________________
बंधय
रियो जीवोत्परतो बैंकियस्थानम स्ति पुनरोदा रिकशरीरस्यावश्यं प्रतिपत्तेरिति ॥ रयणप्पभाविनेरच्छा है। गोयमा ! सव्वबंधे एकं समयं देसबंधं जहोणं दमवाससहस्साई तिसमयऊथाई उकोले सागरोवं सम्पूर्ण । एवं ० जाव अहे सतमाए, वरं दंसबंधे जस्स जा जहथिया ठिई सा तिसमयऊणा कायना ०जाब उको सा समय था । पंचिदिपतिरिवलनो खिमाणं पशुसाय जहा वाकाइयाणं असुरकुमारनागकुमार • जाव प्रणुत्तरोबवाइयाणं जहा नेरइया, खवरं जस्स ना ठिईसा भाविपन्या जाव अणुचरोबवाइयाणं सव्यबंधे एकं समयं देशबंचे जहां एकतीस सागरोपमाई तिसमयऊणाई । उक्कोसेणं तेत्तीमं सागरोवमाई समयऊणाई | (रण्यमेत्यादि) (सबंध जडणं सवासहरुला इति ) कथं त्रिसमयविग्रहेण रत्नप्रभायां जघन्यस्थितिर्नारकः समुत्पन्नस्तत्र च समयद्वयमनाहारकस्तृतीये च समये सर्वबन्धकस्ततो देशको वै समयत्रयन्यूनं वर्षसहस्रदशकं जघन्यनो देशबन्ध [कों] सागरीयमं समपूर्ण ति) कथमविप्र रत्न भायामुत्कृष्ट स्थितिर्नारकः समुत्पन्नस्तत्र च प्रथमलमये सर्वबन्धको वैकियशरीरस्य ततः परं धरतेन सर्व बन्धसमयेन सामरोपममुत्पतो देशयन्ध इति एवं सर्वत्र सर्वबन्धः समयं देशबन्धश्च जघन्यो विग्रहसमयत्रयन्यूनो निजनिजजघन्य स्थिति प्रमाणो वाच्यः, सर्वबन्धसमयन्यूनोत्कृष्टस्थितिप्रमाणश्चोत्कृष्ट देशवन्ध इत्येतदेवाऽऽह एवं जावेत्यादि) पञ्चेन्द्रियतिर्यग्मनुष्याणां वैक्रिय सर्वबन्ध एकं समयं देशबन्धस्तु जघन्य एकसमयमुत्कर्वेर्मु मेतदेवातिदेशेनाऽद्द - (पंचिदियेत्यादि) यश्च" अंते। मुडुत्तं नर
(१९३०) अभिधानराजेन्कः |
9
दोहरि तिरियमरसु देवे अमाउ क्फोस विवरणकाल १" इति वचनसामर्थ्यादस्तचतुष्टयं देशबन्ध इत्युच्यते तन्मताभतरमित्यवसेयमिति । उक्तो वैक्रिय शरीरप्रयोगबन्धस्य
कालः ।
Jain Education International
अथ तस्यैवान्तरं निरूपयन्नाहबेडसरपद्यगबंधंतरे णं भंते 1 कालयो ! केवचिरं होई । गोषमा | सम्वतरंज ए कं समयं उक्कोसेणं अतं कालं श्रणंताओ ०जाव अवलियाए असंखेजइभागो, एवं देसवंधंतरं पि । बाउकाइयवे उब्विय सरीरपुच्छा ? । गोयमा ! सव्वधंतरं जहतो कोसे पलिश्रोषमस्व असंभा । । गं । एवं सबंधंतरं पि । तिरिक्खजोणिय पंचिदियवेडविय सरीरपयोग बंधतरपुच्छा ? । गोयण ! सव्वबंधंतरं जइसे अंतोमुत्तं, उकोमेणं पुन्चको डिपुहुतं । एवं देसतरं पि एवं मयस्स वि ॥
बंधण
"
