________________
अभिधानराजेम्बः।
बंधसामिछ तिस्थ विखामिसि,सासणिनपुचत विखाना बन्धो, यदुत-बवायुध्यते सौष मस्यामुयमपि "मिसुरविड वाइरियादि"नाणेकार मेरारिका- तस्यालयकाअपमन्यात् ।मिथ्यावसासादयोस्तुकछपाध्य कामविशतिप्रतीयित्वा शेषकोत्तरशतमोचन गार
सायस्वेमनरविम. बध्यते । एवं भरकमती पर
मित्वं प्रतिपायाचतिम्गतीबदाह-सत्तर समोर काबनम्तिायनामिनाया-एता एकीनर्षियातिप्रकृती
बादि विशत्युत्तर जिननाम माहारकद्धि विनामे धाषिकर्मप्रकृतिविंशत्युत्तरशतमध्यान्मुक्रवाशेषस्यैको
सप्तकोत्तरशतमो मिथ्याधिगुणस्थानेजपर्याशास्तिको तरशतस्य मरगती मानाजीवापेक्षया सामान्यतो बन्यः ।।
बध्नास्ति । अत्रौ तिर सत्यपि सम्यक्त्वे भवप्रथयादेव सुरविकाऽऽयकोनविंशतिप्रकृतीनां तु भवप्रत्ययायेव नारका
तथाविधाभ्यवसायामावातीर्थकरनाम्नःसंपूर्णसंयमाभाषाकामयापकत्वात् । सामान्येन नरकगतौबन्धमभिधाय सम्म
दाहारकद्धिकस्य पायो नास्तीति दयम् ॥ ७॥ नि तस्थामेव मिथ्यापादिगुणस्थानचतुष्टय विशिष्ठ तंद. शयति-"तित्व विणेत्यादि" प्रागुतमेकोत्तरशतं तीर्थक- विसुनस्यसोल सासणि,मुराउण एगतीस विणु मीसे। रनाम विना मिथ्याधिगुणस्थामके शतं भवति । एतस्व समुराउ सपरि सम्मे, बीयफसाए विणा देसे ॥८॥ शतं नपुंसकयेदमिश्यावहुण्डसंस्थानसेवार्ससंहननप्रकृति
प्रागुतं सप्तदशोत्तरशतं नरकत्रिकाउदिषोडशप्रकृतीषिमा चतुष्कं बिना सासादनगुणस्थानके पसवसिर्मारकाणां
एकोत्तरशतं सासादने पर्याप्ततिरबाम् । एतदेवैकोत्तरशतं बन्धे ४॥
सुराऽऽयुरनन्तानुबन्ध्याऽऽयेकर्षिशत्प्रकृतीस विना एकोन विणु अणवीस मीसे, विसरि समम्मि जिणनगउजुया। सप्ततिः, सा मिश्रगुणस्थाने बध्यते । अयं भावार्थ:-"सम्मामि. इय रणाइसु भंगो, पंकाइसु तिस्थयरहीणो ॥ ५ ॥
कहिली,पाउबंधपि न करे।।" इति वचनावत्र सुरमरायु:
षोरबन्धः, अनन्तानुबन्ध्यावयश्च पञ्चविंशतिप्रकृतया सासा. प्रागुना पावतिरनन्तानुबन्ध्याविषद्विशतिप्रकृतीविना मिः
दन एव व्यवच्छिमबन्धाः, तथा-मनुष्यास्तियश्चश्व मिश्रभगुणस्थाने सप्ततिः । सेब जिननामनराऽयुर्युता सम्यग्दृष्टिः ।
गुणस्थानकस्था अविरतसम्यग्दृष्टियदेवाईमेष वनन्ति । ते. गुणस्थानके विसप्ततिः। इत्येवं बन्धमाश्रित्य भङ्गो, रनाss.
न नरखिकौदारिकद्विकषजऋषभनारायानामपि बम्धाभाव विषु रसप्रभाशर्कराप्रभाषालुकाप्रभाभिधानप्रथमनरकपृथि
एषैव एकोनसप्ततिः सुराऽऽयुषा सहिता सप्ततिः सम्यावे. वीत्रये द्रष्टव्यः। पङ्कभाऽविषु पुनरेष एव भङ्गस्तीर्थकरना.
ऽविरतगुणस्थानके भवति । सा सप्ततिदितीयकषायैरप्रत्या. महीनो विशेयः । अयमर्थ:- पप्रभाधृमप्रभातमःप्रभासु स.
स्थानक्रोधमानमायालोभैर्विना षट्पटिशविरसगुणस्थाने म्यक्त्यसद्भावेऽपि क्षेत्रमाहात्म्येन तथाविधाऽभ्यवसायाऽभा.
