________________
बंध
(१२३१) बंधण
अभिधानराजेन्द्रः। राजकमवान् स्थित्वा वैक्रियं गतस्ताव प्रथमसमये सर्व पथा रत्नप्रभामारकाणामित्येतदर्शयनाह-भिसुरकुमारस्यावन्धकोजातस्ततम क्रियस्य वैकिपस्य सर्ववन्धयोरम्तरं वित जघन्य स्थितिरसुरकुमारादीनां व्यस्तराण. दश पावा शकभषास्ते च बहवोऽप्यन्तर्मुसमातर्मुहर्ने, वर्षसहखाणि ज्योतिषकाणां पश्योपमाभागा सौधादि. बहूनां पुलकभवानां प्रतिपादितत्वात् । ततश्च सर्वच पुतु (पलियं अहियं दोसारसाहिया सत्तदस यचोहसेस्यादि) धान्तरं यथोकं भवतीति । [उकोसेणं प्रणेतं कालं
मानतसूत्रेबस्सरकालो ति ] कथं वायुर्वेक्रियशरीरी भवन जीवस्स मां मंते ! अणायदेवचे नोभाणयदेवचे दु. मृतो बनस्पत्यादिवनम्तं का स्थित्वा कियशरीरं पुन.
च्छा १ । गोयमा! सम्वधंतरं जहनेणं अट्ठारससागयंदा लप्स्यते तदा यथोक्तमन्तरं भविष्यतीति । [एवं देसघ. धंतर पिसि)भावमा चास्य प्रागुक्तानुसारेणेति ।
रोवमाई वासपुत्तमम्भहियाई, उक्कोसेणं प्रणतं कालं रत्नप्रभाभूने
वणस्सइकालो , देसबंधंतरं जहमेणं वासपुरतं, उक्कोजीवस्स णं भंते ! रयणप्पभापुढपिनेरइयत्ते नोरयणप्प- सेणं अणंतं कालं वणस्सइकालो, एवं . जाव प्रचु. भापडविपुच्छा? । गोयमा! सम्बबंधंतरं जहसेयं दस-ए, नवरं जस्स जा ठिई सा सध्यबंधंतरं जहमेणं वाबाससहस्साई अंतोमुत्तमम्भहियाई, उक्कोसेणं वणस्सइ सपहसमन्भहिया कायब्बा, सेसं तं चैव । गेविजकप्पा. कालो.देसबंधंतरं जहमेअंतोमहउकोसेमं प्रयतं तीयपुच्छा । गोयमा! सव्वबंधंतरं जहमेणं बावीस कालं बस्सइकालो एवं नाव आहे सतमाए, गबरं सागरोबमाई वासाहुत्तमम्भाहियाई, उक्कोसेणं अणंतं जा जस्स ठिई जहलिया सा सवधंतरं जहमेणं अं. कालं वणस्सइकालो, देसबंधंतरं जहमेणं पासपूर, तोमुत्तमम्भहिया कायब्बा, सेसं तं चेव । पंचिंदियति- उक्कोसेणं वणस्सइकालो ॥ रिक्खजोणियमणुस्साण य जहा बाउकाइयाणं, भसुरकु- (सम्वबंधतरमित्यादि) पतस्य भाषना-मानतकल्पीयो देख मारनागकुमार जाव सहस्सारदेवाणं, एरसिं जहा रय
उत्पचौसर्वबन्धकास चाष्टादशसागरोपमाणि तत्र स्थित्या णप्पभापुढविनेरइयाणं, नवरं सम्बबंधंतरं जस्स जा लिई
ततश्च्युतो वर्षपृथक्त्वं मनुष्येषु स्थिरवा पुनस्तत्रैवोप
प. प्रथमसमये चाऽसौ सर्वबन्धक इत्येवं सर्वबन्धास्तअहमिया सा अंतोमुत्तमम्भाहिया कायबा, सेसं.तं चैव ।।
रंजघन्यमष्टादशसागरापमाणि वर्षपृथक्त्वाधिकानीति, उ(सम्वबंधतरमित्यादि) पतद्भाव्यते रक्षप्रभानारको दश.
