________________
(१९३१) बंधा अभिधानराजेन्डः।
बंधणविमोयणगइ बीणि बन्धनानि भवन्ति, किंतु-(तेसिसि )श्री. नामिस्याह-"नियबज्झतयाण ति।" निवडामवध्यमानाम गीति शमो रमहकमणिभ्यायावत्रापि योज्यः । ततोऽय- निबद्धबध्यमानास्तेषां निबद्धबध्यमानानां पूर्वषद्धानां वध्य. मर्थः-तयोऽतरशब्दवाच्ययोस्तैजसकार्मणयोः स्वनाम्ना. मानानां च यत् कर्म संबन्धं परस्परं मीलनं करोमि दाससरेण च योगे त्रीणि बन्धनानि भवन्ति । यथा तैजस- णामिव जतु, अत एव जतुसम तदौदारिकाऽऽदिवन्धनमादिलैजसबम्धननाम, तैजसकासबन्धनमाम, कार्मणकार्मणव. शब्दाद्वैक्रियबन्धनमाहारकबन्धनं तेजसबन्धनं कार्मणय. चननाम । तदेवं नव श्रीणि त्रीणि च मिलितानि पञ्चदश
धनं शेयम्-सातव्यमिति गाथाऽक्षरार्थः॥ भाषार्थस्स्वयम्बन्धनानीति । अत्राऽऽह-पञ्चानां शरीराणां द्विकाऽऽदियो- इह पूर्वगृहीतैरौदारिकपुरलैः सह परस्परं गृह्यमाणानौदा. गप्रकारेण शितिः संयोगा भवन्ति । ततुल्यबन्धनानि रिकपुरलानुदितेन येन कर्मणा बध्नात्यात्माऽन्योन्यसंयुक्तान वकस्मास भवन्ति ।। उच्यते-श्रीदारिकचक्रियाऽऽहारकाणां करोति, तदीदारिकशरीरबन्धननाम दारुपापाणाऽऽवीनां ज. परस्परविरुद्धानामन्योऽन्यसंबन्धाभावात् पञ्चदशैव भवन्ति, तुरालाप्रभृतिश्लेषद्रव्यतुल्यम् । पूर्वगृहीतक्रियपुरलैः सह नाधिकानि । माह-यथा पञ्चदश बन्धनानि भवन्ति, ए. परस्परं गृह्यमाणान् वैक्रियपुद्रलानुदितेन येन कर्मणा व. बमनेनैव क्रमेण पञ्चदश साता अपि कस्मामाभिधीय- धनात्यात्माऽन्योन्यसंयुक्तान् करोति, तज्जतसमं वैक्रिय. म्ते , सहातितानामेव पन्धनभावात् । तथाहि-पाषाणयु- शरीरबन्धननाम । पूर्वगृहीतैराहारकशरीरपुरलैः सह परं. ग्मस्य कृतसंघातस्यैवोत्तरकालं बजलपरालाऽऽदिना बन्धनं स्परं गृह्यमाणानाहारकपुद्रलानुदितेन येन कर्मणा बना. क्रियते । तवसत् यतो लोके ये स्वजातौ संयोगा भवन्ति- त्यात्माऽन्योऽन्यसंयुक्तान् करोति, तज्जतुसममाहारकश. त एव शुभाः, एवमिहापि स्वशरीरपुरलानां स्वशरीरपुद्गलैः
रीरबन्धननाम । पूर्वगृहीतस्तैजसपुद्गलैः सह परस्परं गृह्यसहये संयोगरूपाः संघातास्ते शुभाइति प्राधान्यख्यापनाय
मागाँस्तैजसपुद्गलानुदितेन येन कर्मणा बध्नात्यात्माऽपञ्चैव संघाता अभिहिता इति ॥ ३६॥ कर्म०१ कर्म०।
न्योऽन्यसंयुक्तान् करोति तजतुसमं तैजसशरीरबन्धननाम । चंधणच्चुय-बन्धनच्युत-त्रि• । वृन्ताऽऽदिरूपान् बन्धना
पूर्वगृहीतः कार्मणपुरलैः सह परस्परं गृह्यमाणान् कार्मणपु. रुच्युते, "ताले जह बंधणन्चुए, एवं आउखयम्मि तुह.
दलानुदितेन येन कर्मणा बध्नात्यात्माऽन्योऽन्यसंयुक्तान् क. ति।" तालफलं यथा बन्धनात्-वृन्तारुच्युतः भूमौ पत.
