________________
(१२२६) बंधाण अभिधानराजेन्द्रः।
बंधण ति) धनस्पतिकायिकानां जघन्यतः सर्षबन्धान्सरं वे खु. यमा ! वीरियसजोगसम्बयाए . जाव माउंवा पडुच्च सके भवग्रहणे "एवं चेष सि" करणात् त्रिसमयोने इति.
रयणप्पभापुढवि जाव बंधे, जाव भहे सत्तमाए । तिश्यम् पतद्भावना च-वनस्पतिकायिकतिसमयेन विग्रहेणो. स्पन्नस्तत्र च विग्रहस्थ समयद्वयमनाहारकस्तृतीयसमये
रिक्खजोणि यपंचिंदियवेउब्वियसरीरपुच्छा ? । गोयमा ! च सर्वबन्धको भूत्वा सुलकभधं च जीवित्वा पुनः पृथि
वीरिय०जहा वाउकाइयाणं । मणुस्सपंचिंदियवेचियसरीग्यादिषु तुझकभवमेव स्थित्वा पुनर विग्रहेण वनस्पति. रप्पोगपुच्छा ? । एवं चेव असुरकुमारभवणवासिदेवपंचिकायिकेष्वेवोत्पन्नः प्रथमसमये च सर्वबन्धकोऽसाविति स. दियवेउन्चिय जाव बंधे । जहा रयणप्पभापुढविणेरड्याप्रबन्धयोखिसमयोने के क्षुल्लकभवग्रहणे अन्तरं भवत इ
णं एवं • जाव थणि यकुमारा, एवं वाणपतरा, एवं ति। ( उकोसेपमित्यादि ) श्रयं च पृथिव्यादिषु काय. स्थितिकाले ( पचं दसबंधंतरं पि ति ) यथा पृथि
जोइसिया, एवं सोहम्मकप्पोवगया वेमाणिया, एवं जाव ज्यादीनां देशबम्धान्तरं जघन्यमेवं वनस्पतेरपि । तच छ. अच्चुयगेवेञ्जगकप्पातीयवमाणियाण यन्वा । अणुसरोववा. सकभवग्रहणं समयाधिकम् । भावना चास्य पूर्ववत् । । उ. इयकप्पातीयवेमाणिया एवं चेव । वे उब्वियसरीरप्पभोगधे कोसेणं पुदविकालो ति) उत्कर्षण बनस्पतेदेशबन्धान्तरं
णं भंते ! कि देसबंधे,सवबंधे। गोयमा देसबंधे वि सपृथिवीकायस्थितिकालोऽसंख्यातावसर्पिण्यादिरूप इति ।
व्यबंधे वि । वाउकाइयएगिदिय एवं चेव । रयणप्पभापुढअधौदारिकदेशबन्धकादीनामल्पत्वादिनिरूपणायाऽदएएसिणं भंते ! जीवा णं ओरालियसरीरदेसबंधगाणं
विनेरइया एवं जाव अणुत्तरोववाइया । वेउन्चियसरीरसबबंधगाण य भवंधगाण य कयरे कयरे जाव विसे
प्पोगबंधे णं भंते ! कालो केवचिरं होइ १ । गोयमा ! साहिया वा । गोयमा ! सव्वत्योवा जीवा पोरालियस
सव्वबंधे जहमणं एवं समयं,उक्कोसेण दो समया, देसबंधे रीरस्स सम्बंधगा, प्रबंधगा विसेसाहिया, देसबंधगा अ
जहणणं एक समयं, उक्कोसेणं नेत्तीसं सागरोवमाइं समयणासंखेनगुणा ॥
इं। वाउकाइयएगिदियवे उब्धियपुच्छा । गोयमा ! सव्व. । (एएसिमित्यादि) तत्र सर्वस्तोकाः सर्वबन्धकास्तेषामुत्पः | बंधे एकं समयं,देसबंधे जहमेणं एवं समयं,उकोसेणं अंतो शिलमय एष भावादबन्धका विशेषाधिका यतो विग्रहगतो मुहृत्त। सिखत्वाऽऽदौ च ते भवन्ति । ते च सर्वबन्धकापेक्षया विशे | (वीरियेत्यादी) यावत्करणात (पमायपचया कम्मं च जोगं पाधिका,देशबन्धका असंख्यातगुणा देशबन्धकालस्याऽसं. च भवं च त्ति ) द्रष्टव्यम् (लद्धि वत्ति) वैक्रियकरणलब्धि ख्यातगुणत्यादेतस्य सूत्रम्य भावनां विशेषतोऽग्रे वक्ष्याम इति ॥ या प्रतीत्य । एतच्च वायुपञ्चेन्द्रियतिर्यग्मनुष्यानपेक्ष्योल, अथ वैक्रियशरीरप्रयोगबन्धनिरूपणायाऽह
तेन वायुकायाऽऽदिसूत्रेषु लब्धि वैक्रियशरीरबन्धस्य प्रत्ययवे उब्वियसरीरप्पोगबंधे णं भंते ! कइविहे पमत्ते । तया वक्ष्यति, नारकदेवसूत्रेषु पुनस्तान् विहाय वीर्यसयोगगोयमा! दुविहे पसत्ते । तं जहा-एगिदियवेउब्बिय
सदव्यताऽऽदीन् प्रत्ययतया वक्ष्यतीति । (सव्वबंधे जार.