स्कृष्टत्वनन्तं कालम् । कथं स देवस्तस्माच्युतोऽनन्तं का वर्षसहरस्थितिक उत्पत्ती सर्वबन्धकस्तत उवृत्तस्तु गर्भ- घमस्पत्यादिषु स्थित्वा पुनस्तत्रैवोत्पन्नः प्रथमसमये चाsजपञ्चेन्द्रियेष्वन्तर्मुहूर्त स्थित्वा रत्नप्रभायां पुनरप्युत्पन्न- खौ सर्वबन्धक इत्येवमिति । (देसबंधंतरं जहरणेणं वा. स्तत्र च प्रथमसमये सर्वबन्धक इत्येवं सूत्रोक्तं जघन्यमा
सपुडत त्ति ) कथं स एव देशबन्धकः संश्च्युतो वर्षन्तनं सर्ववन्धयोरिति, अयं च यदाऽपि प्रथमोत्पत्तौ त्रिसम
पृथक्त्वं मनुष्यत्वमनुभूय पुनस्तत्रैव गतस्तस्य च सर्षपयविग्रहेणोत्पद्यते तदाऽपि न दशवर्षसहस्राणि त्रिसमय
धामन्तरं देशवन्ध इत्येवं सूत्रोकमन्तरं भवति। रहव यपपि न्यूनानि भवन्ति अन्तर्मुहूर्तस्य मध्यात्समयत्रयस्य तत्र प्र.
सर्वबन्धसमयाधिकं वर्षपृथक्त्वं भवति तथाऽपि तस्य वर्ष. क्षेपासच तत्प्रक्षेपेऽप्यन्तर्मुहर्तस्वव्याघातस्तस्यानेकभेदत्वा
पृथक्त्वादनम्तरस्वविवक्षया न भेदेन गणनमिति, एवं दिति । (उकोसेणं वणस्सइकालो त्ति ) कथं रत्नप्रभानार. क उत्पत्ती सर्वबन्धकस्तन उदृत्तश्चानन्तं कालं बनस्प
प्राणताऽऽरणाच्युतप्रैधेयकसूत्राण्यपि, अथ सनत्कुमाराssस्यादिषु शित्वा पुनस्तत्रैवोत्पद्यमानः सर्ववन्ध इत्येवमु
दिखइसाराम्ता देवा जघन्यतो नवदिनाऽऽयुभ्य मानतात. स्कृष्टमन्तरमिति । (देसवंधंतरं जहलेसं अंतोमुहुरा ति)
चच्युताम्तास्तु मवमासाऽऽयुकेभ्यः समुत्पद्यन्त इति जीब कथं रत्नप्रमानारको देशबन्धकस्सन् मृतोऽन्तर्मुहर्ताऽऽयु:
समासे अभिधीयते । ततश्च जघन्यं तत्सर्वबग्धान्तरं तर. पश्चेन्द्रियतिर्यक्रयोत्पद्य मृस्वारस्नप्रभानारकसयोत्पलस्तत्रच दधिकतजघन्यस्थितिरूपं मामोति । सत्यमेतत् , केवलं मद्वितीयसमये देशबन्ध इत्येवं जघन्य देशवम्धस्यान्तरमि- तान्तरमेवेदमिति । अनुत्तरविमानसूत्रे ( उक्कोसेपमित्या. ति । ( उक्कोसेणमित्यादि ) भावमा प्रागुक्तानुसारेणेति, शर्क. दि) उत्कर्ष सर्षवम्धान्तरं देशबन्धान्तरंच संख्यातामि साग. रप्रभाऽदिनारकबक्रियशरीरबन्धस्यान्तरमतिदेशतः संक्षपा. रोपमामि यतो मानम्तकालमनुसरविमानच्युतः संसरति । र्थमाह-(एवं जावेत्यादि)द्वितीयाऽनिधिषीषु जघन्या स्थित तानि बजीपसमासमतेन द्विसंख्यानीति । तिः क्रमेणैकं त्रीणि सनदश सप्तदश द्वाविंशतिश्च सागरोप
अथ क्रियशरीरदेशबन्धकाऽऽदीनामस्पस्थाऽदि. माणीति, पञ्चन्द्रियेत्यादौ (जहा घाउकाइयाण त्ति जघन्ये.
निरूपणायाऽऽहनान्तमुहर्समुत्कृष्टतः पुनरनन्तं कालमित्यर्थोऽसुरकुमाराss- जीवस्स णं भंते ! अणुत्तरोववाइयपुच्छा ? गोयमा! यस्तु सहस्त्रारान्ता देवा उत्पत्तिसमये सर्वबन्धं कृत्वा सम्वबंधंतरं जहरेणं एक्कतीसं सागरोवमाई बासपुरस्वकीयां च जघन्यस्थितिमनुपाल्य पशेन्द्रियतिर्य जघन्ये. नान्तर्मुर्सायुक्कत्वेन समुत्पन मृत्वा च तेष्वेव सर्वबन्धका
त्तमम्भहियाई, उक्कोसेणं संखेआई सागरोवमाई, देसजाता एवं च तेषां वैक्रियस्य जघन्यं सर्वबन्धान्तरं जवन्या
बंधतरं जहणं वासहुतं, उक्कोसेणं संखेआई सागसरिस्थतिरन्तर्मुहूर्णधिका वक्तव्या; उत्कृष्टं स्वनन्तं काल रोवमाई। एतसि यं भंते । जीवाणं वेउम्बियसरीर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org