________________
(१२२४) बंधण अभिधानराजेन्सः।
बंधया (पभोगबंधे त्ति) जीवव्यापारबन्धः । स च जीवप्रदे (तत्थ गंजे से साइए इत्यादि ) ( पालावणबंधे शानामौदारिकाऽऽदिपुगलानां वा "अणाईए" वेत्यादयो | ति ) श्रालाप्यते प्रालीनं क्रियते एभिरिति पालापद्वितीयवस्नियो भनास्तत्र प्रथमभङ्गोदाहरणायाऽऽह-(त. नानि रज्ज्वादीनि तैबन्धस्तृणाऽऽदीनामालापनबन्धः। (प्रस्थ णं जे से इत्यादि ) अस्य किल जीवस्याऽसंख्येयप्रदे. ल्लियाबण बंधे त्ति ) अल्लियावणं-द्रव्यस्य द्रव्यान्तरेशकस्याष्टी ये मध्ये प्रदेशास्तेषामनादिरपर्यवसितो बन्धो ण श्लेषाऽऽदिना बालीनस्य करणं तद्रूपो यो बन्धः स यदाऽपि लोकं व्याप्य तिष्ठति जीवस्तदाऽव्यसो तथैवेति तथा (सरीरबन्धे त्ति)। समुद्धाते सति यो विस्तारितसं. अन्येषां पुनर्जीवप्रदेशानां विपरिवर्त्तमानत्वानास्त्यनादिरप- कोचितजीवप्रदेशसंबन्धविशेषवशातैजसाऽदिशरीरप्रदेशायवसितो बन्ध एतेषामुपर्यन्ये चत्वार एवमेतेऽष्टौ एवं ता. नां बन्ध विशेषः, स शरीरिबन्धः, शरीरबन्ध इत्यन्ये । तत्र वत्समुदायतोऽष्टानां बन्ध उक्नोऽथ तेष्वकैकेनाऽऽत्मप्रदेशेन
शरीरिणः समुदाते विक्षिप्तजीवप्रदेशानां सङ्कोचने यो सह यावतां परस्परेण बन्धो भवति तदर्शनायाऽऽह-( त.
बन्धः स शरीरिबन्ध इति । (सरीरप्पागबंधे ति) शरी स्थ वि णमित्यादि ) तत्रापि तेवष्टासु जीवप्रदेशेषु म
रस्यौदारिकाऽऽदेर्यः प्रयोगेण धीर्यान्तरायक्षयोपशमा55ध्ये त्रयाणां त्रयाणामेकैकेन सहानादिरपर्यवसितो बन्धः,
दिजनितव्यापारेण बन्धस्तन् पुद्रलोपादानं शरीररूपस्य वा तथा हि-पूर्वोकप्रकारेणावस्थितामामष्टानामुपरितनप्रतरस्य
प्रयोगस्य यो बन्धः स शरीरप्रयोगबन्धः । ( तणभाराण यः कश्चिद्विवक्षितस्तस्य द्वौ पार्श्ववर्तिनावेकश्वाधोवर्ती
व त्ति ) तृणभारास्तृणभारकास्तेषाम् ( वेत्तत्यादि ) - स्येते त्रयः सम्बध्यन्ते. शेषस्त्वेक उपरितनः, त्रयश्चाधस्तना
चलता-जलवंशकम् (वाग त्ति) बल्को-वसाधर्ममयी, न सम्बध्यन्ते व्यवहितत्वादेवमधस्तनप्रतराऽपेक्षयाऽपी.
रज्जुः सनादिमयी, वल्ली प्रपुष्पाऽऽदिका,कुशा-निर्मूलवर्भाः, ति चूर्णिकारव्याख्या । टीकाकारव्याख्या तु दुरवगमत्वात्प.
दर्भास्तु समूलाः, श्रादिशब्दाच्चीवराऽऽदिग्रहः। (लेसणाबंधे
ति) श्लेषणा-श्लथद्रव्येण द्रव्ययोः सम्बन्धन तापो यो रिहतेति । ( सेसाणं साइए त्ति ) शेषाणामध्यमाष्ठा. भ्योऽन्येषां सादिर्विपरिवर्तमानत्वादेतेन प्रथमभङ्ग उदाहृतः।
बन्धः स तथा । (उच्चयबंधे त्ति) उच्चय-ऊई चयनं-राशीअनादिः सपर्यवसित इत्ययं तु द्वितीयो भङ्ग इह न सं.
