________________
( १२२६ ) अभिधानराजेन्द्रः ।
बंधपण
पोगनामाए कम्मस्स उदए । मणुस्सपंचिंदियओरालिय सरीरप्पभोगबंधे णं मंते ! किं देसबंधे, सब्बबंधे १ । गोमा ! सबंधे वि, सव्वबंधे वि । एगिंदियचोरालियसरीरप्पोगबंधे णं भंते । किं देसबंधे, सब्बंधे ।। एवं चैव । एवं पुढविकाइया, एवं जाव मणुस्सपंचिंदियओरालियसरीर पगबंधे णं भंते! किं देसबंधे, सब्वबंधे । गोया ! सबंधे वि सव्वबंधे वि । ओरालिय सरीरप्प भोगबंधे णं भंते ! कालओ केवचिरं होई । गोयमा ! सव्वबंधे वि एकं समयं, देसवंधे वि जहोणं एकं समयं, उक्कोस तिमि पलिश्रोत्र माईं समयऊणाई । एगिंदियओरालिय सरीरप्पयोगबंधे गं भंते ! कालओ केचिरं होइ ?। गोयमा ! सव्वबंधे एवं सगयं, देसबंधे जहमेधं एकं समयं उक्कोसेणं वावीसं बास सहरसाई समयऊणाई | पुढवीकाइयए गिंदिपुच्छा ? । गोयमा ! सव्वबंधे एकं समयं देशबंधे जहोणं खुडागभवग्गहयं तिसमयऊणं, उक्को सेणं बावीसं वाससहस्साई समयऊणाई, एवं सन्धेसिं सव्वबंधो एकं समयं देशबंधो जेसि नत्थि वेउब्वियसरीरं तेसिं जहसेणं खुड्डागभवग्गणं तिसमयऊणं उकोसेणं जा जस्स उक्कोसिया ठिई सा समयऊणा कायव्या । जेसिं पुण अस्थि बेब्बियसरीरं तेसिं देसबंधे जहोणं एकं समयं, उकोसे जा जस्स ठिई सा समयऊणा कार्यन्वा० जाव मणुस्साणं देसबंधे जहमेणं एवं समयं उक्कोसेयं तिरिण पलिश्रवमाई समयऊणाई |
प्रमादप्र
( वीरियस जोगसव्वयाए ति ) वीर्य वीर्यान्तरायक्षयाऽऽ. दिकृता शक्तिः, योगा, मनःप्रभृतयः, सह योगैर्वर्तत इति सयोगः सन्ति-वि यानि द्रव्याणि तथाविधपुङ्गला यस्य जीवस्यासा सद्रव्यो वीर्यप्रधानः सयोगो वीर्यसयोगः स चासौ सद्भ्यश्चेति विग्रहः । तद्भावस्तता तथा वीर्य सयोग सद्रव्यतया सवीर्यतया सयोग तथा सद्द्रव्यतया च जीवस्य तथा ( पमायपच्चरति ) त्ययात्प्रमादलक्षणकारणात्तथा । ( कम्मं च त्ति ) कर्म चै केन्द्रियजात्यादिकमुदयवर्त्ति । ( जोगं च त्ति ) योगं च काययोगाऽऽदिकम् ( भवं चति) तिर्यग्भवाऽऽदिकमनुभू. यमानम् (श्राउयं चति ) आयुष्कं च तिर्यगायुष्काss. दयवर्त्ति । (पहुच त्ति ) प्रतीत्याऽऽधित्य ) ओरालिए. त्यादि ) औदारिकशरीरप्रयोगसम्पादकं यन्नाम तदारिकशरीरप्रयोगनाम तस्य कर्मण उदयेनौदा रिकशरीरप्रयोगो भवतीति शेषः । एतानि च वीर्य सयोगमद्रव्यतादीनि पदान्यदारिकशरीरप्रयोगनामकर्मोदयस्य विशेष.
