________________
बंधमोक्खसिद्धि अमिषानराजेन्द्रः।
बंधमोक्खसिकिनहि मुक्कयक्एसो, बंधमारेममो नमसो। १८० शरीर-कर्मयोरनादिः सन्तान इति प्रतिक्षा, परस्परं हेतु. अथवा-कर्मयोगाभाषा नित्यमुक्त वा सो भवेत् । तुमझावात्. बीजापुरचदिति । ततब कि पूर्व जीप: दिपा-माया माये का किस तस्य मोक्षम्यपदेशः | पश्चात् कर्म'' इत्यादि पाबत पक, अनादित्वात् तस्सं. सपबखनमसर कस्यापि मुलम्पपदेडो मतः, पपू। तानस्येति ॥ १८१३॥
कत्वा मोक्षस्थ । तस्माद् पूर्व सीकर पचात् कर्म' पतदेख कर्मसम्तानस्याऽनादित्वं साधयनारइति प्रथमविकल्प इति ॥ १८०८।।
अस्थि स देहो जो क-म्पकारखं जो य कामयस्स । अब पूर्व कर्म पश्चाजीया युनपद वा द्वापपि'. कम्मं च देहकारण-मत्वि यजं कसममस्स ॥१८१४॥ ति पक्षद्वयस्थ प्रतिविधानमाह
अस्ति स कश्चित् देहो योऽप्रेतनस्य कर्मणः कारणम् , न य कम्मस्स वि पुलं, कतुरवावे समुभवो जुत्तो । पश्चान्यस्याऽतीतस्य कर्मणः कार्यम् । तथा कर्माऽपि निकारणमो सोविय, तहजुगवुप्पषिभावे या १८०६।
समस्ति । किं विशिष्टम् ।, इत्यार-पदप्रेतनस्य देहल का.
रणम्, यच्चान्यस्थाऽतीतस्य कार्यमिति । एवममादी संसारे न हि कत्ता कजं तिक, जुगबुप्पत्तीऍ जीवकम्माणं ।
न कसिन् विभाम्यति, मतोऽनादिर-कमेसम्तान इति । जुत्तो गबएसोऽयं, जह लोए मोविसावाणं ।। १८१०॥ आह-जनुबन्धमोक्षाविह साधयितुं प्रस्तुती, ततः कर्मन. जीवात् प्राइ कर्मयोऽपि समुद्भवो युक्तः, कर्तु- सम्तानस्यामादित्वसाधनमसंबडमिव जयते । तदयुतम्, जीवस्य तदानीमभाषा. प्रक्रियमाणस्य च कर्मस्वाऽयो- अभिप्रायापरिज्ञानात् , न यकृतं कर्म सम्भवति किवत गात, निकारणस्थमसौ कर्मसमुद्भवः स्यात् , ततोऽ.
इति कर्म 'इति व्युत्पत्ते, यव तस्य करणमसावेवबन्ध कारणजातस्याऽकारलत एव विनाशोऽपि स्यादिति । तथा.
इति कथं न तसिद्धिः ॥१८१४॥ युगपदुत्पत्तिभाषेच प्रत्येकपक्षोक्का दोषाः बाच्या'.
