________________
( १२२५ ) अभिधानराजेन्द्रः ।
बंध
बंधे एवं चैव समुपञ्जर, जहोणं अंतोमुहुत्तं, उक्कोसेणं संखअं कालं । सेतं देससाइणखाबंधे । से किं तं सव्वसा
बंधे १ । सव्वसाहराणाबंधे से गं खीरोदगमाईणं । सेत्तं सब्यसाहणणाबंधे । सेत्तं अलियावणबंधे । से किं तं सरीरबंधे है। सरीरबंधेदुविहे पत्ते । तं जड़ा-पुब्वप्पयोगपश्चइए, पडुप्पमप्पयोग पच्चए य । से किं तं पुञ्चपश्रोrease | पुपयोगपञ्चइए जं गं नेइयाणं संसारत्थाणं सव्वजीवाणं तत्थ तत्थ तेसु तेसु कारणेसु समोइयमाणायं जीवप्पसाणं बंधे समुप्पज्जइ । सेत्तं पुन्वप्पयोगपच्चए || से किं तं पप्पप्प श्रोगपच्चइए ? | पडुपपयोगपच्चइए जं णं केवलनाणिस्स अणगारस्स केबलिसमुग्धा एवं समोहयस्स तो समुग्धायाश्र पढिनि - यमाणस्स अंतरा मंथे वट्टमाणस्स तेयाकम्माणं बंधे समु
, किं कारणं ताहे से पएसा एगतीगया भवंति । से तं पदुप्पच पोगपच्चइए । से तं सरीरबंधे ॥ से किं तं स पभोगबंधे ? | सरीरस्ययोगबंधे पंचविहे पत्ते । तं जहाश्रोलिय सरीरप्पभोगबंधे, वेडन्विय सरीरप्पयोग बंधे, श्राहारगसरीरपभोगबंधे, तेयासरीरप्पओगबंधे, कम्मासरीरप्पभोगबंधे । ओरालिय सरीरप्प श्रोगबंधे णं भंते ! कइविहे पण १ । गोयमा ! पंचविहे पत्ते । तं जहा - एगिंदियचोरालियरीरप्प श्रगबंधे ०जाव पंचि - दियो लिय सरीरप्पयोगबंधे । एगिंदियओरालियस - पभोगबंधे णं भंते ! कइविहे पत्ते १ । गोयमा ! पंविहे पाते । तं जहा - पुढविकाइयएगिंदियओरालि यसरी रोगबंधे, एवं एएणं अभिलावेखं भेदो जहा श्रोगा
ठाणे श्रोशलिय सरीरस्स तदा भाणियन्बो ०जाव पञ्जसम्भवतिय मणुस्स पंचिदियओरालिय सरीरप्पओ गबंधे य, अपज्जत गगन्भवक्कंतियमणुस्स ०जाव बंधे य ॥ ( जं ं लगडरहेत्यादि ) शकटाऽऽदीनि च पदानि प्रायाख्याताम्यपि शिष्य हिताय पुनर्व्याख्यायन्ते तत्र च ( सगड सि ) गन्त्री । ( रह त्ति ) स्यन्दनः । ( जाण त्ति ) यानं लघुगन्त्री । ( जुग्गा त्ति ) युग्यं - गोलविषयप्र सिद्धं द्विहस्तप्रमाणं वैदिकोपशोभितं जम्पानम् । (गि. लिति ) हस्तिन उपरि कोल्लरं यन्मानुषं गिलतीव । (थिल्लि सि ) अडपल्ला (सीय त्ति ) शिविका - कूटा. कारणाच्छादितजम्पानविशेषः । ( संदमाणियति ) पुरुचप्रमाणजम्पानविशेषः । ( लोहि त्ति ) । मण्डका ऽऽदिपचनभाजनम् । (लोहकडाहे ति ) भाजनविशेष एव । ( कड्डु
यत्ति ) परिवेषणभाजनमासनशयनस्तम्भाः प्रती
Jain Education International
-
। ( भंड त्ति ) मृन्मयभाजनम् ( मत्तति ) । श्रमत्रभाजनविशेषः । ( उवगरण त्ति ) । नानाप्रकारं तदस्योप करणमिति । ( पुष्पगपच्चद्दर यत्ति ) । पूर्वः
३०७
बंधण
