________________
धम्मुक
बंधक बन्धनोन्मुक्त लि० । स्नेहाश्मकेन कर्माऽश्मकेन या बन्धनेन प्राबल्येम मुक्ते, सूत्र० १ ० ३ ० ४ उ० बंधणोवक्कम - बन्धनोपक्रम - पुं० । बन्धनं कर्मपुङ्गलानां जीवप्रदेशानां च परस्परं सम्बन्धनमिदं सूत्रमा साकासंबन्धोपममवगन्तव्यं तस्योपक्रम उक्तार्थो वनोप क्रमः । शासकलितावस्थस्य वा कर्मणो श्रद्धावस्थीकरणं सं. बन्धनम् । तदेवोपक्रमो वस्तुपरिकर्मरूपो बन्धनोपक्रमः ।
उपक्रम मे स्था० ।
inters चन्त्रिहे पत्ते । तं जहा-पगइबंधणोबक्कमे, टिइ बंधणोवक्कमे अणुभावबंध वक्कमे, परसबंधयोवक्कमे ॥
बन्धनोपक्रम धनकर चतुर्दा, रात्र प्रकृतिवन्धनस्योपक्रमो जीव परिणामो योगरूपस्तस्य प्रकृतिबन्धहेतुत्वादि. ति । स्थिति बन्धनस्याऽपि स एव, नवरं कषायरूपः स्थितेः कषाय हेतुकत्वादिति । अनुभागबन्धनोपक्रमोऽपि परिणाम एव, नवरं कषायरूपः, प्रदेशबन्ध नोपक्रमस्तु स एव योगरूप इति । यत उक्तम्- "जोगा पयडिपएसं, अणुभाग कसाव कुणइ " इति प्रकृत्यादिवचनानामान्तमत नान्तःकोटीकोटीरूपाऽऽरम्भा वा उपक्रमा इति । स्था० ४
ठा० २३० ।
( १२४० ) अभिधानराजेन्द्रः ।
बंधदसा-बन्धदशा - स्त्री० । दशाध्ययनप्रतिबद्धे श्रुतभेदे. स्था० । बंधदसाणं दस अन्यथा पछता । तं जहा " बंधे मुक्य देवडी, दसारे मंडले इय 23 | आयरियविप्पड - बसी वायविपविती भावा वित्ती सातोकम्मे । बन्धदशानामपि बन्धाऽऽद्यध्ययनानि श्रौतेनार्थेन व्याख्या. तज्यानि । स्था० १० ठा० ।
पयन्यपद २० देहिनां कुवासन हेतुत्वात्परसमयपदे प्रकृतिस्थित्यनुभागप्रदेशलक्षण भेदभिन्नस्य प्रतिपादके, अनु• । -बंधपमोक्ख-बन्धप्रमोक्ष-पुं० । बन्धात्सकाशादात्मनः पृथग्बन्धने, श्राचा० १ श्रु० ५ ० २उ० । बंधभेय - बंन्धभेद - पुं० । मूलप्रकृतिबन्धरूपस्याष्टविधस्योत्तरप्रकृतिबन्धस्वभावस्य च सप्तनवतिप्रमाणस्य प्रज्ञापने, ध० १ अधि० ।
बंध मोक्खसिद्धि - - बन्धमोक्षसिद्धि - स्त्री० । बन्धमोक्षसिद्धौ, विशे० ।
मण्डिकगणधरवक्तव्यता
किं मने बंधमोक्खा, संति न संति त्ति संसयो तुझ । यस्यासी तेसिमो अस्था || १८०४ || डिस्बिन्धमौली तो न था ? इति। अचानुचितस्तव संशयः विरु धनत्वात्। तथाहि " स एष विगुणो विभुर्न बध्यते संसरति बा. न मुच्यते मोचयति वा न वा एष बाह्यमभ्यन्तरं वा वेद | " इत्यादीनि वेदपदानि तथा-" न ह वै सशरीरस्य प्रियाऽप्रिय योरपद्दतिरस्ति, अशरीरं वा वसन्तं प्रियाऽप्रिये म स्पृशतः" इत्यादीनि च । एतेषां चार्थे स्वं न जानासि
Jain Education International
-
बंधमोक्खाक