तया व्याख्येयानि वीर्यसयोग सद्द्रव्यतया हेतुभूततया यो विवक्षित कम्मोदयस्तेनेत्यादिना प्रकारेण स्वतन्त्राणि चैतन्यदारिकशरीरप्रयोगबन्धस्य कारणानि तत्र च पक्षे
Jain Education International
For Private
बंधण
दारिकशरीरप्रयेोगबन्धः कस्य कर्म्मण उदयेनेति पृष्टे यदन्यान्यपि कारणाभ्यऽभिधीयन्ते तद्विवक्षितकम्मदियोऽभि हितान्येव सहकारिकारणान्यपेक्षयेद्य कारणतयाऽवसेय इत्य स्यार्थस्य शापनार्थमिति । ( एर्गिदियेत्यादी ) ( एवं - व ति ) अनाधिकृतसूत्रस्य पूर्वसूत्रसमताऽभिधानेऽपि " ओरालियल रीररूपश्रोगनामाए " इत्यत्र पदे " एर्गि दिवओोरा लिय सरीरम्प भोगनामाए " इत्ययं विशेषो दश्य एकेन्द्रियौदारिक शरीरप्रयोग बन्धस्येहाधिकृतत्वादेवमु तत्राऽपि वाच्यमिति । (देल बंधे वि, सव्वबंधे वित्ति ) तत्र यथाऽपूपः स्नेहभृततततापिकायां प्रक्षिप्तः प्रथमसमये घृताSदि गृह्णात्येव शेषेषु तु समयेषु गृह्णाति विसृजति वा । एवमयं जीवो यदा प्राक्तनशरीरकं विहायान्यं गृह्णाति तदा प्रथमलमये उत्पत्तिस्थानगतान् शरीरप्रायोग्यपुङ्गलान् गृहात्येवेत्ययं सर्वबन्धः । ततो द्वितीयाऽऽदिषु समयेषु तान् गृह्णाति विसृ जति वश्येष च देशबन्धस्ततञ्चैवमौदारिकस्य देशबन्ध ऽप्यस्तीति सर्वबन्धोऽप्यस्तीति । (सब्बबंधे एकं समयं ति) अपातेनैव तत्सर्वबन्धस्य एकसमयस्वादिति । ( देसबन्धे इत्यादि ) । तत्र यश वायुर्मनुष्याऽऽदिर्षा वैक्रियं कुस्वा विहाय च पुनरौारिकस्य समयमेकं सर्वबन्धं करवा पुनस्तस्य देश बन्धं कुर्वमेकसमयानन्तरं म्रियते तदा ज घन्यत एकं समयं देशबन्धोऽस्य भवतीति । ( उक्को सेणं तिमि पलिघोषमाई समयूणग ति ) कथं यस्माददारिकशरीरिणां त्रीणि पल्योपमान्युत्कर्षतः स्थितिस्तेषु च प्र थमसमये सर्वबन्धक इति समयम्यूनानि त्रीणि पल्योपमान्युत्कर्षत श्रदारिकशरीरिणां देशबन्धकालो भवति । (एर्गिदियओरालिय इत्यादि) देशबन्धे ( अहणं एकं समयं ति) कथं वायुरौदारिकशरीरी वैकियं गतः पुन रौदारिकप्रतिपत्ती सर्वबन्धको भूत्वा देशबन्धक वैकं सम यं भूत्वा मृत इत्येवमिति । ( उकासेणं बावीसमित्यादि ) केन्द्रियाणामुत्कर्षतो द्वाविंशतिवर्षसहस्राणि स्थिति स्तत्रासी प्रथमसमये सर्वबन्धकः शेषकालं देशबन्धक ચ समयोनानि द्वाविंशतिवर्षसहस्राएये केन्द्रियाणामुत्कर्षतो देशबन्धकाल इति । ( पुढविकाइत्यादि) दे शयन्धे ( जहलेगं खुड्डागं भवग्गद्दणं तिसमयूण ति ) कथम् श्रदारिकशरीरिणां क्षुल्लकभवग्रहणं जघन्यता जी. वितम् तच्च गाथाभिर्निरूप्यते
'दोनि सयाई नियमा, छप्पनाई पमान होंति । आवलियपमाणेणं. खुड्डु | गभवग्गद्दण्मयं ॥ १ ॥ पट्टिलहरुलाई, पंत्रेव सयाहूँ तह य छत्तीसा । खुड्डागभवग्गणा, हवंति श्रतो मुहुते ॥ २ ॥ सत्तरसभवग्गणा, खुड्डागा हुंति श्राणुपाणस्मि । तेरस चेव सयाई, पंचाणउमाशंसाएं ॥ ३ ॥ " इद्दोक्तलक्षणस्य ( ६५५३६) मुहूर्त्तगत क्षुल्लक भवग्रहणरा शः सहस्रत्रयशतसप्तकत्रि सप्ततिलक्षणेन ( ३७७३) मुहुर्त्तगतोलासराशिना भागे हृते यल्लभ्यते तदेकत्रोच् से तुल्लकभवप्रहणपरिमाणं भवति तच्च सप्तदशाव शिष्टस्तूक लक्षणोऽशराशिर्भवतीति । श्रयमभिप्रायो येषामंशानां त्रिभिः सहस्रैः सप्तभिश्व त्रिसप्तत्यधिकशतैः जुल्लकमवग्रहणं भवति तेषामंशानां पञ्चनवत्यधिकानि त्रयोद
Personal Use Only
www.jainelibrary.org