प्राक्कालाऽऽसेवितः प्रयोगो जीवव्यापारो वेदनाकपायाssदिसमुद्धातरूपः प्रत्ययः कारणं यत्र शरीरबन्धे स तथा स एव पूर्वप्रयोगप्रत्ययिकः ( पडुप्पन्नप्पनोगपच्चइए य त्ति ) प्रत्युत्पन्नोऽप्राप्तपूर्वी वर्त्तमान इत्यर्थः, प्रयोगः केव लिसमुद्धातलक्षणव्यापारः प्रत्ययो यत्र स तथा स एत्र प्र त्युत्पन्नप्रयोगप्रत्ययिकः ( नेरइयाणामित्यादि ) ( तत्थ तस्थ त्ति ) अनेन समुद्धातक रणक्षेत्राणां बाहुल्यमाह - ( तेसु ते सुत्ति ) श्रनेन समुद्धात कारणानां वेदनाऽऽदीनां बाहुल्यमु क्लम् । ( समोक्षमाणा त्ति ) समुद्धन्यमानानां - समुद्धातं शरीराद्वद्दिजीवप्रेदशप्रक्षेपलक्षणं गच्छतां ( जीवप्यपसाणं (ति) इह जीवप्रदेशानामित्युक्तावपि शरीरबन्धाऽधिकारात् "तत्स्यात्तद्वयपदेश " इति न्यायेन जीव प्रदेशाऽऽश्रिततैज कार्मणशरीरप्रदेशानामिति द्रष्टव्यं शरीरबन्ध इत्यत्र तु पक्षे समुद्घातेन विक्षिप्य संकोचितानामुपसर्जनी कृत तेजसाऽऽदिशरीर प्रदेशानां जीवप्रदेशानामेवेति । ( बंधे ति) बन्धो-रचनाविशेषः । जं णं केवलेत्यादि ) के लिसमुद्घातेन दण्ड १कपाट मधिकरणा३न्तरपूरण ४लक्षणेन समुपहतस्य विस्तारित जीवप्रदेशस्य ततः समुद्धातात्प्रतिनिवर्तमानस्य प्रदेशान्संहरतः समुद्धात प्रतिनिवर्तमानत्वं च पञ्चमाssदिष्वनेषु समयेषु स्यादित्यतो विशेषमाह - ( अंतरा मंथे माणसन्ति ) निर्वर्तनक्रियाया अन्तरे मध्ये ऽवस्थि तस्य पञ्चमसमय इत्यर्थो, यद्यपि च षष्ठाऽऽदिसमयेषु तैजसाऽऽदिशरीरसङ्घातः समुत्पद्यते तथाऽप्यभूतपूर्वत या पञ्चमसमय एत्राऽसौ भवति शेषेषु तु भूतपूर्वतयैवेति कृत्वा " अंतरामंथे वट्टमाणस्स " इत्युक्तमिति । ( तेयाक• माणं बंधे समुप्पटाइ त्ति ) तैजसकार्मणयोः शरीरयोर्ब न्धः-सङ्घातः समुत्पद्यते । ( किं कारणं ति कुतो देतो. रुच्यते । ( ताहे ति ) तथा समुद्धात निवृत्तिकाले ( सेति ) तस्य केवलिनः प्रदेशा-जीव प्रदेशाः ( एगन्तीगय ति ) एक त्वं गताः सङ्घातमापन्ना भवन्ति, तदनुवृत्या व तैजसाऽऽदि. शरीरप्रदेशानां बन्धः समुत्पद्यत इति प्रकृतं शरीरिबन्ध इत्यत्र तु पक्षे ( तेयाकम्माणं बंधे सवजह ति) तैजस कार्मणाऽऽश्रयभूतत्वात्तैजसकार्मणा शरीरिप्रदेशास्तेषां बधस्समुत्पद्यत इति व्याख्येयमिति ।
1
ओरालि यसरी प ओगबंधे गं भंते ! कस्स कम्पस्स उदएणं ? । गोयमा ! वीरियसजोगसद्दव्ययाए पमादपच्चया कम्मं च जोगं च श्राउयं च भवं च पडुच्च श्रोशलियसरपओगनामाए कम्मस्त उदपणं ओरालियसरीरप्पओगबंधे । एगिंदियओरालि यसरी रपयोग बंधे णं भंते १ कस्स कम्मस्स उदरणं १ । एवं चेव । पुढविकाइयए गिंदियोरालि यसरी रपयोग बंधे वि एवं चेत्र, एवं जात्र वराएसइकाइया, एवं बेइंदिया, एवं तेइंदिया, एवं चउरिदिया । तिरिक्खजोणिय पंचिदियओरालि यसरी रपयोग बंधे णं भंते ! कस्स कम्मस्स उदएं । एवं चेव । मणुस्स पंचिंदियओ लिय सरीरप्पयोगबंधे णं भते ! कस्स कम्मस्स उदए ?। गोयमा ! बीरियसजोगसद्दन्ययाए पमादपच्चया • जाब आउयं पडुच्च मणुस्सपंचिदियओरालि यसरी
For Private
Personal Use Only
www.jainelibrary.org