________________
(१२३८) बंधण अभिधानराजेन्द्रः।
बंधय भषी शेवामां, भ्रान्तिरूपाऽषिया बैवान्तिकानामनादि- कधिनिद्यमशक्या, प्रमोदो-हर्षो. विभृम्भते-समुच्छलति, क्रेशरूपा पासमा सौगतानां, ततो दिक्षाभवीजा ऽऽदिभिः | चेतस्थम्तःकरणेऽस्य सरसाधकस्थ, कुता कस्माता, तेन शनैरुच्यते या सा । तथा तथा तेन तेन दर्शनभेदप्रकारेणे- प्रमोदवितम्भन खेदोऽपि यः प्रागत्यन्तरूपतयोः प्रमो. पा-वाभिमतव, अन्यैरप्यस्मद्विलक्षणैःकि पुनरस्माभिरित्या दस्तावज्जृम्भत एवेत्यपिशब्दार्थः। लभते प्राप्नोत्यातरमपिहिशब्दार्थः । एषा कर्मयन्धयोग्यता । मुक्तिमार्गावलम्बि- वकाश मिति । भिनिर्वृतिपुरपथप्रस्थितरिति ।
अथ दान्तिकमधिकृत्यैतविशेषमाहएवं सति यत्सिखं तदाह
न चेयं महतोऽर्थस्य, सिद्धिरात्यन्तिकी न च । एवं चापगमोऽप्यस्याः, प्रत्यावर्त सुनीतितः ।
मुक्तिः पुनद्वयोपेता, सत्प्रमोदाऽऽस्पदं ततः॥ १७ ॥ स्थित एव तदल्पत्वे, भावशुद्धिरपि ध्रुवा ।। १७०॥ नच-वेयं विद्याऽदिविषया महतो गरीयसोऽर्थस्य साध्या एवं चास्यां च कर्मबन्धयोग्यतायां सत्याम्, अपगमोऽपि स्य सिद्धिरुतरूपाऽऽत्यन्तिकी अत्यन्तभवा, न च भूत्वाऽपि व्यावृत्तिरूपोऽनपगमस्तावदस्त्येवेत्यपिशब्दार्थोऽस्या-यो- |
पुनर्विनाशात् । मुक्तिः पुनर्वयोपेता महत्वाऽत्यन्तिकभावयुक्ता ग्यतायाः प्रत्यावर्त प्रति पुद्रलपरावर्त नैकस्मिन्नेव चरमावर्ते |
सत्यमोदाऽऽस्पदं सतः सर्वातिशायिनःप्रमोदस्य स्थानं, ततो इत्यर्थः। सुनीतितो दोषाणां महासलक्षणात्सम्यायात् ,
द्वयोपेतत्वाद्धेतोरिति । योगिह द्विधा बन्धो-महाबन्धश्च, स्थित एव-प्रतिष्ठित एव , ततस्तल्पत्वे-मलालपत्वे
इतरश्च । तत्र मिथ्यादृष्टिर्महाबन्धः, शेषश्चतरश्च। योगवि.। भावशुद्धिरपि परिणतिनिर्मलता, किं पुनः प्रत्यावर्त मला
सम्प्रति "संते वा पनरबंधणे तिसयं" इति गाथासूचित
बन्धनपश्चदशकं व्याचिख्यासुराहपगम इत्यपिशब्दार्थो, ध्रुवा-निश्चिता स्थिता, अन्यथा मलापगस्यैवाभावादिति ।
ओरालविउन्नाऽऽहा-रयाण सगतेयकम्मजुत्ताणं । ततः शुभमनुष्ठानं, सर्वमेव हि देहिनाम् ।
नववंधणाणि इयरदु-सहियाणं तिनि तेसिं च ।।३६ ।। विनिवृत्ताऽऽग्रहत्वेन, तथाबन्धेऽपि तस्वतः॥ १७१॥ औदारिकवक्रियाहारकशरीराणां नव बन्धनानीति योगः। ततो भावशुद्धः सकाशाच्छुभं श्रेयस्कारि अनुष्ठान धर्मा
कीदृशानामिस्याह-स्वकतैजसकार्मणयुक्तानां प्रत्येकं स्वक. थोऽऽदिगोचरं सर्वमेव,हि स्फुटं देहिनां शरीरभाजाम् केने.