( बेस्यादि ) ( सम्बंधंतरं जहणं एकं समयं ति ) कथमोहारिक शरीरी वैक्रियं गतः प्रथमसमये सर्व बन्धको द्वितीये देशबन्धको भूत्वा मृतो देवेषु नारकेषु या वैशिरीरिष्यविनोत्पद्यमानः प्रथमसमये स बन्धक इत्येवमेकः समयः सर्वबन्धान्तरमिति । ( उक्कोयंका ति ) कथमौदारिकशरीरी वैक्रियं गतो वैक्रियशरीरिषु वा देवाऽऽदिषु समुत्यक्षः, स च प्रथमसमये सर्वबन्धको भूत्वा देशबन्धं च कृत्वा मृतस्ततः परमनन्तका समोदारिकसnifty वनस्पत्यादिषु स्थिरपा वैकिवशरीवत्सूत्पन्नस्तत्र च प्रथमसमये सर्वबन्धको जातः, एवं च सर्ववन्धयपोक्रमन्तरं भवतीति । एवं देवंयंत ति) जयम्यकृतोऽनन्तकालमित्यर्थः भावना चास्य पूर्वोक्तानुसारेणेति । ( वाउकाइत्यादि ) ( सन्त्रबंधंतरं जनेणं अंतोमुटुसं ति ) कथं वायुरौदारिक शरीरी वै. क्रियशक्तिमापनस्तत्र च प्रथमसमये सर्व्वबन्धको भूत्वा मृतः पुनर्वायुरेव जातस्तस्य वा पर्याप्तकस्य निर्म नीयन्त मासी पयसको भूत्या पिशरीर मारभते, तत्र चासौ प्रथमसमये सर्वबन्धको जात इत्येषं सर्वबन्धान्तरमन्तर्त्तमिति । उक्कों सेणं पलिओम भार्गति कथं वायुदारिकशरीरी किये ग तस्तत्प्रथमसमये च सर्वबन्ध कस्ततो देश बन्धको भूत्वा मृत. ततः परमोदारिक शरीरिषु वायुषु पश्योपमा भागम तिबाह्यावश्यं वैक्रियं करोति, तत्र च प्रथमसमये सर्वबन्ध पच सर्ववयोर्यपोक्रमस्तरं भवतीति एवं देवं तरं पित्ति ) । श्रस्य भावना प्रागिवेति । ( तिरिक्खेत्यादि ) सतरंज अंतोति ) कथं पचेन्द्रिय तिर्यग्योनिको वैक्रियं गतस्तत्र च प्रथमसमये सर्वबन्धकस्ततः परं देशबन्धको अन्तर्मुहूर्त्तमात्रं तत औदारिकस्य सर्वबन्धको भूत्या समर्थ देशको जातः पुनरपि श्रदेयमुना कि करोमीतिक कुर्वतः प्रथमसमर्थ सर्वम् एवं च सर्वयन्पयोर्यथाक्रमन्तरं भवतीति । उकोसेणं पुग्वको डिपुहुत्तं न्ति ) कथं पूर्वकोट्यायुः पचे. न्द्रियतिर्यग्योनिको वैक्रियं गतस्तत्र च प्रथमसमये सर्वयम्पकस्तो देशवन्धको भूत्वा कालान्तरे मृतः पूर्वकोटा पञ्चेन्द्रियति पूर्वज बारान् ततः सप्तमेऽष्टमे वा भवे वैक्रियं गतस्तत्र च प्रथमलमये सर्वबन्धं कृत्वा देशको सर्वोत्कृ यथाक्रमन्तरं भवतीति । एवं सतरं पिसिना चास्य सर्वबन्धान्तरेकिभावनाऽनुसारेण कर्म
>
यमा
वैक्रिय शरीरबन्धान्तरमेव प्रकान्तरेण चिन्तयन्नाहजीवस्स णं भंते ! वाकाइयत्ते नो वाउकाइयत्ते पुरारवि वाउफाइले बाडाइयगिदियवेत्रियपुच्छा। गो ! सव्वबंधंतरं जहमेणं अंतोमुहुतं, उक्कोसेणं अ तं कालं वणस्सकालो । एवं देसबंधंतरं पि । (जीवस्स इत्यादि) ( सव्वबंधंतरं जदणं अंतमुत्तं ति ) कथं वायुर्वेपिशरीरं प्रतिपद्मस्तत्र च प्रथमसमये सर्व बन्धको भूत्या सुतस्ततः पृथिवीकाधि के पुरस्तावि कपमार्थ स्थित्वा पुनर्वास्तत्रापि कतिपया
For Private & Personal Use Only
www.jainelibrary.org