मनु यदि क्रियत इति को ध्यते, तर्हिकोति शेषः-नितुकत्वात् प्रत्येकवदुभयस्याऽपि समुदित
ऽस्य देहस्य च का, इत्यादस्याऽनुत्पत्तिरिस्पादि । न च युगपदुत्पन्नयोर्जीव-कर्मणोः
कत्ता जीवो कम्म-स्स करणनो जहघरस्स परकारो। कर्ट-कर्मभावो पुज्यत इत्येतदेवाऽऽह-'न हीत्यादिन हि एवंचिय देहस्स वि, कम्मकरणसंभवाउ ति॥१८॥ युगपदुस्पनयोजीब-कर्मणोः 'अयं जीवः कर्ता' 'दं वा कर्ता चाउन कर्मणो जीवः, करण समेतत्वावू, दण्डाss. शानावरसाऽऽविपुलनिकुरम्बं कर्म' इति व्यपदेशो यु. दिकरणयुक्तकुलालबत् घटस्य, करणं बेह जीवस्थ कर्म ज्पते , पचा लोके सव्येतरगोविषाणयोरिति ॥ १८०६ ॥ निर्वःयतःशरीरमयगन्तव्यम् । एवं देहस्याऽप्यारमैत्र का ॥१८१०॥
ता, कर्मरूपं करणं कर्मकरणं तस्संभवात्-तयुक्तस्वात् , द्वितीय मूलविकल्पमधिकृत्याऽऽह
दण्डाऽऽदिकरणसमेतकुलालादिति ॥ १८१५॥ होजाबाईमो वा, संबंधो तह विन घडए मोक्खो।
. प्रधान प्रेर्य परिहारं वाऽऽहजोडलाई सोऽणतो, जीवनहाणं व संबंधो ॥ १८११॥
कम्मं करणमसिद्धं, च ते मई को तयं सिदं । स्थादेततअनादिरेव जीवकर्मणोः सम्बन्धः-संयोगः । किरियाफलमोय पुणो,पढिवज तमग्गिभूहब १८१६॥ मनु तथाऽपि मोक्षो न घटते, यस्माद् योऽनादिः संयो. स्थादेतत् , अतीन्द्रियत्नासिवात् कर्मणः करणत्वम. म: सोऽनम्तो दृष्टः, यथा जीवनमसोः । नयाकाशेन सिद्धम् तदयुक्तम् , यतःकार्यतः-कार्यद्वारेण तर सिखमेव, सहजीवस्य काचिदपि संयोगो निवर्यते । एवं कर्मणा तथाहि-विद्यमानकरणं शरीराऽऽदि, कृतकत्वात् , घटादि अपि सहाऽसौ न निवर्तेत , तथा च सति मुक्त्यभाव- पन् , यथास्य करणं तत् कमैव, तस्मादस्त्येव तत् । प्रसाति १८११॥
अथवा-विद्यमानकरणमेवाऽऽस्मशरीरलक्षणद्वयम् , कर्तृउपसंहरमाह
कार्यरूपत्वात् , कुलाल-घटादिवत् । यह कर्तुरात्मनः इय जुत्तीएँ न घटइ, सुव्वद य सुईसु बंधमोक्ख ति । शरीरमुत्पादयतः करणं तत् कर्मेति कथं न तरिसखिः । तेण तह संसमोऽयं, न य कोऽयं जहा सुणसु।१०१२।।
तथा फलबत्यो दानाऽऽदिक्रिया, चेतनाऽऽरण्धक्रियारूप. इत्येवं युक्तयुक्त्या बन्धो मोक्षच न घटते, भूयते च
स्वात् , यच्च तासां फलं तत् कर्म । इत्यग्निभूतिरिव स्व
मपि प्रतिपद्यस्वेति ॥ १८.६॥ असिषुवेदवाक्येयसी । ततस्तष संशयोऽयम् । यथा था. ऽयं न कार्यस्तथा ऋण सौम्य ! इति । उत्तर पूर्वपक्षः॥
योक्तम्-'योऽनादिः संयोगः सो:
__ मन्तो यः' इत्यादि । तत्राऽऽह॥ १८१२॥ अत्र प्रतिविधीयते-तत्र यत् तावदुक्तम्-कि पूर्व
जं संताणोषणाई, तेणाऽणंतोऽवि सायमेगंतो। जीवः पश्चात् कर्म, उत व्यस्यया?'त्या.
दीसह संतो वि जो, कल्पइ वीर्यकुराईणं ।।१८१७।। दि । तत् सर्वमयुक्तम् । कुता ? इत्याह
• यत्-यस्माजीव-कर्मसंयोगसन्तानोऽनाविस्तेन तस्माद.
नन्तोऽपि ' इति नायमेकान्तः, यतोऽनादिरपि संयुक्तयोर्वसंतायोऽणाईओ, परोप्परं हेउ-देउभावाभो।
स्तुनःसन्तानसान्तोऽपिकचिदश्यते, यथा बीजा. देहस्स य कम्मस्स य, मंडिय! बायकुराणं व ॥१८१३॥ पुराऽऽदीनां सन्तान इति ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org