यतोऽयमेतदर्थस्तच चेतथि बते तद्यथा--अधि कृतो जन्तुः, विगुणः सत्व रजस् तमोगुण - रहितः, विभुःसर्वगतः, न बध्यते पुण्य पापाभ्यां न युज्यत इत्यर्थः सं सरति वान' इत्यनुषसंते, न मुध्यतेन कर्मणा वियुज्य तेषाभावात् मोचयति वा नाम्यम् इत्यनेनाऽकर्तृकस्वमाह नवा एष बाह्यम् श्रात्मभिनं महदहङ्कारादि, अभ्यन्तरं निजस्वरूपमेव वेद-विजानाति, प्रकृतिधर्मा उठानस्य प्रकृते यातयात्ततानि किस बन्ध मोक्षाभावप्रतिपादकानि तथा 'नइ वे'- मेवेत्यर्थः
-
रूप प्रियाऽभिषयोर पद्दतिरस्तीति वाह्य उच्चात्मिक नादिशरीर सन्तानयुक्तत्वात् सुख-दुःखयोरपद्दतिः संसारिणो नास्तीत्यर्थः, अशरीरं वा वसन्तम्-अमूर्तमित्यर्थः प्रियाप्रिये न स्पृशराः, तत्कारणभूतस्य कर्मणोऽभावादित्यर्थः । अमूनि च बन्धमोक्षाऽभिधायकानीति । अतः संशयः । तत्र स एष विगुणो विभुः " इत्यादीनां नायमर्थः, किन्वयं वक्ष्यमाणलक्षण इति ॥ १८०३ ॥
"
अत्र भाष्यम्—
तं मसिज बंधो, मोगो जीवस्स कम्मुख समयं पुष्पाजीयो क व समं वं ते होऊ ।। १८०४ ॥ " बेयपयाण य" इत्यत्र चशब्दाद् युक्तिं च त्वं न जानासि। कुतः ? यस्मादायुध्यन् मडिक स्वयं से जी वस्य बन्धो यदि कर्मा सम-सा योग-संयोगोऽमि प्रेतः स खल्वादिमान् आदिरहितो या पद्यादिमान् ततः किं पूर्व जीव प्रसूयेत पश्चात् कर्म पूर्व या कर्म पश्चाजीव प्रसूयेत, समं वा युगपद् वा तौ द्वावपि प्रसूयेयाताम् ? इति पक्ष त्रयमिति ॥ १८०५ ॥
"
अत्राऽऽद्यपक्षस्य दूषणमाह
न हि पुत्रमहेश्रो, खरसंगं वाऽऽयसंभवो जुत्तो । निकारण जायस्व य, निकारण थिय विद्यासो । १८०६ 'पूर्व जीवः पश्चारकर्म इत्येतदयुकम् यतो न कर्मचः पूर्वे (खरसंग वायसंभवो जुत्तों खरगृङ्गस्येवात्मनः सम्भ यो युक्तः अदेतुकत्वात् इयमेतुकं तद् न आयते यथा खरश्टङ्गम्, यच्च जायते तद् निर्हेतुकमपि न भवति, यथा घटः, निष्कारणस्य च जातस्य निष्कारण एव विनाशः स्वादिति
1
अमुमेव विकल्पं दूषयितुमाह
वाणा चिसो, निक्कारणओ न कम्पजोगो से । अनि कारण सो मुस्स वि होडिइ स भुओ १८०७ | अथ चेत् कर्मणः पूर्वमात्माऽनादिकालसिद्ध एव इति कि तस्य का इति
"
( निक्कारणओ इत्यादि) यद्येवम् ततः ( से ) तस्थ जीवस्य कर्मयोगः कर्मबन्धो न प्राप्नोति श्रकारणत्वात् नभस इव । अथ निष्कारोऽप्यसो भवति तर्हि मु. स्याऽपि भूयः स भविष्यति निष्कारणत्वाऽविशेषात् स तश्च मुक्तावप्यनाश्वास इति ॥ १८०७ ॥
·
S
For Private & Personal Use Only
यदि वा
दोज मनिच्च मुक्को, बंधाभावम्पि को व से मोक्खो १ ।
।
www.jainelibrary.org