तैजसकार्मणानां मध्यादन्यतरेण युक्तानामित्यर्थः । (नव त्ति)
नवसंख्यानि बन्धनानि-बन्धनप्रकृतयो भवन्तीति । औदा. त्याह-विनिवृत्ताऽऽग्रहत्वेन व्यावृत्तात्यन्तवितथाभिनिवेश
रिकक्रियाऽहारकाणां त्रयाणामपि प्रत्येकं स्वनाम्ना तैजसेन भावेन, 'तथाबन्धेऽपि तत्प्रकाराल्पाऽल्पतरबन्धसद्भावेऽपि
कार्मणेन च योगाद् द्विकसंयोगनिष्पन्नान्ये कैकस्यौदारिका. किं पुनस्तस्याप्यभाव इत्यपिशब्दार्थः । तवतो-निश्चयवृ
ऽऽदेस्त्रीणि त्रीणि बन्धनाति भवन्ति तेषां च त्रयाणां त्रिकाणां स्या जायत इति ।
मीलने नवबन्धनानीति । तथाहि-औदारिकौदारिकबन्धनना. नात एवाणवस्तस्य, प्राग्वत संक्लेशहेतवः।
म. औदारिकतैजसबन्धननाम, औदारिककार्मणबन्धननाम। तथाऽन्तस्तत्वसंशुद्धे-रुदग्रशुभभावतः ॥ १७२ ॥
वैक्रियवैक्रियबन्धननाम , वैक्रियतैजसबन्धननाम, वैक्रिय. न-नैवात एव विनिवृत्ताऽऽग्रहत्वादेवाऽणवो-शानाऽऽवर- कार्मण बन्धननाम। श्राहारकाऽऽहारकबन्धननाम,माहारक. णादिकर्माण वस्तस्य चरमपुद्गलपरावर्तवर्तिनो जन्तोः। प्रा. तैजसबन्धननाम , आहारककार्मणबन्धननाम । तत्र पूर्वगृ. ग्वत्माच्यपरावर्तेयिव । संक्लेशहेतवो मालिन्यनियन्धना जा हीतरीदारिकशरीरपुर लैः सह गृह्यमाणादारिकपुरलानांब. यन्ते , तथेति हेत्वन्तरसमुच्चये, अन्तस्तत्वसंशुद्धेरन्त- म्धो येन क्रियते तदौदारिकौदारिकबन्धननाम । येनौदारि• स्तवमात्मा तस्य संशुद्धः स्वभावभूतमलक्षयात् य उदग्र- कपुरलानां तैजसशरीरपुद्गलैः सह सम्बन्धी विधीयते त. उस्कटः शुभो भावस्तस्मात् ।
दौदारिकौदारिकतैजसबन्धननाम । येनौदारिकपुगलानां का. अयं चास्य तथाविधकर्भबन्धो भवन्नपिन तथा- मणशरीरपुरलैः सह सम्बन्धी विधीयते तदादारिककाविधभयाय संपद्यत इति दर्शयन्नाह
मणबन्धननाम। एवमनेन न्यायेनान्यान्यपि बम्धनानि पा. सत्साधकस्य चरमा, समयाऽपि विभीषिका ।
च्यानि । शेषबन्धननिरूपणायाऽऽह-"इयर दुसहियाणं ति. न खेदाय यथाऽत्यन्तं, तद्वदेतद्विभाव्यताम् ॥ १७३ ।।
निति" इतरे स्वकीयनामापेक्षयाऽन्ये तैजसकार्मणशरी. सत्साधकस्य तथाविधां विद्यां सम्यग् साधयितुं प्रवृत्तस्य
रे, ततः प्राकृतत्वादन्यथोपन्यासेऽपि द्वे च ते इतरे चद्वी. पुंसबरमा पर्यन्तवर्तिनी समयाऽपि संनिहिताऽपि,किं पुन
तरे ताभ्यां सहितानि युक्तानि द्वीतरसहितानि । यद्वा. ईरे इत्यपिशब्दार्थों, विभीषिका घेतालाऽऽदिदर्शनरूपा,न ख.
(दुत्ति) द्विकं इतरच्च तद्विकं चेतरद्विकं तेन सहिता. दाय श्रमाय, यथाऽत्यन्तमतीव, तद्वत् साधकबरमविभीषि
नि इतरद्विकसहितानि तेषां द्वीतरसहितानामितरद्विकस. कावत् एतत् चरमाऽऽवर्तकर्मवन्धरूपं वस्तु:विभाव्यतां वि
हितानांवा। औदारिकक्रियाऽऽहारकाणामत्रापि योज्यम् । मृश्यतां,विवेकवतां प्रधानाऽनागतवस्तुप्रतिबन्धाश्चेतस इति।
त्रीणि बन्धनानि भवन्ति । अयमाशय:-प्रत्येकमौदारिक. दृष्टान्तमेवाधिकृत्याऽऽह
वैक्रियाऽऽहारकाणां तैजसकार्मणाभ्यां युगपत् संयोगे त्रि.
कसंयोगरूपाणि श्रीणि बन्धनानि भवन्ति । तथाहिसिद्धेरासनभावन, यः प्रमोदो विजृम्भते ।
औदारिकतैजसकार्मणबन्धननाम, वैक्रियतैजसकामणबन्ध. चेतस्यस्य कुतस्तेन, खेदोऽपि लभतेऽन्तरम् ।। १७४॥ ननाम , आहारकतैजसकामणबन्धननाम । अर्थः पूर्वोक्त सिद्धेर्विद्यादिवशीभावस्याऽसन्नभावन-सन्निधितत्वेन, यः । एव। न केवल मेषामौदारिकाऽऽदीनामितरद्विकसहितानामेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org