________________
(१२२२). बंध अनिधानराजेन्डः।
बंधण माना ये जीवास्तदपेक्षया द्विगुणहीना भवन्ति, अर्धा भव. ऊर्ध्व स्थितिस्थानानि मिश्राणि साकाराऽनाकारोपयोगयोम्तीत्यर्थः। ततः पुनरपि पल्योपमाऽसंख्येयवर्गमूलप्रमाणाः ग्यानि संख्येयगुणानि । तेभ्योऽपि द्विस्थानकरसयवमध्यस्थितीरतिक्रम्यापरस्मिन् स्थितिस्थानेऽर्धा भवन्ति ।। स्योपरि मिश्राणि स्थितिस्थानानि संख्येयगुणानि । तेभ्यो. एवं तावद्वाच्यं यावद् द्विगुणहानावपि प्रभूतानि साग- ऽपि शुभानां परावर्त्तमानप्रकृतीनां जघन्यः स्थिनिबन्धः रोपमशतान्यतिक्रामन्ति । एवं परावर्तमानशुभप्रकृती- संख्येयगुणः । ततोऽप्यशुभपरावर्तमानप्रकृतीनां जघन्य. नां विस्थानकरसबन्धका द्विस्थानगतरसबन्धकाचा स्थितिबन्धः विशेषाधिकः । ततोऽप्यशुभपरावर्तमानप्र. अशुभपरार्तमानप्रकृतीनां तु द्विस्थानरसबन्धकाखिस्था. कृतीनामेव द्विस्थानकरसयवमध्यावध एकान्तसाकारोप. नरसबन्धकाश्चतुःस्थानरसबन्धकाच वक्तव्याः । एक योगयोग्यानि स्थितिस्थानानि संख्येयगुणानि । ततस्तास्मिन् द्विगुणवृद्ध्यन्तरे द्विगुणहान्यन्तरे वा स्थितिस्था. सामेव परावर्तमानाशभप्रकृतीनां द्विस्थानकरसयवमध्यानानि पल्योपमस्याऽसंख्येयानि वर्गमूलानि पल्योपमस्यासं. दधः पाश्चात्येभ्य उर्व मिश्राणि स्थितिस्थानानि संख्ये. क्येयेषु वर्गमूलेषु यावन्तः समयास्तावत्प्रमाणानीत्यर्थः । ना. यगुणानि । तेभ्योऽपि तासामेवाशुभपरावर्तमानप्रकृतीनां. नाऽन्तराणि नानारूपद्विगुणवृद्धिद्विगुणहानि (लक्षणानि) द्विस्थानकरसयवमध्यादुपरि स्थितिस्थानानि मिश्राणि सं. स्थानानि पल्योपमस्य सम्बन्धिनःप्रथमवर्गमूलस्यासंख्ये. ख्येयगुणानि । तेभ्योऽप्युपरि एकान्तसाकारोपयोगयोग्यानि यतमे भागे यावन्तः समयास्तावत्प्रमाणानि भवन्ति । ना- स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि तासामेव परा. नाविगुणधुद्धिद्विगुणहानिस्थानि स्तोकानि । एकस्मिन् वर्तमानाऽशुभप्रकृतीनां त्रिस्थानकरसयवमध्यावधः स्थिति द्विगुणस्यन्तरे द्विगुणहान्यन्तरे वा स्थितिस्थानानि अ- स्थानानि संख्येयगुणानि । तेभ्योऽपि त्रिस्थानकरसयवम. संख्येयगुणानि ॥५॥
ध्यस्योपरि स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽप्यशु. भणगारप्पाउम्गा, बिट्ठाणगया उ दुविहपगडीणं । भपरावर्तमानप्रकृतीनामेव चतुःस्थानकरसयवमध्यावधः
स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि यवमध्यादुप सागारा सम्बत्थ वि, हिट्ठा थोवाणि जवमझा ॥६६॥
रि डायस्थितिः संख्येयगुणा । यतः स्थितिस्थानादपवर्तना. ठाणाणि चउहाणा, संखेजगुणाणि उपरिमेवं ति।
करणवशनोत्कृष्टां स्थितिं याति तावती स्थिति यस्थितितिहाणे बिहाणे, सुभाणि एगतमीसाणि ।। ६७॥ रित्युच्यते । ततोऽपि सागरोपमाणामन्तः कोटीकोटी सं. उरि मिस्साणि जह-नगो मुभाणं तयो विसेसहिओ। ख्येयगुणा । ततोऽपि परावर्तमानशुभप्रकृतीनां द्विस्थानक.
