________________
बंधण
सूत्र० ११तीयभागे ६०
स्था०
(१२२३) अभिधानराजेन्धः।
बंधा बंधविहाणाहिगमो, सुहमभिगंतुं लहुं होइ ।। १०२॥ यं परमाणुपोग्गला दुपएसिया तिपएसिया. जाव दस( एवं ति ) एवम्-उक्नप्रकारेणाऽस्मिन् बन्धकरणे पएसिया संखेजपएसिया असंखैजपएसिया अणतपएबन्धशतकेन-बन्धशतकाऽऽस्पेन ग्रन्थेन सह प्ररूपिते |
सियाणं खंधाणं वेमायनिद्धयाए वेमायलुक्खयाए वेमासति । एतेन किल शतककर्मप्रकृत्योरेककर्तृकता भावे
यनिद्धलुक्खयाए एवं बंधणपच्चइएणं बंधे समुप्पजइ । दिता द्रष्टव्या । बन्धविधानस्य पूर्वगतस्य सुखमधिग. म्]-सुखेन चातुमिध्यमाणस्याधिगमोऽवबोधो लघु-शीघ्र
जहलेणं एकं समयं, उक्कोसेणं असंखेजं कालं । सेत्तं बंधभवति । क०प्र० २ प्रक० । ( कारुण्यप्रतिशया ब
पच्चइए । से किं तं भायण पच्चइए । भायणपच्चइए. जं न्धननिषेधः 'कालुलपडिया ' शब्दे तृतीयभागे ६८० णं जुम्मसुराजुष्पगुलजुष्मतंदुलाणं भायणपच्चइएणं बंधे स. पृष्ठं गतः) स्ववशीकरणे, सूत्र० १ श्रु० ४ ० १ उ० । मुप्पज्जा जहणं अंतोमुहुरा, उक्कोसेणं संखेजं कालं । निर्मापणे, स्था० २ ठा० १ उ० । दुर्वचनैः संयमने,
सेत्तं भायणपच्चइए । से किं तं परिणामपच्चइए । परि स्था० ८ ठा० । संयोजने, नि०० १६ उ० । पुद्गलाss. दिविषयसम्बन्धे, भ०। .
णामपच्चइए जणं अज्माणं अज्झरुक्खाणं जहा त. प्रयोगविनसायन्धी
इयसए जाव अमोहाणं परिणामपच्चइएणं बंधे समुप्पकइविहे गं भंते ! बंधे परमत्ते । गोयमा! दुविहे बंधे जह । जहमेणं एकं समयं उक्कोसेणं छम्मासा । सत्तं परिपपत्ते । तं जहा-पयोगबंधे य, वीससाबंधे य । वीससाबंधे
णामपच्चइए । सेत्तं साइए वीससाबंधे ।।
( साइयवीससाबंधे त्ति) सादिको यो बिस्रसाबन्धः स णं भंते ! काविहे पामते । गोयमा! दुविहे पप्पत्ते । तं जहा
तथा-( बंधणपच्चहए त्ति) बध्यतेऽनेनेति बन्धनं विवक्षिा साइयवीससाबंधे य, अणाइयवीससावधे य । अणाइयवीस
तस्निग्धताऽऽदिको गुणः, स एव प्रत्ययो-हेतुर्यन स तथा । साबंधे णं भंते ! कइविहे पसते ? । गोयमा तिविहे पप्पत्ते । एवं भाजनप्रत्ययः, परिणामप्रत्ययश्च नवरं, भाजनमाधारः, तं जहा-धम्मस्थिकायमममप्रणाइयवीससाचंधे, अधम्म- परिणामो-रूपान्तरगमनम् ।" जंणं परमाणुपोग्गल " स्थिकायमममश्रणाइयवीससाबंधे, आगासत्यिकायअल- इत्यादौ, परमाणुपुद्गलः परमाणुरेव ( वेमायनिद्धयाए त्ति )
विषमा मात्रा यस्याः सा विमात्रा सा चासौ स्निग्धता - मलमणाइयवीससाबंधे । धम्मत्थिकायअममममणाइय
ति विमात्रस्निग्धता तया । एवमन्यदपि पदद्वयम् । इदमुवीससाबंधे णं भंते ! कि देसबंधे, सबबंधे । गोयमा !