बध्यते ॥८॥ पाशीर्थकरनामबन्धो नारकाणां नास्तीति । ततस्तत्र सामा
अथ तिर्यग्गतिबन्धाधिकार एव ग्रन्थलाघवाथै मनुष्यग. म्यम शतं. मिथ्याशां च शतं.सासादनानां षमवतिः, मिश्रा
तावपि बन्धं दर्शयतिणां सप्ततिः,अविरतसम्यग्दृष्टीनामेकसप्ततिः । इह सामान्य पदेऽधिरतसम्यग्दृष्टिगुणस्थाने च रक्षप्रभाऽऽविस्तीर्थ
इय चउगुणेसु वि नरा, परमजपा सजिस मोड़ देसाई। करनाम्ना हीन उक्नो, मिथ्याष्टिसासादनमिशेषु त्रिषु गुण- जिण एकारसहीणं, नवसर अपजततिरियनरा ।। ६ ।। स्थानकेषु पुनस्तस्य प्रागेवाऽपनीतत्वात्तदयस्थ एव ॥ ५ ॥ यथा पर्याप्ततिरश्चां चतुर्यु मिथ्याष्टिसासादनमिश्राविरअजिणमणुभाउ ओहे, सत्तमिए नरदुगुच्चविणुमिच्छे ।
तिगुण स्थानेषु सप्तदशोत्तरशताऽऽदिको बन्ध उक्त इत्येवं एगनवइ सासाणे, तिरिनाउ नपुंसव उवजं ॥६॥
पर्याप्तनग अपि चतुर्ष मिथ्याप्रिसासादनमिश्राविरति.
गुणस्थानेषु सप्तदशोत्तरशताऽऽदिबन्धस्वामिनो मन्तव्याः। रत्नप्रभाऽऽदिनरकत्रयसामान्य बन्धाधिकृतकोत्तरशतमध्या.
परमयता अधिरतसम्यग्रहपयः पर्याप्तनगः। (सजिण त्ति) त् जिमनाममनुजायुऽऽषी मुक्त्वा शेषा नवनवतिरोघबन्धेस.
अविरतसम्यग्दृष्टिपर्याप्ततिर्यग्बन्धयोग्यसप्ततिर्जिननामसहि. समपृथिव्यां नारकाणां भवति । सैव नवनवतिर्नरगतिनरा.
ता एकसप्ततिस्तां बध्नन्ति , जिननामकर्मणोऽपि बन्धका नुपूरूिपनरद्विकोबैगोवैर्विना परमवतिमिथ्याधिगुणस्थाने
स्वात्तेपाम् । (ोहु देसात्तिदेशविरताऽऽदिगुणस्थानकेषु भवति । सैव परमवतिस्तिर्यगायुनपुंसक वेदमिथ्यात्वहुण्डसं.
गुणस्थानकानाश्रयणे च पर्याप्तनराणां पुनरोघः सामान्यो स्थानसेवार्तसंहनन वर्जिता एकनवतिः सासादने सप्तम्यां
पन्धोऽबसेयः । स च कर्मस्तवोक्त एव . यतः कर्मस्तबग्रन्धे नारकाणाम् ॥६॥
सामान्यतो गुणस्थानकेषु बन्धः प्रतिपादितो, न पुनः किअणचउवीसविरहिया, सनरदुगुचा ग परि मीसदुगे। चन गत्यादिमार्गग्णास्थानमश्रित्य । स चात्र बहुषु स्थानसतर सो मोहि मिच्छे,पज्जतिरिया विणु जिणाहारं ।७। पयोगीति मूलतोऽपि दर्शातेप्रागुक्कैकनवतिरनन्तानुबन्ध्यादिचतुर्विंशतिप्रकृतिभिर्विर - "अभिनवकम्मरगहणं, बंधी श्रोहेण तत्य वीससयं । हिता नरद्विकोश्चोत्राभ्यां च सहिता सप्ततिर्भवति । सा तित्थयराहारगदुग-वजं मिच्छम्मि सतरखयं ॥ १॥ च (मीसदुगे त्ति ) मिश्राऽविरतगुणस्थानद्वये द्रष्टव्या । नरयतिग३जाइ३थावर-वउहुंडायवच्छिवटुनपुमिच्छं। इह सातम्यां नराऽऽयुस्तावन बद्ध्य ते पत्र , तद्वन्धाभावेऽपि सोलंतोगहियसय, सामणि तिरि ३यीण ३दुहगति गं ३।२। च मिश्रगुणस्थान के विरनगुणस्थानके च नरद्विकं बध्य. अणमझ गिदसंघ यणच उ नि उसोय कुखगइत्थि त्ति । ते । अयमों-नर द्विकम्य नगऽयुषा सह नाऽवश्यं प्रति. पणवीसेता मासे, च उसयरि दुधाउय प्रबंधा॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org