रोति तजतुसम कार्मणशरीरबन्धननाम । यदि पुनरिवं शरी. ति एवं जन्तुरपि स्वाऽऽयुःक्षये त्रुट्यति-व्यवते । सूत्र०१
रपञ्चकपुद्गलानामौदारिकाऽऽदिशरीरनाम्नः सामर्थ्याद् गृहीश्रु०२ म०१ उ०।
तानामन्योऽन्यसंबन्धकारि बन्धनपश्चकंन स्यात्ततस्तेषां शरी पंधणच्छयणगइ-बन्धनच्छेदनगति-स्त्री० । बन्धनस्य-कर्म
रपरिणती सत्यामप्यसंबन्धत्वात् पचनाऽऽहतकुण्डस्थिता. णः सम्बन्धस्य वा छेदनेऽभावे गतिर्जीवस्य शरीरस्य वा
स्तीमितसतनामिकत्र स्थैर्य न स्यादिति ॥३४॥ कर्म०१कर्म। जीवात् बन्धनच्छेदनगतिः । गतिभेदे, भ० ८ ० ६ उ०।।
बंधणपच्चइय-बन्धनप्रत्ययिक-पु. । बध्यतेऽनेनेति बन्धनं बंधणच्छेयणया-बन्धनच्छेदनता-स्त्री० । एरण्डफलस्येव विवक्षितस्निग्धताऽऽदिको गुणः, स एव प्रत्ययो हेतुर्यत्र स कर्मबन्धनच्छेदने, भ.६ श०७ उ० ।
तथा । बन्धनजे बन्धे, भ०८ श०६ उ०। बंधणणाम-बन्धननामन्-न । बध्यन्ते-गृह्यमाणाः पुद्गलाःपू.
बंधणपरिणाम-बन्धनपरिणाम-पुं०। पुद्रलानां परस्परं संरले. गृहीतपुरलैः सह संश्लिष्टाः क्रियन्ते येन तद्वन्धनं,तदेव नाम
पपरिणामे, स्था• १० ठा०। बन्धननाम । कर्म०१कर्म यदुदयादौदारिकाऽऽविपुद्गलानां
सर्वत्र बन्धनपरिणामलक्षणं चैतत्पूर्वगृहीतानां गृह्यमाणानां च परस्परमभ्यशरीरपुरलैश्व सह- "समणिबयाएँबंधो, न होइ समलुक्स्वयाए वि नहो। सम्बन्धः । तस्मिन्नामकर्मभेदे, कर्म । तत्पञ्चधा । तद्यथा- वेमायनिद्धलुक्स्व-सणेण बंधो उ खधाणं ॥१॥" औदारिकबन्धनम्, वैक्रियबन्धनम्.आहारकबन्धनम्, तेजस- एतदुक्तं भवति-समगुण स्निग्धस्य समगुणस्निग्धेन परमा. बन्धनम्,कार्मणबन्धनम् । तत्र यदुदयादौदारिकपुरलानां पूर्व
एवादिना बन्धो न भवति, समगुणरूक्षस्याऽपि समगुणरू. गृहीतानां गृह्यमाणानां च परस्परं तेजसाऽऽदिशरीरपुद्रलैश्व क्षेणेति यदा विषमा मात्रा तदा भवति बन्धः । विषममा. सहसंबन्धस्तदौदारिकबन्धनम् । एवं वैक्रिय बन्धनम् , मा.
त्रानिरूपणार्थमुच्यते-" निद्धस्स निघण दुयाहियेणं, लुहारकबन्धनं च भावनीयम् । यदुदयात्पुनस्तैजसपुगतानां
क्खस्स लुक्खेण दुयाहियेणं। निद्धस्स लुक्नेण उबेर बंधो, पूर्वगृहीतानां गृह्यमाणानां च परस्परं कार्मणशरीरपुतलैश्व
जमवज्जो बिसमो समो बा ॥१॥" इति । स्था० १० ठा। सह संबन्धस्तरीजसबन्धनम् । यदुदयात् कर्मपुतलानां पूर्व
बंधणविमोयणगइ-बन्धनविमोचनगति-स्त्री०। बन्धनषिच्यु. गृहीतानां गृह्यमाणानां च परस्परं संबन्धस्तत्कार्मणबन्ध. | तानां विस्तरतया निर्व्याघातेन गमने, प्रक्षा । नम् । केचित्पुनर्वन्धनस्य पञ्चदश भेदानाचक्षते, ते च पञ्च
से किंतं बंधमविमोयणगती । बंधणविमोयणगती जं संग्रहादिग्रन्थतो वेदितव्याः।कर्म०६ कर्मपं०सं०। प्रवा। साम्प्रतं बन्धननामस्वरूपमाह
णं अंवाण वा अंबाडगाण वा मातुलुंगाण वा चिल्लाण वा उरलाइपुग्गलाणं, निवघवतयाण संबंधं । कविट्ठाण वा भयाण वा फणसाण वा दालिमाण वा जं कुणइ जउसमं तं, उरलाईबंधणं नेयं ॥ ३४॥ पारेवताण वा अक्खल्लोवाण वा चाराण वा तंदुलाण वा औदारिकाऽऽदिपुद्रलानामादिशब्दाक्रियपुद्गलानामाहार
पक्काणं परियागगताणं बंधणामो विप्पमुक्काणं वा णिकपुद्रलानां तैजसपुगलानां कार्मणपुलानाम् । किंविशिष्ट व्यापारणं आहे वीसाए गती पवत्ताह । प्रज्ञा० १६ पद ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org