________________
बंधा
शशाम्याशस्यापि महस्य तत्र भवन्तीति तत्र यः पृथिवीकायिकस्सिमयेन विग्रहेणाऽऽगतः सतृसीयसमये सर्वबन्धकः शेषेषु देशबन्धको भूत्वा श्राक्षु
भवग्रहणं मृतो; मृतश्च समविग्रहेणाऽऽगतो यदा सर्वबन्धक एव भवतीति, एवं च ये ते विग्रहसमयास्त्रययस्तै रुनं तुल्लकभवग्रहणमित्युच्यते । ( उक्कोलेणं बावस मित्यादि) भावितमेवेति देवबंधी नित्यादि) अयमर्थः तेज वनस्पतिद्वित्रिचतुरिन्द्रिया ग्रहणं त्रिसमयोगं जघन्यतो देशो
शरीरं नास्ति, वैक्रियशरीरे हि सत्येकसमयो जघन्यत श्रौदारिकदेशबन्धः पूर्वोक्तयुक्त्या स्यादिति । ( उक्कोसेणं जा जस्सेत्यादि ) तत्राऽयं वर्षसहस्राणि सप्तोरकर्पतः स्थितिः, तेजसामहोरात्राणि त्रीणि वनस्पतीन वर्षसहदिश शीन्द्रियाणां द्वादशवर्षाणि त्रीन्द्रियाणामेकोनपञ्चाशद हो रात्राणि चतुरिन्द्रियाणां परमाखास्तत एषां सर्वसयोमा उत्कृष्ठतो देशवस्थितिर्भवतीति (जेसि पुणेत्यादि । ते व वायवः पञ्चेन्द्रियतिर्यश्चो मनुष्याश्च एषां जघम्पेन देशबन्ध पर्क समर्थ भावना च प्रावि (सेम। स्यादि ) तत्र बायूनां त्रीणि वर्षसहस्राणि उत्कर्षतः स्थिति पञ्चेन्द्रियतिरक्षां मनुष्याणां च पश्योपमत्रयमियं च स्थितिः सर्वबन्धसमयोना उत्कर्षतो देशबन्धस्थिति रेषां अतीति तदेतो मनुष्याणां देशबन्ध यामध्यन्तिम सूत्रत्वेन साक्षादेव तेषां तामाह - ( जाव मलाणमित्यादि ) उक्त औदारिकशरीर प्रयोगबन्धस्य
कालः ।
-
( १२२७ ) अभिधानराजेन्
अथ तस्यैवान्तरं निरूयन्नाह -
योरा लिय सरीरपयोगवंतरे येते! कालो केव चिरं होइ ? । गोयमा ! सव्वबंधंतरं जहसेयं उको से तिसमयऊणं खुट्टागभवम्मद उको ची सागरोवमाई दिई शुम्बकोटिसमपादियाई देसवंधंतरं जहणं एकं समयं उकीसेां तेची सागरीबमाई तिसमाहिपाई ।
(ओरालिय इत्यादि) सर्वबन्धान्न जघन्यतः तुलकमवणं मियोनं कथं विदारिकश रीरिष्यागतस्तत्र ही समय अनाहारक
Jain Education International
बंधण
मयस्थाने क्षिप्तस्वरा पूर्खा पूर्वकोठी जातै समयोऽतिरिक्ल एवं च सर्वबन्धस्य सर्वबन्धस्य चोत्कृष्टमन्तरं यथोक्तमानं भवतीति । ( देसवंर्धतरमित्यादि) देशयन्धान्तरं जये नैकं समयं कथं देशयन्धको सूतः सनग्रोस्पास्त
3
प्रथम एव समये सर्वबन्धको द्वितीयाऽऽदिषु च समयेषु देशबन्धकः सम्पन्नस्तदेवं देशवरथस्य देशान्तर जघन्यत एकः समयः सर्वबन्धसंबन्धीति । (उक्को सेमिस्वादि) उत्कृत्सागरोपमाणि त्रिसमयाधिकानि देशबन्यस्य देशषन्पस्थातरं भवति कथं देशबन्धको सूत उ पद्म प्रयागरोपमाऽऽयुः सर्वार्थसिद्धादी, ततध युवा त्रिसमयेन विग्रहेणौदारिकशरीरी सम्पन्नस्तत्र च विग्रहस्य समयद्वयेऽनाहारकस्तृतीये च समये सर्वबन्ध कस्ततो देश बन्धकोऽजनि एवं मन्तरा देशयग्धरंग देशबन्धस्य च यथोक्तं भवतीति ।
