । तस्माद्यथा (से) तस्य जीवस्य रुपेभ्य प्रकाश 53दभ्यस्वयत्वे समानेोपि विशेषधर्मः समति तथा क्रियाऽपि मना सक्रियत्वमपि विशेषस्तु को विशेष भित्र
For Private & Personal Use Only
www.jainelibrary.org