रसयवमध्यस्योपरि यानि मिश्राणि स्थितिस्थानानि ते. होइ सुभाण जहणो, संखेजगुणाणि ठाणाणि ॥९॥
षामुपर्येकासाकारोपयोगयोग्यानि स्थितिस्थानानि सं. विट्ठाणे जवमज्झा, हेटा एगंत मीसगाणुचरिं । ख्येयगुणानि । तेभ्योऽपि परावर्तमानशुभप्रकृतीनामत्कृष्टः एवं तिचउहाणे, जवमझाओ य डायठि ई ।। ६६ ।। स्थितिबन्धो विशेषाधिकः । ततोऽप्यशुभपरावर्तमानप्र. अंता कोडाकोडी, सुभविट्ठाण जवमझो उवरि ।।
कृतीनां बद्धा डायस्थितिर्विशेषाधिका। यतः स्थितिस्थाएगंतगा विसिट्ठा, सुभजिट्ठा डायठिइजेहा॥ १० ॥
नात् माण्डूकप्लुतिन्यायेन डायां-फालां दवा या स्थिति।
ध्यते ततः प्रभृति तदन्ता तावती स्थितिबद्धा डायस्थिति. (अणगार त्ति) द्विविधानामपि-शुभानामशुभानां च प
रिहोच्यते । सा चोत्कर्षतोऽन्तःसागरोपमकोटीकोट्यना रावर्तमानप्रकृतीनां रसा अनाकारप्रायोग्याः बन्धं प्रत्यना
सकलकर्मस्थितिप्रमाणा घेदितव्या। तथाहि-अन्तःसागरोकारोपयोगयोग्या बसमधिकृत्य तथाविधमन्दपरिणाम
पमकोटीकोटीप्रमाणं स्थितिबन्धं कृत्वा पर्याप्तसंक्षिपश्चे. योग्या इत्यर्थः । नियमात् द्विस्थानगता एव नान्ये । तुरे
न्द्रिय उत्कृष्ट स्थिति बनातीति नान्यथा। ततोऽपि परा. घकारार्थः। उक्तंच-"तुः स्याद्भेदेऽवधारणे।" सकाराः सा. कारोपयोगयोग्या बन्धमधिकृत्य तीव्रपरिणामयोग्याः। पुनः
वर्तमानाशुभप्रकृतीनामुत्कृष्टः स्थितिबन्धो विशेषाधिक इति। सर्वत्रापि द्विस्थानाऽऽदौ प्राप्यन्ते द्विस्थानगतात्रिस्थानग.
सम्प्रत्यस्मिन् विषये जीवानामल्पबहुत्वमाहताश्चतु:स्थानगताश्व रसाबन्धमाश्रित्य साकारोपयोगयोग्या संखेजगुणा जीवा, कमसो एएसु दुविहपगईणं । भवन्तीत्यर्थः । इदानीं सर्वस्थितिस्थानानामल्पबहुत्वमाह- असुभाणं तिहाणे,सव्वुवरि विसेसओ अहिया ।।२०१॥ (हिहा थोवाणीत्यादि) परावर्त्तमानशुभप्रकृतीनां चतुःस्था
(संखेज्ज ति) सर्वस्तोकाः परावर्तमानशुभप्रकृतीनां च. नकरसयवमध्यादधः स्थितिस्थानानि सर्वस्तोकानि । तेभ्यः
तु:स्थानकरसबन्धका जीवाः । तेभ्योऽपि त्रिस्थानकरसश्वतुःस्थानकरसयवमध्यस्पैवोपरि स्थितिस्थानानि संख्येय.
बन्धकाः संख्येयगुणाः। तेभ्योऽपि द्विस्थानकरसबन्धकाः गुणानि । तेभ्योऽपि परावर्तमानशुभप्रकृतीनां त्रिस्थानकर
संख्येयगुणाः। तेभ्योऽपि परावर्तमानाशुभप्रकतीनां द्विस्था. सयवमध्यादधः स्थितिस्थानि संख्येयगणानि । तेभ्योऽपि
नकरसबन्धकाः संख्येयगुणाः । नेभ्योऽधी चतु:स्थानकर. त्रिस्थानकरसयवमध्यस्योपरि स्थितिस्थानानि संख्येय गुणा
सबन्धकाः संख्येयगुणाः । तेभ्योऽपि त्रिस्थानकरसबन्धका नि।। एवं तिट्ठाणे ति) एवं संख्येय गुणतयाऽध उपरिच त्रि.
विशेषाधिकाः । तथा चाऽऽह-(असुभाणमित्यादि) अशुभा. स्थानेऽपि रसे स्थितिस्थानानि वक्तव्यानीत्यर्थः। तेभ्योऽ
नामशुभप्रकृतीनां त्रिस्थाने त्रिस्थानकस्य रसस्य बन्धका: पि परावर्त्तमानशुभप्रकृतीनां द्विस्थानकरसयवमध्यावध:स्थितिस्थानानि एकान्तसाकारोपयोगयोग्यानि संण्येयगु.
सर्वेषामुपरि विशेषाधिका वक्तव्याः। णानि । तेभ्योऽपि विस्थानकरसयवमध्यादधः पाश्चात्येभ्यः एवं बंधणकरणे, परूविए सह हि बंधसयगेणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org