एर्गिदियोरा लिया। गोषमा सतरंज
गं खुट्टागं भवाहणं तिसमयऊणं उक्कोसेणं बावीसं बाससहस्साई समवाहियाई देसतरंज एवं सम यं उक्को सेणं तोमुहुतं ।
दिव्यादि) एकेन्द्रिय स्वहारिकसर्वान्तरं ज न्यतः कुलकभवप्रहणं त्रिसमयोनं, कथं त्रिसमयेन विप्रहेण पृथिव्यादिष्वागतस्तत्र च विग्रहस्य समयद्वयमनाहारकस्तृनीय समये अर्धचन्चकरततः झ वह जिसमयोगं स्थिस्यामृत्य प्रि यदोरपच सर्ववन्धक एव भवति तयोर्यथोक्रमन्तरं भवतीति उमादतः सर्वबन्धान्तरं द्वाविंशतिवर्षसहस्राणि समयाधिकानि न वस्ति, कथमविग्रहेण पृथिवीकायिकेष्वागतः प्रथम एष व समये सर्वदग्धस्ततो द्वाविंशतिवर्षसहस्राणि स्थि समयोगानि विग्रहगल्या त्रिसमययाऽन्येषु पृथिव्यादिषूत्प अस्तत्र च समययमनाहारको भूत्वा तृतीयसमये सर्व धकः सम्पन्नोऽनाहारकसमययोको द्वाविंशतिवर्षसह समयनेषु ततस्तत्पूरणायें तत द्वाविंशतिवर्षसहस्रा समयक केन्द्रियाणां सर्वयन्थयो भ तीति (देखतरमित्यादि) केन्द्रियौदारिकदेशन्धान्तरं जवेनैकं समर्थ कथं देशयग्धको मृतः समस पन्धको भूखा एक मिन् समये पुनर्देशक ए जात एवं च देशबन्धयोर्जघन्यत एकः समयोऽनन्तरं भवती. ति । ( उक्को सेणं अंतोमुडुत्तं ति ) कथं वायुरौक्षरिकशरीर. स्य देशयन्धकः सन् बैकियं गतस्तस्यान्तर्मुखिया पुमारिक शरीरस्य सर्वबन्धको भूत्वा देवम्पक पव जातः एवं च देशयन्ययोस्तो उन्मुंर्तमन्तरमिति । पुढवादिच्छा सतरंज एर्मिदिय स तव भाणियव्वं, देसबंधंतरं जहसेणं एकं समयं,
वन्धकः एकभयं च स्थित्वा मृत औदारिकशरीरत्यस्तच प्रथम सर्वम्धक एवं सर्वम्धस्य सर्ववस्वान्तरं सुकमयो विग्रहगतिसमयप्रयोगः क्षुल्लकभवो (उमित्यादि बागरोपमाथि पूर्व कोटिसमयाभ्यधिकानि सर्वान्तरं भवतीति कथं मनु याऽऽदिष्वविग्रहेणाऽऽगतस्तत्र च प्रथमसमय एव सर्वबन्धका भूखा पूर्वकोर्टि व स्थिरया यशिरसागरोपम स्थिति नरकः सर्वार्थसिको वा भूत्वा समयेन विप्रदेोदाउको रिकशरीरी सम्पन्नस्तत्र च विग्रहस्य द्वौ स्तृतीये च समये सर्वबन्धकयोः श्रदारिक शरीरस्यैव तौ द्वावनाहारक समययोरेकः पूर्व कोटी सर्वबन्धल
विधि समया जहा पुढवीकाइया एवं जाय चउरिंदियाणं वाउकायवजाणं, णवरं सव्वबंधंतरं उक्कोसे जा जस्स ठिई सा समयाहिया कायन्त्रा, वाउका
For Private & Personal Use Only
www.jainelibrary.org