मेणं एक समयं ति ) कथं वैक्रियशरीरिषत्पद्यमानो सरीरप्पभोगवंधे य, पंचिंदियवेउब्वियसरीरप्प प्रोगबंधे य ।
लब्धिता वा तत्कुर्वन् समयमेकं सर्वबन्धको भवतीस्येव. जइ एगिदियवेबियसरीरप्पोगबंधे, किं बाउकाइयए
मेकं समयं सर्वबन्ध इति । ( उक्कोसेणं दो समय सि)। गिदियवेउब्बियसरीरप्पोगबंधे, अयाउकाइयएगिदियवे- कथमौदारिकशरीरी वैक्रियतां प्रतिपद्यमानः सर्ववन्धको उब्वियसरीरप्पोगबंधे य । एवं एएणं अभिलावणं जहा
भूत्वा मृतः पुनारकत्वं देवत्वं वा यदा प्राप्नोति सदा
प्रथमसमये क्रियस्य सर्वबन्धक एवेति कृत्वा चैक्रियशरी. ओगाहणसंठाणे वउविसरीरभो तहा भाणियवो.
रस्य सर्वबन्ध उस्कृषतः समयस्यमिति । (देसबंधे जहजाव पज्जत्तासबट्टसिद्धअणुत्तरोवाइयकप्पाऽतीयवेमा- मणं एवं समयं ति) कथमौदारिकशरीरी वैक्रियतां प्रतिप. णियदेवपंचिंदियवेउब्धियसरीरप्पोगबंधे य, अपजसा- द्यमानः प्रथमसमये सर्वबन्धको भवति । द्वितीयसमये वेशसबसिद्धश्रणुत्तरोववाइयजाव प्पोगबंधे य । वेउब्बिय- बन्धको भूत्वा मृत इत्येवं देशबन्धको जघन्यत एक समयमि.
ति । ( उक्कोसेणं तेत्तीसं सागरोवमाई समयूणाई ति) कथं सरीरप्पओगबंधे णं भंते ! कस्स कम्मरस उदएणं ।
देवेषु नारकेषु चोकृष्टस्थितिषूत्पद्यमानः प्रथमसमये सर्ष. गोगमा ! वीरियसजोगसहव्वयाए०जाव आउयं वा लद्धिं
बन्धको वैक्रियशरीरस्य ततः परं देशबन्धकस्तेन सर्वबन्ध. वा पडुच्च वेउब्वियसरीरप्पागनामाए कम्पस्स उदएणं समयेनोनानि प्रयस्त्रिंशत्सागरोपमाण्युत्कर्षतो देशवन्ध वेउब्वियसरीरप्पोगबंधे । बाउकाइयएगिदियवे उब्धियस- ति । (चाउकायिपत्यादि) । देसबंधं जहमेणं पकं समय रीरप्पभोग पुच्छा । गोयमा ! वीरियसजोगसद्दच्चयाए एवं
ति) कथं वायुरौदारिकशरीरी सन् वैक्रियं गतस्ततः चेव जाव लद्धि पहुच्च ० जाव वाउकाइयएगिदियस
प्रथमसमये सर्वपन्धको द्वितीयसमये देशबन्धको भूत्वा
मृत इत्येवं जघन्यनैको देशबन्धसमयः । ( उक्कोसणं रीरप्पमोगबंधे । रयणप्पभापुढविनेरइयपंचिंदियवे उब्धिय
अंतीमुहुस ति ) चैक्रियशरीरेण स एष यदाम्तमुत्तमासरीरप्पभोगबंधे णं भंते ! कस्स कम्मस्स उदएणं । गो- मास्ते तदोत्कर्षतो देशबन्धोऽन्तर्मुहर्स लब्धियक्रियश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org