करणं तपो बन्ध उच्चयबन्धः । (समुच्चयबंधे ति)। भवत्यनादिसम्बद्धानामष्टानां जीवप्रदेशानामपरिवर्तमान
सङ्गत उच्चयापेक्षया विशिष्टतर उच्चयः समुपयः स एष स्वेन बन्धस्य सपर्यवसितत्वानुपपत्तेरिति । अथ तृतीयो म
बन्धः समुच्चयबन्धः। (साहणणाबंधे ति) संहननमवयवानां अ उदाहियते-(तस्थ णं जे से साइपत्यादि ) सि
सातनं तपो यो चन्धः स संहननबन्धो, दीर्घत्वाऽदि चेह द्धानां सादिरपर्यवसितो जीवप्रदेशबन्धः, शैलेश्यवस्था
प्राकृतशैलीप्रभवमिति । ( कुट्टिमाणं ति ) मणिभूमिका. यां संस्थापितप्रदेशानां सिद्धत्वे विचलनाभावादिति ।
नाम् । ( छुहाचिक्खिल्लेत्यादौ) (सिलेस ति)। श्लेषो
वजलेपः। (लक्ख त्ति)। जतु । (महुसिस्थति) मदनम् अथ चतुर्थभङ्गं भेदत आह
श्रादिशब्दात्-गुग्गलरालाखल्यादिग्रहः । (अवगररासीण तत्य णं जे से साइए सपज्जवसिए से णं चउबिहे | वत्ति) कचवरराशीनाम् । (उच्चपणं ति) ऊर्द्ध चयनेन । पपत्ते । तं जहा-आलावणबंधे, अल्लियावणवंधे, सरीरबंधे,
( अगडतलावनई इत्यादि ) । प्रायः प्राग्व्याख्यातमेव । सरीरप्पयोगबंधे । से किं तं पालावणबंधे । आलावणबंधे
(देससाहणणाबंधे यति) देशेन देशस्य संहननलक्षणो
बन्धः सम्बन्धः शकटाङ्गाऽऽदीनामिवेति देशसंहननबन्धः। जंणं तणभाराण वा कटुभाराण वा पत्तभाराण वा पलाल
(सवसाहणणाबंधे यत्ति)। सर्वेण सर्वस्य संहननलक्षणो भाराण वा वेल्लभाराण का वेत्तलयावागवरत्तरज्जुबल्लिकुस- बन्धः-सम्बन्धः, क्षीरनीराऽऽदीनामिवेति सर्वसंहनमबन्धः। दम्भमाइएएहिं पालावणबंधे समुप्पजइ, जहमेणं अंतोमुहुः
शरीरबन्धःसं. उकोसेणं संखेनं कालं । सेत्तं पालावणबेधे । से किं तं
से किं तं समुच्चयबंध। समुच्चयबंधे जणं अगडतडाअल्लियावणबंधे । अल्लियावणबंधे । चउबिहे पसत्ते। तंज
गनदीदहवावीपुक्खरिणीदीहियाणं गुंजालियाणं सराणं हा-लेसणाबंधे, उच्चयबंधे, समुच्चयबंधे, साहणणाबंधे । से सरपंतियाणं विलपंतियाणं देवकुलसभापवयथूभखाइकिं तं लेसणाबंधे। लेसणाबंधेजणं कुड्डाणं कुट्टिमाणं ख- याणं परिहाणं पागारट्टालगचरियदारगोपुरतोरणाणं पाभाणं पासायाणं कट्ठाणं चम्माणं घडाणं पडाणं कडाणं छु- सायघरसरणलेणग्रावणाणं सिंघाडगतिगचउकचच्चरहाचिक्खिलसिलेसलक्खमहुसित्थमाइएहिं लेसणएहिं-वंधे चउम्मुहमहापहमाईणं छुहाचिक्खिल्लसिलासमुच्चएणं बंधे समुप्पजइ, जहमेणं अंतोमुहुत्तं, उक्कोसेणं संखेजं कालं । से समुप्पञ्जइ, जहलेणं अंतोमुहुतं, उक्कोसेणं संखेज कालं । सेत्तं तं लेसणाबंधे । से किं तं उच्चयवंधे । उच्चयबंधे ज णं तणरा
समुच्चयबंधे । से किं तं साहणणाबंधे। साहणणाबंधे दुविहे सीण वा कट्टरासीणं वा पत्तरासीण वा तुसरासीण वा
पपत्ते । तं जहा-देससाहणणाबंधे य,सव्वसाहणणाबंध य । भुसरासीण वा गोमयरासीण वा अवगररासीण उच्च- से कितं देससाहणणाबंधे। देससाहणणाचंधे जंणं सगड. एणं बंधे समुप्पजइ, जहमेणं अंतोमहत्तं, उक्कोसेणं संख- रहजाण जुग्गगिल्लिथिल्लिसीयसदमाणियलोहीलोहकढाहकजनं कालं । सेत्तं उच्चयबंधे।
दुच्छयासणसयणखभभंगपत्तोवगरणमाईणं देससाहरण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org