क्नं भवतिदेसबंधे, नो सव्वबंधे। एवं अधम्मत्थिकायममध्यप्रणा. " समनिद्धयाए बन्धो, न होइ समलुक्खयाएँ विन होड । इयवीससाबंधे वि, भागासस्थिकायअममम प्रणाइयवीस- चेमायनिद्धलुक्ख-तणेण बंधो उ खंधाणं ॥१॥ साबंधे वि । अधम्मस्थिकायअमममणाइयवीससाबंधे णं
अयमर्थः-समगुणस्निग्धस्य समगुण स्निग्धेन परमाणु द्वय
णुकाऽऽदिना बन्धो न भवति, समगुणरूक्षस्याऽपि समगुणभंते ! कालमो केवचिरं होइ ? । गोयमा ! सम्बद्धं । एवं
रूक्षेण यदा पुनर्विषमा मात्रा तदा भवति बन्धः । विषअधम्मत्थिकार्य, एवं आगासधिकायं ।
ममात्रानिरूपणार्थ चोच्यते-" निद्धस्स निद्धेण दुयाहिएकाबिहे णमित्यादि ) ( बंधे सि ) बन्धः-पुनलाउदि- ण, लुक्खस्स लुक्खेण दुयाहिएण । निद्धस्स लुक्छेण उवे. विषयसम्बन्धः । (पभोगबंधे यत्ति) जीवप्रयोगकृतः। (वी.
इबंधो, जहरणवज्जो बिसमो समो वा ॥१॥” इति । ससाबंधे य त्ति ) स्वभावसम्पन्नः । यथासत्तिन्यायमाश्रिा | (बंधणपश्चइपणं ति) बन्धनस्य-बन्धस्य प्रत्ययो देतुत्या55-(वीससत्यादि) (धम्मत्थिकायश्रझममाणाइयवी. रुक्तरूपविमात्रस्निग्धताऽदिलक्षणो बन्धनमेव बा, विवक्षिससाबंधे यत्ति ) धर्मास्तिकायस्याऽन्योन्यं प्रदेशानां पर. तस्नेहाऽऽदिप्रत्ययो बन्धनप्रत्ययस्तेन, इह बन्धनप्रत्ययेनेति स्परेण योउनादिको विनसाबन्धः स तथा। एषनुत्तरत्राऽपि । सामान्यं, विमानस्निग्धतयेत्यादयस्तु तद्भेदा इति । (अ. (देसबंधे ति) देशतो देशापेक्षया बन्धो देशबन्धः यथा संखेज्जं कालं ति) असंख्ययोत्सर्पिण्यवसर्पिणीरूपम् । सङ्कलिकाकटिकानाम् । (सवबंधे त्ति) सर्वतः-सर्वाऽऽत्मना (जुन्नसुरेत्यादि ) तन जीर्णसुरायाः स्यानीभधनलक्षणो बन्धः सर्वबन्धो यथा क्षीरनीरयोर्देशबन्धे (नोसब्यबंधे बन्धो जीर्ण गुहस्य जीर्णतन्दुलानां च पिण्डीभवनलक्षणः । त्ति) धर्मास्तिकायस्य प्रदेशानां परस्परसंस्पर्शन व्यवस्थि
प्रयोगवन्धःतत्वात् देशवन्ध एव न पुनः सर्वबन्धस्तत्र धेकस्य प्रदेश- से किं तं पमोगबंधे। पयोगबंधे तिविहे पम्पत्ते । तंजस्य प्रदेशान्तरैः सर्वथा बन्धेऽन्योन्यान्तर्भावेन एकप्रदेशत्वमेव स्यान्नासंख्येयप्रदेशत्वमिति । (सव्व त्ति) सर्वाऽद्धाम्
हा-प्रणाइए वा अपजवसिए वा , साइए वा अपज. सर्वकालम् ।
बसिए, साइए वा सपजवसिए । तत्य णं जे से अ. साऽऽदिविस्रसाबन्धः
णाइए अपजवसिए से णं अट्टएई जीवमउमप्पएसाइयवीससाबंधे णं भंते ! कइविहे पामते ? । गोयमा! साणं तत्थ वि णं तिएहं तिएहं अगाइए अपजबतिबिहे पणते । तं जहा-बंधणपञ्चइए, भायणपच्चइए, परि- सिए सेसाणं साइए, तत्थ णं जे से साइए अपजणामपञ्चहए । से किं तं बंधणपञ्चइए । बंधणपचइए जं वसिए से णं सिद्धाणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org